Manasollasa In Marathi – Siva Slokam

॥ Manasollasa in Marathi ॥

॥ श्रीदक्शिणामूर्तिस्तोत्रम।ह ॥

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्शात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 1 ॥

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम।ह ।
मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्चया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 2 ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्शात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान।ह ।
यत्साक्शात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 3 ॥

नानाच्चिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ञानं यस्य तु चक्शुरादिकरणद्वारा बहिःस्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत।ह
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 4 ॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 5 ॥

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्चादनात।ह
सन्मात्रः करणोपसंहरणतो यो।अभूत्सुशुप्तः पुमान।ह ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिञायते
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 6 ॥

बाल्यादिश्वपि जाग्रदादिशु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 7 ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिश्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा एश पुरुशो मायापरिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 8 ॥

भूरम्भांस्यनलो।अनिलो।अम्बरमहर्नाथो हिमांशुः पुमान।ह
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यश्टकम।ह ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 9 ॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुश्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात।ह ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरश्टधा परिणतं चैश्वर्यमव्याहतम।ह ॥ 10 ॥

॥ मानसोल्लास ॥

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्शात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 1 ॥

मङ्गळं दिशतु मे विनायको
मङ्गळं दिशतु मे सरस्वती ।
मङ्गळं दिशतु मे महेश्वरो
मङ्गळं दिशतु मे सदाशिवः ॥ 1 ॥

आत्मलाभात्परो लाभो नास्तीति मुनयो विदुः ।
तल्लाभार्थं कविः स्तौति स्वात्मानं परमेश्वरम।ह ॥ 2 ॥

स्वेच्चया सृश्टमाविश्य विश्वं यो मनसि स्थितः ।
स्तोत्रेण स्तूयते।अनेन स एव परमेश्वरः ॥ 3 ॥

अस्ति प्रकाशत इति व्यवहारः प्रवर्तते ।
तच्चास्तित्वं प्रकाशत्वं कस्मिन्नर्थे प्रतिश्ठितम।ह ॥ 4 ॥

किं तेशु तेशु वा।अर्थेशु किं वा सर्वात्मनीश्वरे ।
ईश्वरत्वं च जीवत्वं सर्वात्मत्वं च कीदृशम।ह ॥ 5 ॥

जानीयात्कथं जीवः किं तज्ञानस्य साधनम।ह ।
ञानात्तस्य फलं किं स्यादेकत्वं च कथं भवेत।ह ॥ 6 ॥

सर्वञः सर्वकर्ता च कथमात्मा भविश्यति ।
शिश्यं प्रतीत्थं पृच्चन्तं वक्तुमारभते गुरुः ॥ 7 ॥

अन्तरस्मिन्निमे लोका अन्तर्विश्वमिदं जगत।ह ।
बहिर्वन्मायया।अ।अभाति दर्पणे स्वशरीरवत।ह ॥ 8 ॥

स्वप्ने स्वान्तर्गतं विश्वं यथा पृथगिवेक्श्यते ।
तथैव जाग्रत्काले।अपि प्रपञ्चो।अयं विविच्यताम।ह ॥ 9 ॥

स्वप्ने स्वसत्तैवार्थानां सत्ता नान्येति निश्चिता ।
को जाग्रति विशेशो।अस्ति जडानामाशु नाशिनाम।ह ॥ 10 ॥

स्वप्ने प्रकाशो भावानां स्वप्रकाशान्न हीतरः ।
जाग्रत्यपि तथैवेति निश्चिन्वन्ति विपश्चितः ॥ 11 ॥

निद्रया दर्शितानर्थान्न पश्यति यथोत्थितः ।
सम्यग्ञानोदयादूर्ध्वं तथा विश्वं न पश्यति ॥ 12 ॥

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजन्मनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ 13 ॥

श्रुत्या।अ।अचार्यप्रसादेन योगाभ्यासवशेन च ।
ईश्वरानुग्रहेणापि स्वात्मबोधो यदा भवेत।ह ॥ 14 ॥

भुक्तं यथा।अन्नं कुक्शिस्थं स्वात्मत्वेनैव पश्यति ।
पूर्णाहन्ताकबळितं विश्वं योगीश्वरस्तथा ॥ 15 ॥

यथा स्वप्ने नृपो भूत्वा भुक्त्वा भोगान्यथेप्सितान।ह ।
चतुरङ्गबलोपेतः शत्रुं जित्वा रणाङ्गणे ॥ 16 ॥

परात्पराजितो भूत्वा वनं प्राप्य तपश्चरन।ह ।
मुहूर्तमात्रमात्मानं मन्यते कल्पजीविनम।ह ॥ 17 ॥

तथैव जाग्रत्काले।अपि मनोराज्यं करोत्यसौ ।
कालनद्योघयोगेन क्शीणमायुर्न पश्यति ॥ 18 ॥

मेघच्चन्नों।अशुमालीव मायया मोहितो।अधिकम।ह ।
किञ्चित्कर्ता च किञ्चिज्ञो लक्श्यते परमेश्वरः ॥ 19 ॥

यद्यत्करोति जानाति तस्मिन्तस्मिन्परेश्वरः ।
राजा विद्वान स्वसामर्थ्यादीश्वरो।अयमितीर्यते ॥ 20 ॥

ञानक्रिये शिवेनैक्यात्सङ्क्रान्ते सर्वजनुशु ।
ईश्वरत्वं च जीवानां सिद्धं तच्चक्तिसङ्गमात।ह ॥ 21 ॥

अयं घटो।अयं पट इत्येवं नानाप्रतीतिशु ।
अर्कप्रभेव स्वञानं स्वयमेव प्रकाशते ॥ 22 ॥

ञानं न चेत्स्वयं सिद्धं जगदन्धं तमो भवेत।ह ।
न चेदस्य क्रिया काचित व्यवहारः कथं भवेत।ह ॥ 23 ॥

क्रिया नाम परिस्पन्दपरिणामस्वरूपिणी ।
स्पन्दमाने बहिर्ञाने तदङ्कुरवदुद्भवेत।ह ॥ 24 ॥

उत्पाद्यप्राप्यसंस्कार्यविकार्योपाश्रया क्रिया ।
करोति गच्चत्युन्मार्श्टि चिनत्तीति प्रतीयते ॥ 25 ॥

शिवो ब्रह्मादिदेहेशु सर्वञ इति भासते ।
देवतिर्यङ्मनुश्येशु किञ्चिज्ञस्तारतम्यतः ॥ 26 ॥

जरायुजो।अण्डजश्चैव स्वेदजः पुनरुद्भिदः ।
एते चतुर्विधाः देहाः क्रमशो न्यूनवृत्तयः ॥ 27 ॥

ब्रह्मादिस्तम्बपर्यन्ता स्वप्नकल्पैव कल्पना ।
साक्शात्कृते।अनवच्चिन्नप्रकाशे परमात्मनि ॥ 28 ॥

अणोरणीयान्महतो महीयानिति वेदवाक।ह ।
रुद्रोपनिशदप्येतं स्तौति सर्वात्मकं शिवम।ह ॥ 29 ॥

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद्व्याप्तदेहाय दक्शिणामूर्तये नमः ॥ 30 ॥

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके ।
प्रबन्धे मानसोल्लासे प्रथमोल्लाससंग्रहः ॥ 31 ॥

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम।ह ।
मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्चया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 2 ॥

उपादानं प्रपञ्चस्य संयुक्ताः परमाणवः ।
मृदन्वितो घटस्तस्माद्भासते नेश्वरान्वितः ॥ 1 ॥

परमाणुगता एव गुणा रूपरसादयः ।
कार्ये समानजातीयमारभन्ते गुणान्तरम।ह ॥ 2 ॥

कार्यं यत्र समन्वेति कारणं समवायि तत।ह ।
चक्राद्यं साधनं यत्तु घटस्यासमवायि तत।ह ॥ 3 ॥

समवायिनि तिश्ठेद्यत।ह समवाय्याश्रये तथा ।
कार्ये।अवधृतसामर्थ्यं कल्प्यते।असमवायि तत।ह ॥ 4 ॥

निमित्तं कारणं तेशामीश्वरश्च कुलालवत।ह ।
यत्कार्यं जायते यस्मात्तस्मिन।ह तत्प्रतितिश्ठति ॥ 5 ॥

मृत्तिकायां घटस्तन्तौ पटः स्वर्णे।अङ्गुलीयकम।ह ।
इति वैशेशिकाः प्राहुस्तथा नैयायिका अपि ॥ 6 ॥

रजः सत्त्वं तमश्चेति प्रधानस्य गुणास्त्रयः ।
रजो रक्तं चलं तेशु सत्त्वं शुक्लं प्रकाशकम।ह ॥ 7 ॥

तमः कृश्णं चावरकं सृश्टिस्थित्यन्तहेतवः ।
इति सांख्याश्च भाशन्ते तेशां दूशण उच्यते ॥ 8 ॥

अङ्कुरादिफलान्तेशु कार्येश्वस्तित्वमिश्यते ।
कुत आगत्य सम्बद्धा वटबीजेशु ते कणाः ॥ 9 ॥

कारणानुगतं कार्यमिति सर्वैश्च सम्मतम।ह ।
तस्मात्सत्ता स्फुरत्ता च सर्वत्राप्यनुवर्तते ॥ 10 ॥

पुश्पे फलत्वमापन्ने क्शीरे च दधितां गते ।
विजातीयाः प्रतीयन्ते गुणा रूपरसादयः ॥ 11 ॥

See Also  Rudram Namakam In Kannada

कारणं कार्यमंशों।अशी जातिव्यक्ती गुणी गुणः ।
क्रिया क्रियावानित्याद्याः प्रकाशस्यैव कल्पनाः ॥ 12 ॥

चैतन्यं परमाणूनां प्रधानस्यापि नेश्यते ।
ञानक्रिये जगत्क्लृप्तौ दृश्येते चेतनाश्रये ॥ 13 ॥

कालरूपक्रियाशक्त्या क्शीरात्परिणमेद्दधि ।
ञातृञानञेयरूपं ञानशक्त्या भवेज्जगत।ह ॥ 14 ॥

ञानं द्विधा वस्तुमात्रद्योतकं निर्विकल्पकम।ह ।
सविकल्पन्तु संञादिद्योतकत्वादनेकधा ॥ 15 ॥

सङ्कल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः ।
ऊहो।अनध्यवसायश्च तथा।अन्येनुभवा अपि ॥ 16 ॥

प्रत्यक्शमेकं चार्वाकाः कणादसुगतौ पुनः ।
अनुमानञ च तच्चापि सांख्याः शब्दं च ते अपि ॥ 17 ॥

न्यायैकदर्शिनोप्यवेमुपमानं च के चन ।
अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः ॥ 18 ॥

अभावशश्ठान्येतानि भाट्टा वेदान्तिनस्तथा ।
सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः ॥ 19 ॥

द्रव्यं गुणस्तथा कर्म सामन्यं च विशेशकम।ह ।
समवायं च काणादाः पदार्थान्शट्प्रचक्शते ॥ 20 ॥

नव द्रव्याणि भूतानि दिक्कालात्ममनांसि च ।
चतुर्विंशतिरेव स्युर्गुणाः शब्दादिपञ्चकम।ह ॥ 21 ॥

परिमाणं च सङ्ख्या च द्वौ संयोगविभागकौ ।
स्वभावतः पृथक्त्वं च गुरुत्वं द्रवता पुनः ॥ 22 ॥

परत्वं चापरत्वं च स्नेहः संस्कार इत्यपि ।
धीर्द्वेशसुखदुःखेच्चाधर्माधर्मप्रयत्नकाः ॥ 23 ॥

संस्कारस्त्रिविधो वेग इश्वादेर्गतिकारणम।ह ।
दृश्टश्रुतानुभूतार्थस्मृतिहेतुश्च भावना ॥ 24 ॥

स्थितस्थापकता नाम पूर्ववत्स्थितिकारणम।ह ।
आकृश्टशाखाभूर्जादौ स्पश्टमेवोपलक्श्यते ॥ 25 ॥

उत्क्शेपणमवक्शेपो गमनं च प्रसारणम।ह ।
आकुञ्चनमिति प्राहुः कर्म पञ्चविधं बुधाः ॥ 26 ॥

सामान्यं द्विविधं प्रोक्तं परं चापरमेव च ।
परं सत्तैव सर्वत्र तदनुस्यूतवर्तनम।ह ॥ 27 ॥

द्रव्यत्वं च गुणत्वाद्यं सामान्यमपरं तथा ।
विशेशाः स्युरनन्तास्ते व्यावृत्तिञानहेतवः ॥ 28 ॥

रूपस्येव घटे नित्यः सम्बन्धः समवायकः ।
कालाकाशदिगात्मानो नित्याश्च विभवश्च ते ॥ 29 ॥

चतुर्विधाः परिच्चिन्ना नित्याश्च परमाणवः ।
इति वैशेशिकमते पदार्थाः शट।ह प्रकीर्तिताः ॥ 30 ॥

माया प्रधानमव्यक्तमविद्या।अञानमक्शरम।ह ।
अव्याकृतं च प्रकृतिः तम इत्यभिधीयते ॥ 31 ॥

मायायां ब्रह्मचैतन्यप्रतिबिम्बानुशङ्गतः ।
महत्कालपुमांसः स्युः महत्तत्त्वादहंकृतिः ॥ 32 ॥

तामसात्स्युरहङ्कारात्खानिलाग्न्यम्बुभूमयः ।
शब्दः स्पर्शश्च रूपं च रसो गन्धोप्यनुक्रमात।ह ॥ 33 ॥

इन्द्रियाणां च विशया भूतानामपि ते गुणाः ।
देवाः सदाशिवश्चेशो रुद्रो विश्णुश्चतुर्मुखः ॥ 34 ॥

सात्त्विकात्स्यादहङ्कारादन्तःकरणधीन्द्रियम।ह ।
मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम।ह ॥ 35 ॥

संशयो निश्चयो गर्वः स्मरणं विशया अमी ।
चन्द्रः प्रजापती रुद्रः क्शेत्रञ इति देवताः ॥ 36 ॥

श्रोत्रं त्वक्चक्शु जिह्वा घ्राणं ञानेन्द्रियं विदुः ।
दिग्वातसूर्यवरुणा नासत्यौ देवताः स्मृताः ॥ 37 ॥

राजसात्स्युरहङ्कारात्कर्मेन्द्रियसमीरणाः ।
कर्मेन्द्रियाणि वाक्पाणिः पादः पायुरुपस्थकम।ह ॥ 38 ॥

वचनादानगमनविसर्गानन्दसंञकाः ।
विशया देवतास्तेशां वह्नीन्द्रोपेन्द्रमृत्युकाः ॥ 39 ॥

प्राणोपानः समानश्चोदानव्यानौ च वायवः ।
भूतैस्तु पञ्चभिः प्राणैः चतुर्दशभिरिन्द्रियैः ॥ 40 ॥

चतुर्विंशतितत्त्वानि साङ्ख्यशास्त्रविदो विदुः ।
महान्कालः प्रधानं च मायाविद्ये च पूरुशः ॥ 41 ॥

इति पौराणिकाः प्राहुस्त्रिंशत्तत्त्वानि तैः सह ।
बिन्दुनादौ शक्तिशिवौ शान्तातीतौ ततः परम।ह ॥ 42 ॥

शट्त्रिंशत्तत्वमित्युक्तं शैवागमविशारदैः ।
सर्वे विकल्पाः प्रागासन बीजे।अङ्कुर इवात्मनि ॥ 43 ॥

इच्चाञानक्रियारूपमायया ते विजृम्भिताः ।
इच्चाञानक्रियापूर्वा यस्मात्सर्वाः प्रवृत्तयः ॥ 44 ॥

सर्वे।अपि जन्तवस्तस्मादीश्वरा इति निश्चिताः ।
बीजाद्वृक्शस्तरोबीजं पारम्पर्येण जायते ॥ 45 ॥

इतिशङ्कानिवृत्त्यर्थं योगिदृश्टान्तकीर्तनम।ह ।
विश्वामित्रादयः पूर्वे परिपक्वसमाधयः ॥ 46 ॥

उपादानोपकरणप्रयोजनविवार्जिताः ।
स्वेच्चया ससृजुः सर्गं सर्वभोगोपबृंहितम।ह ॥ 47 ॥

ईश्वरो।अनन्तशक्तित्वात्स्वतन्त्रो।अन्यानपेक्शकः ।
स्वेच्चामात्रेण सकलं सृजत्यवति हन्ति च ॥ 48 ॥

न कारकाणां व्यापारात्कर्ता स्यान्नित्य ईश्वरः ।
नापि प्रमाणव्यापरात।ह ञाता।असौ स्वप्रकाशकः ॥ 49 ॥

ञातृत्वमपि कर्तृत्वं स्वातन्त्र्यात्तस्य केवलम।ह ।
या चेच्चाशक्तिवैचित्री सा।अस्य स्वच्चन्दकारिता ॥ 50 ॥

यया कर्तुं न वा कर्तुमन्यथा कर्तुमर्हति ।
स्वतन्त्रामीश्वरेच्चां के परिच्चेतुमिहेशते ॥ 51 ॥

श्रुतिश्च सो।अकामयतेतीच्चया सृश्टिमीशितुः ।
तस्मादात्मन आकाशः सम्भूत इति चाब्रवीत।ह ॥ 52 ॥

निमित्तमात्रं चेदस्य जगतः परमेश्वरः ।
विकारित्वं विनाशित्वं भवेदस्य कुलालवत।ह ॥ 53 ॥

बुद्ध्यादयो नव गुणाः नित्या एवेश्वरस्य चेत।ह ।
नित्येच्चावानं जगत्सृश्टौ प्रवतेतैव सर्वदा ॥ 54 ॥

प्रवृत्त्युपरमाभावात्संसारो नैव नश्यति ।
मोक्शोपदेशो व्यर्थः स्यादागमो।अपि निरर्थकः ॥ 55 ॥

तस्मान्मायाविलासो।अयं जगत्कर्तृत्वमीशितुः ।
बन्धमोक्शोपदेशादिव्यवहारो।अपि मायया ॥ 56 ॥

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके ।
प्रबन्धे मानसोल्लासे द्वितीयोल्लाससंग्रहः ॥ 57 ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्शात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान।ह ।
यत्साक्शात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 3 ॥

सत्तास्फुरत्ते भावेशु कुत आगत्य सङ्गते ।
बिम्बादिदर्पणन्यायादित्थं पृच्चन।ह प्रबोध्यते ॥ 1 ॥

असत्कल्पेशु भावेशु जडेशु क्शणनाशिशु ।
अस्तित्वं च प्रकाशत्वं नित्यात्संक्रामतीश्वरात।ह ॥ 2 ॥

आत्मसत्तैव सत्तैशां भावानां न ततो।अधिका ।
तथैव स्फुरणं चैशां नात्मस्फुरणतो।अधिकम।ह ॥ 3 ॥

ञानानि बहुरूपाणि तेशं च विशया अपि ।
अहङ्कारे।अनुशज्यन्ते सूत्रे मणिगणा इव ॥ 4 ॥

प्रकाशाभिन्नमेवैतद्विश्वं सर्वस्य भासते ।
लहरीबुद्बुदादीनां सलिलान्न पृथक्स्थितिः ॥ 5 ॥

जानामित्येव यज्ञानं भावानाविश्य वर्तते ।
ञातं मयेति तत्पश्चाद्विश्राम्यत्यन्तरात्मनि ॥ 6 ॥

घटादिकानि कार्याणि विश्राम्यन्ति मृदादिशु ।
विश्वं प्रकाशाभिन्नत्वाद्विश्राम्येत्परमेश्वरे ॥ 7 ॥

स्वगतेनैव काळिम्ना दर्पणं मलिनं यथा ॥
अञानेनावृतं ञानं तेन मुह्यन्ति जन्तवः ॥ 8 ॥

घटाकाशो महाकाशो घटोपाधिकृतो यथा ।
देहोपाधिकृतो भेदो जीवात्परमात्मनोः ॥ 9 ॥

तत्त्वमस्यादिवाक्यैस्तु तयोरैक्यं प्रदर्श्यते ।
सोयं पुरुश इत्युक्ते पुमानेको हि दृश्यते ॥ 10 ॥

यज्जगत्कारणं तत्त्वं तत्पदार्थः स उच्यते ।
देहादिभिः परिच्चिन्नो जीवस्तु त्वंपदाभिधः ॥ 11 ॥

तद्देशकालावस्थादौ दृश्टः स इति कथ्यते ।
तथैतद्देशकालादौ दृश्टो।अयमिति कीर्त्यते ॥ 12 ॥

मुख्यं तदेतद्वैशिश्ट्यं विसृज्य पदयोर्द्वयोः ।
पुम्मात्रं लक्शयत्येकं यथा सोयं पुमान्वचः ॥ 13 ॥

प्रत्यक्त्वं च पराक्त्वं च त्यक्त्वा तत्त्वमसीति वाक।ह ।
तथैव लक्शयत्यैकं जीवात्मपरमात्मनोः ॥ 14 ॥

सामानाधिकरणाख्यः सम्बन्धः पदयोरिह ।
विशेशणविशेश्यत्वं सम्बन्धः स्यात्पदार्थयोः ॥ 15 ॥

लक्श्यलक्शणसंयोगाद्वाक्यमैक्यं च बोधयेत।ह ।
गङ्गायां घोश इतिवन्न जहल्लक्शणा भवेत।ह ॥ 16 ॥

नाजहल्लक्शणा।अपि स्याच्च्वेतोधावतिवाक्यवत।ह ।
तत्त्वमस्यादिवाक्यानां लक्शणा भागलक्शणा ॥ 17 ॥

See Also  Sri Krishna Krita Sri Shiva Stotram In Kannada

सो।अयं पुरुश इत्यादिवाक्यानामिव कीर्तिता ।
भिन्नवृत्तिनिमित्तानां शब्दानामेकवस्तुनि ॥ 18 ॥

प्रवृत्तिस्तु समानाधिकरणत्वमिहोच्यते ।
परस्यांशो विकारो वा जीवो वाक्येन नोच्यते ॥ 19 ॥

जीवात्मना प्रविश्ठत्वात्स्वमायासृश्टमूर्तिशु ।
निरंशो निर्विकारो।असौ श्रुत्या युक्त्या च गम्यते ॥ 20 ॥

घटाकाशो विकरो वा नांशो वा वियतो यथा ।
त्वमिन्द्रोसीतिवद्वाक्यं न खलु स्तुतितत्परम।ह ॥ 21 ॥

न सादृश्यपरं वाक्यमग्निर्माणवकादिवत।ह ।
न कार्यकारणत्वस्य साधनं मृद्घटादिवत।ह ॥ 22 ॥

न जाति व्यक्तिगमकं गौः खण्ड इतिवद्वचः ।
गुणगुण्यात्मकं वाक्यं नैतन्नीलोत्पलादिवत।ह ॥ 23 ॥

नोपासनापरं वाक्यं प्रतिमास्वीशबुद्धिवत।ह ।
न वौपचारिकं वाक्यं राजवद्राजपूरुशे ॥ 24 ॥

जीवात्मना प्रविश्टो।असावीश्वरः श्रूयते यतः ।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारसंहतौ ॥ 25 ॥

आत्मसङ्कलनादञैरात्मत्वं प्रतिपाद्यते ।
वह्निधीः काश्ठलोहादौ वह्निसङ्कलनादिव ॥ 26 ॥

देहमन्नमयं कोशमाविश्यात्मा प्रकाशते ।
स्थूलो बालः कृशः कृश्णो वर्णाश्रमविकल्पवान।ह ॥ 27 ॥

प्राणकोशे।अपि जीवामि क्शुधितो।अस्मि पिपासितः ।
संशितो निश्चितो मन्ये इति कोशे मनोमये ॥ 28 ॥

विञानमयकोशस्थो विजानामीति तिश्ठति ।
आनन्दमयकोशाख्ये त्वहङ्कारे पुराकृतैः ॥ 29 ॥

पुण्यैरुपासनाभिश्च सुखितो।अस्मीति मोदते ।
एवं कंचुकितः कोशैः कंचुकैरिव पञ्चभिः ॥ 30 ॥

परिच्चिन्न इवाभाति व्याप्तो।अपि परमेश्वरः ।
यथा सलिलमाविश्य बहुधा भाति भस्करः ॥ 31 ॥

तथा शरीराण्याविश्य बहुधा स्फुरतीश्वरः ।
कारणत्वं च कार्यत्वं तटस्थं लक्शणं तयोः ॥ 32 ॥

शाखायां चन्द्र इतिवन्नैव मुख्यमिदं मतम।ह ।
महाप्रकाश इत्युक्तं स्वरूपं चन्द्रलक्शणम।ह ॥ 33 ॥

सच्चिदानन्दरूपत्वं स्वरूपं लक्शणं तयोः ।
एकलक्शणयोरैक्यं वाक्येन प्रतिपाद्यते ॥ 34 ॥

तस्मादेकप्रकाशत्वं सर्वात्मत्वमिति स्थितम।ह ।
देवतिर्यङ्मनुश्याणां प्रकाशान्न पृथक्स्थितिः ॥ 35 ॥

जीवः प्रकाशाभिन्नत्वात्सर्वात्मेत्यभिधीयते ।
एवं प्रकाशरूपत्वपरिञाने दृढीकृते ॥ 36 ॥

पुनरावृत्तिरहितं कैवल्यं पदमश्नुते ।
सकृत्प्रसक्तमात्रो।अपि सर्वात्मत्व यदृच्चया ॥ 37 ॥

सर्वपापविनिर्मुक्तः शिवलोके महीयते ।
सर्वात्मभावना यस्य परिपक्वा महात्मनः ।
संसारतारकः साक्शात्स एव परमेश्वरः ॥ 38 ॥

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके ।
प्रबन्धे मानसोल्लासे तृतीयोल्लाससंग्रहः ॥ 39 ॥

नानाच्चिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ञानं यस्य तु चक्शुरादिकरणद्वारा बहिःस्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत।ह
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 4 ॥

स्वतः सन्तः प्रकाशन्ते भावा घटपटादयः ।
नेश्वरस्य समावेशादित्यस्योत्तरमुच्यते ॥ 1 ॥

अहमित्यनुसन्धाता जानामीति न चेत्स्फुरेत।ह ।
कस्य को वा प्रकाशेत जगच्च स्यात्सुशुप्तवत।ह ॥ 2 ॥

प्रागूर्ध्वं चासतां सत्त्वं वर्तमाने।अपि न स्वतः ।
तस्मादीशे स्थितं सत्त्वं प्रागूर्ध्वत्वविवर्जिते ॥ 3 ॥

स्वयमेव प्रकाशेरन।ह जडा यदि विनेश्वरम।ह ।
सर्वं सर्वस्य भासेत न वा भासेत किञ्चन ॥ 4 ॥

तस्मात्सर्वञमञं वा जगत्स्यादेकरूपकम।ह ।
तुल्ये स्वयंप्रकाशत्वे जडचेतनयोर्मिथः ॥ 5 ॥

तुल्यमेव प्रसज्येरन।ह ग्राह्यग्राहकतादयः ।
इन्द्रियाणामनियमाच्चाक्शुशा स्यू रसादयः ॥ 6 ॥

मलिनामलिनादर्शपश्चात्प्राग्भागतुल्ययोः ।
क्रियाशक्तिञानशक्त्येरन्तःकरणभागयोः ॥ 7 ॥

प्रतिबिम्बे स्फुरन्नीशः कर्ता ञातेति कथ्यते ।
बुद्धिः सत्त्वगुणोत्कर्शान्निर्मलो दर्पणो यथा ॥ 8 ॥

गृह्णाति विशयच्चायामात्मच्चायानुभावतः ।
अन्तःकरणसम्बन्धान्निखिलानीन्द्रियाण्यपि ॥ 9 ॥

रथाङ्गनेमिवलये कीलिता इव कीलकाः ।
नाड्यो।अन्तःकरणे स्यूता जलसंस्यूतसूत्रवत।ह ॥ 10 ॥

ताभिस्तु गोळकान्ताभिः प्रसर्पन्ति स्फुलिङ्गवत।ह ।
करणानि समस्तानि यथास्वं विशयं प्रति ॥ 11 ॥

देहस्य मध्यमं स्थानं मूलाधार इतीर्यते ।
गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः ॥ 12 ॥

त्रिकोणो।अधोमुखाग्रश्च कन्यकायोनिसन्निभः ।
यत्र कुण्डलिनी नाम पराशक्तिः प्रतिश्ठिता ॥ 13 ॥

प्राणाग्निबिन्दुनादानां सवित्री सा सरस्वती ।
मूलाधाराग्रकोणस्था सुशुम्ना ब्रह्मरन्ध्रगा ॥ 14 ॥

मूले।अर्धच्चिन्नवंशाभा शडाधारसमन्विता ।
तत्पार्श्वकोणयोर्जाते द्वे इडापिङ्गले स्थिते ॥ 15 ॥

नाडीचक्रमिति प्राहुः तस्मान्नाड्यः समुद्गताः ।
गान्धारी हस्तिजिह्वा च नयनान्तं प्रधावतः ॥ 16 ॥

नाडीचक्रेण संस्यूते नासिकान्तमुभे गते ।
नाभिमण्डलमाश्रित्य कुक्कुटाण्डमिव स्थितम।ह ॥ 17 ॥

नाडीचक्रमिति प्राहुस्तस्मान्नाड्यः समुद्गताः ।
पूशा चालाम्बुशा नाडी कर्णद्वयमुपाश्रिते ।
नाडी शुक्लाह्वया तस्माद।ह भ्रूमध्यमुपसर्पति ॥ 18 ॥

सरस्वत्याह्वया नाडी जिह्वान्ता वाक्प्रसारिणी ।
नाडी विश्वोदरी नाम भुङ्क्ते।अन्नं सा चतुर्विधम।ह ॥ 19 ॥

पीत्वा पयस्विनी तोयं कण्ठस्था कुरुते क्शुतम।ह ।
नाडीचक्रात्समुद्भूता नाड्यस्तिस्रस्त्वधोमुखाः ॥ 20 ॥

राका शुक्लं सिनीवाली मूत्रं मुञ्चेत्कुहुर्मलम।ह ।
भुक्तान्नरसमादाय शङ्खिनी धमनी पुनः ॥ 21 ॥

कपालकुहरं गत्वा मूर्ध्नि सञ्चिनुते सुधाम।ह ।
शतं चैका च नाड्यः स्युस्तासामेका शिरोगता ॥ 22 ॥

तयोर्ध्वमायन्मुक्तः स्यादिति वेदान्तशासनम।ह ।
यदा बुद्धिगतैः पुण्यैः प्रेरितेन्द्रियमार्गतः ॥ 23 ॥

शब्दादीन।ह विशयान।ह भुङ्क्ते तदा जागरितं भवेत।ह ।
संहृतेश्विन्द्रियेश्वेशु जाग्रत्संस्कारजान्पुमान।ह ॥ 24 ॥

मानसान्विशयान्भुङ्क्ते स्वप्नावस्था तदा भवेत।ह ।
मनसोप्युपसंहारः सुशुप्तिरिति कथ्यते ॥ 25 ॥

तत्र मायासमाच्चन्नः सन्मात्रो वर्तते पुमान।ह ।
मूढो जडो।अञ इत्येवं मायावेशात्प्रकाशते ॥ 26 ॥

सुखमस्वाप्समित्येवं प्रबोधसमये पुमान।ह ।
सच्चिदानन्दरूपः सन।ह सम्यगेव प्रकाशते ॥ 27 ॥

इत्थं जगत्समाविश्य भासमाने महेश्वरे ।
सूर्यादयो।अपि भासन्ते किमुतान्ये घटादयः ॥ 28 ॥

तस्मात्सत्ता स्फुरत्ता च भावानामीश्वराश्रयात।ह ।
सत्यं ञानमनन्तं च श्रुत्या ब्रह्मोपदिश्यते ॥ 29 ॥

जाग्रत्स्वप्नोद्भवं सर्वमसत्यं जडमन्धवत।ह ।
ईश्वरश्चाहमित्येवं भासते सर्वजन्तुशु ॥ 30 ॥

निर्विकल्पश्च शुद्धश्च मलिनश्चेत्यहं त्रिधा ।
निर्विकल्पं परं ब्रह्म निर्धूताखिलकल्पनम।ह ॥ 31 ॥

धूल्यन्धकारधूमाभ्रनिर्मुक्तगगनोपमम।ह ।
विवेकसमये शुद्धं देहादीनां व्यपोहनात।ह ॥ 32 ॥

यथा।अन्तरिक्शं संक्शिप्तं नक्शत्रैः किञ्चिदीक्श्यते ।
देहेन्द्रियादिसंसर्गान्मलिनं कलुशीकृतम।ह ॥ 33 ॥

यथा।अ।अकाशं तमोरूढं स्फुरत्यनवकाशवत।ह ।
अहमित्यैश्वरं भावं यदा जीवः प्रबुध्यते ॥ 34 ॥

सर्वञः सर्वकर्ता च तदा जीवो भविश्यति ।
माययाधिकसम्मूढो विद्ययेशः प्रकाशते ॥ 35 ॥

निर्विकल्पानुसन्धाने सम्यगात्मा प्रकाशते ।
अविद्याख्यतिरोधानव्यपाये परमेश्वरः ।
दक्शिणामूर्तिरूपोसौ स्वयमेव प्रकाशते ॥ 36 ॥

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके ।
प्रबन्धे मानसोल्लासे चतुर्थोल्लाससंग्रहः ॥ 37 ॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 5 ॥

प्रमाणमेकं प्रत्यक्शं तत्त्वं भूतचतुश्टयम।ह ।
मोक्शश्च मरणान्नान्यः कामार्थौ पुरुशार्थकौ ॥ 1 ॥

न हि खल्वीश्वरः कर्ता परलोककथा वृथा ।
देहं विना।अस्ति चेदात्मा कुम्भवद्दृश्यतां पुरः ॥ 2 ॥

See Also  Vishwanath Ashtakam In Kannada

ह्रस्वो दीर्घो युवा बाल इति देहो हि दृश्यते ।
अस्ति जातः परिणतो वृद्धः क्शीणो जरन्मृतः ॥ 3 ॥

इत्येवमुक्ताः शड्भावविकारा देहसंश्रयाः ।
वर्णाश्रमविभागश्च देहेश्वेव प्रतिश्ठितः ॥ 4 ॥

जातकर्मादिसंस्कारो देहस्यैव विधीयते ।
शतं जीवेति देहस्य प्रयुञ्जन्त्याशिशं शुभाम।ह ॥ 5 ॥

इति प्रपञ्चं चार्वाको वंचयत्यल्पचेतनः ।
केचिच्च्वसिमि जीवामि क्शुधितोस्मि पिपासितः ॥ 6 ॥

इत्यादिप्रत्ययबलात्प्ताणमात्मेति मन्वते ।
केचिच्चृणोमि पश्यामि जिघ्राम्या स्वादयाम्यहम।ह ॥ 7 ॥

इतीन्द्रियाणामात्मत्वं प्रतियन्ति ततोधिकम।ह ।
जानामिप्रत्ययबलाद्बुद्धिरित्यपरे जगुः ॥ 8 ॥

मायाव्यामूढचित्तानां तेशां दूशणमुच्यते ।
देहादीनां जडार्थानां पाशाणवदनात्मनाम।ह ॥ 9 ॥

कथं भवेदहम्भावः समावेशं विनेशितुः ।
देहस्तावदयं नात्मा दृश्यत्वाच्च जडत्वतः ॥ 10 ॥

रूपादिमत्त्वात्सांशत्वाद्भौतिकत्वाच्च कुम्भवत।ह ।
मूर्च्चासुशुप्तिमरणेश्वपि देहः प्रतीयते ॥ 11 ॥

देहादिव्यतिरिक्तत्वात्तदा।अ।अत्मा न प्रकाशते ।
यथा जगत्प्रवृत्तीनामादिकारणमंशुमान।ह ॥ 12 ॥

पुमांस्तथैव देहादिप्रवृत्तौ कारणं परम।ह ।
मम देहोयमित्येवं स्त्रीबालान्धाश्च मन्वते ॥ 13 ॥

देहोहमिति नावैति कदाचिदपि कश्चन ।
इन्द्रियाण्यपि नात्मानः करणत्वात्प्रदीपवत।ह ॥ 14 ॥

वीणादिवाद्यवच्च्रोत्रं शब्दग्रहणसाधनम।ह ।
चक्शुस्तेजस्त्रितयवद्रूपग्रहणसाधनम।ह ॥ 15 ॥

गन्धस्य ग्राहकं घ्राणं पुश्पसम्पुटकादिवत।ह ।
रसस्य ग्राहिका जिह्वा दधिक्शौद्रघृतादिवत।ह ॥ 16 ॥

इन्द्रियाणि न मे सन्ति मूकोन्धो बधिरोस्म्यहम।ह ।
इत्याहुरिन्द्रियैर्हीना जनाः किं ते निरात्मकाः ॥ 17 ॥

प्राणोप्यात्मा न भवति ञानाभावात्सुशुप्तिशु ।
जाग्रत्स्वप्नोपभोगोत्थश्रमविच्चित्तिहेतवे ॥ 18 ॥

सुशुप्तिं पुरुशे प्राप्ते शरीरमभिरक्शितुम।ह ।
शेशकर्मोभोगार्थं प्राणश्चरति केवलम।ह ॥ 19 ॥

प्राणस्य तत्राचैतन्यं करणोपरमे यदि ।
प्राणे व्याप्रियमाणे तु करणोपरमः कथम।ह ॥ 20 ॥

सम्राजि हि रणोद्युक्ते विरमन्ति न सैनिकाः ।
तस्मान्न करणस्वामी प्राणो भवितुमर्हति ॥ 21 ॥

मनसः प्रेरके पुंसि विरते विरमन्त्यतः ।
करणानि समस्तानि तेशां स्वामी ततः पुमान।ह ॥ 22 ॥

बुद्धिस्तु क्शणिका वेद्या गमागमसमन्विता ।
आत्मनः प्रतिबिम्बेन भासिता भासयेज्जगत।ह ॥ 23 ॥

आत्मन्युत्पद्यते बुद्धिरात्मन्येव प्रलीयते ।
प्रागूर्ध्वं चासती बुद्धिः स्वयमेव न सिध्यति ॥ 24 ॥

ञानाच्चेत्पूर्वपूर्वस्मादुत्तरोत्तरसम्भवः ।
युगपद्बहुबुद्धित्वं प्रसज्येत क्शणे क्शणे ॥ 25 ॥

बुद्ध्यन्तरं न जनयेन्नाशोत्त्रमसत्त्वतः ।
एशां सङ्घात आत्मा चेदेकदेशे पृथक्कृते ॥ 26 ॥

न चैतन्यं प्रसज्येत सङ्घाताभावतस्तदा ।
भिन्नदृग्गत्यभिप्राये बहुचेतनपुञ्जितम।ह ॥ 27 ॥

सद्यो भिन्नं भवेदेतन्निश्क्रियं वा भविश्यति ।
देहस्यान्तर्गतोप्यात्मा व्याप्त एवेति बुध्यते ॥ 28 ॥

अणुप्रमाणश्चेदेश व्याप्नुयान्नाखिलं वपुः ।
देहप्रमाणश्चेन्न स्याद्बालस्य स्थविरादिता ॥ 29 ॥

देहवत्परिणामी चेत्तद्वदेव विनङ्क्श्यति ।
कर्मणाअं परिणामेन क्रिमिहस्त्यादिमूर्तिशु ॥ 30 ॥

व्याप्तत्वात्प्रविशत्यात्मा घटादिश्वन्तरिक्शवत।ह ।
परमाणुप्रमाणे।अपि मनसि प्रतिभासते ॥ 31 ॥

स्वप्ने चराचरं विश्वमात्मन्येव प्रतिश्ठितम।ह ।
देहादिश्वहमित्येवं भ्रमः संसारहेतुकः ॥ 32 ॥

अन्तः प्रविश्टः शास्तेति मोक्शायोपादिशच्च्रुतिः ।
एवमेशा महामाया वादिनामपि मोहिनी ॥ 33 ॥

यस्मात्साक्शात्कृते सद्यो लीयते च सदाशिवे ।
देहेन्द्रियासुहीनाय मानदूरस्वरूपिणे ।
ञानानन्दस्वरूपाय दक्शिणामूर्तये नमः ॥ 34 ॥

इति श्रीदक्शिणामूर्तिस्तोत्रार्थ प्रतिपादके ।
प्रबन्धे मानसोल्लासे पञ्चमोल्लाससङ्ग्रहः ॥ 35 ॥

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्चादनात।ह
सन्मात्रः करणोपसंहरणतो यो।अभूत्सुशुप्तः पुमान।ह ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिञायते
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ 6 ॥

स्वप्ने विश्वं यथा।अन्तस्थं जाग्रत्यपि तथेति चेत।ह ।
सुशुप्तौ कस्य किं भाति कः स्थायी तत्र चेतनः ॥ 1 ॥

सर्वं च क्शणिकं शून्यं सर्वमेव स्वलक्शणम।ह ।
सङ्घातः परमाणूनां मह्यम्ब्वग्निसमीरणाः ॥ 2 ॥

मनुश्यादिशरीराणि स्कन्धपंचकसंहतिः ।
स्कन्धाश्च रूपविञानसंञासंकारवेदनाः ॥ 3 ॥

रूप्यन्त इति रूपाणि विशयाश्चेन्द्रियाण्यपि ।
विशयेन्द्रिययोर्ञानं विञानस्कन्ध उच्यते ॥ 4 ॥

संञागुणक्रियाजातिविशिश्टप्रत्ययात्मिका ।
पञ्चधा कल्पना प्रोक्ता संञास्कन्धस्य सौगतैः ॥ 5 ॥

गवां गौरिति संञोक्ता जातिर्गोत्वं तु गोगतम।ह ।
गुणाः शुक्लादयस्तस्य गच्चत्याद्यास्तथा ॥ 6 ॥

शृङ्गी चतुश्पाल्लाङ्गूली विशिश्टप्रत्ययो ह्यसौ ।
एवं पञ्चविधा क्लृप्तः संञास्कन्ध इतीर्यते ॥ 7 ॥

रागाद्याः पुण्यपापे च संस्कारस्कन्ध उच्यते ।
सुखं दुःखं च मोक्शश्च स्कन्धः स्याद्वेदनाह्वयः ॥ 8 ॥

पञ्चभ्य एव स्कन्धेभ्यो नान्य आत्मास्ति कश्चन ।
न कश्चदीश्वरः कर्ता स्वगतातिशयं जगत।ह ॥ 9 ॥

स्कन्धेभ्यः परमाणुभ्यः क्शणिकेभ्यो।अभिजायते ।
पूर्वपूर्वक्शणादेव क्शणः स्यादुत्तरोत्तरः ॥ 10 ॥

पूर्वस्मादेव हि ञानाज्जायते ञानमुत्तरम।ह ।
स एवायमिति ञानं सेयं ज्वालेव विभ्रमः ॥ 11 ॥

अस्ति भातीतिधीभ्रान्तैरात्मानात्मसु कल्प्यते ।
हानोपादानराहित्यादाकाशः किं प्रकाशते ॥ 12 ॥

इत्येवं बौद्धसिद्धान्ती भाशमाणो निशिद्ध्यते ।
शून्यं चेज्जगतो हेतुः जगदेव न सिद्ध्यति ॥ 13 ॥

घटः शून्यः पटः शून्यः इति कैः प्रतिपाद्यते ।
नैव भासेत शून्यं चेज्जगन्नरविशाणवत।ह ॥ 14 ॥

वस्त्वर्थी किमुपादद्याद्भारार्थः किं परित्यजेत।ह ।
को विदध्यान्निशिद्ध्येद्वा शून्यत्वात्स्वस्य चात्मनः ॥ 15 ॥

अवसीदेन्नीराकूतं तस्मात्सर्वमिदं जगत।ह ।
स्कन्धानां परमाणूनां न सङ्घातयितास्ति चेत।ह ॥ 16 ॥

सङ्घातो न विना हेतुं जडा घटपटादयः ।
महानुभावो भूयासमिति भ्रान्तश्च मन्यते ॥ 17 ॥

आत्मापलापको बौद्धः किमर्थं चरति व्रतम।ह ।
प्रत्यभिञा यदि भ्रान्तिः भोजनादि कथं भवेत।ह ॥ 18 ॥

इश्टसाधनमेवैतदन्नं गतदिनान्नवत।ह ।
इति निश्चित्य बालो।अपि भोजनादौ प्रवर्तते ॥ 19 ॥

अवकाशप्रदातृत्वमाकाशार्थक्रिया यथा ।
तथैवार्थक्रिया पुंसः कर्तृत्वञातृतादिका ॥ 20 ॥

सुशुप्तिसमयेप्यात्मा सत्यञानसुखात्मकः ।
सुखमस्वाप्समित्येवं प्रत्यभिञायते यतः ॥ 21 ॥

प्रत्यभिञायत इति प्रयोगः कर्मकर्तरि ।
आत्मा स्वयंप्रकाशात्वाज्जानात्यात्मानमात्मना ॥ 22 ॥

सुशुप्तौ मायया मूढः जडोन्ध इति लक्श्यते ।
अप्रकाशतया भाति स्वप्रकाशतयापि च ॥ 23 ॥

जडात्मनि च देहादौ साक्शादीशो विविच्यते ।
एशैव मोहिनी नाम मायाशक्तिर्महेशितुः ॥ 24 ॥

मोहापोहः प्रमात‍ईणां मोक्श इत्यभिधीयते ।
अवस्थात्रयनिर्मुक्तो दोशदिभिरनाविलः ॥ 25 ॥

इशीक इव सन्मात्रो न्यग्रोधकणिकोपमः ।
बाह्याबाह्यदळोन्मुक्तकदळीकन्दसन्निभः ॥ 26 ॥

निरंशो निर्विकारश्च निराभासो निरञ्जनः ।
पुरुशः केवलः पूर्णः प्रोच्यते परमेश्वरः ॥ 27 ॥

वाचो यत्र निवर्तन्ते मनो यत्र विलीयते ।
एकीभवन्ति यत्रैव भूतानि भुवनानि च ॥ 28 ॥

समस्

– Chant Stotra in Other Languages –

Manasollasa in SanskritEnglish – Marathi । BengaliGujaratiKannadaMalayalamOdiaTeluguTamil