Manidweepa Varnanam (Devi Bhagavatam) Part 2 In English

॥ Manidweepa Varnanam (Devi Bhagavatam) Part 2 English Lyrics ॥

॥ manidvīpavarnanam (dēvībhagavatam) – 2 ॥

(śrīdēvībhagavataṁ dvadaśaskandhaṁ ēkadaśō:’dhyayaḥ)

vyasa uvaca ।
pusparagamayadagrē kuṅkumarunavigrahaḥ ।
padmaragamayaḥ salō madhyē bhūścaivatadr̥śī ॥ 1 ॥

daśayōjanavandairghyē gōpuradvarasamyutaḥ ।
tanmanistambhasamyukta mandapaḥ śataśō nr̥pa ॥ 2 ॥

madhyē bhuvisamasīnaścatuḥsastimitaḥ kalaḥ ।
nanayudhadharavīra ratnabhūsanabhūsitaḥ ॥ 3 ॥

pratyēkalōkastasaṁ tu tattallōkasyanayakaḥ ।
samantatpadmaragasya parivaryasthitaḥ sada ॥ 4 ॥

svasvalōkajanairjustaḥ svasvavahanahētibhiḥ ।
tasaṁ namani vaksyami śr̥nu tvaṁ janamējaya ॥ 5 ॥

piṅgalaksī viśalaksī samr̥ddhi vr̥ddhirēva ca ।
śraddha svaha svadhabhikhya maya sañjña vasundhara ॥ 6 ॥

trilōkadhatrī savitrī gayatrī tridaśēśvarī ।
surūpa bahurūpa ca skandamata:’cyutapriya ॥ 7 ॥

vimala camala tadvadarunī punararunī ।
prakr̥tirvikr̥tiḥ sr̥stiḥ sthitiḥ saṁhr̥tirēva ca ॥ 8 ॥

sandhyamata satī haṁsī mardika vajrika para ।
dēvamata bhagavatī dēvakī kamalasana ॥ 9 ॥

trimukhī saptamukhyanya surasuravimardinī ।
lambōstī cōrdhvakēśī ca bahuśīrsa vr̥kōdarī ॥ 10 ॥

ratharēkhahvaya paścacchaśirēkha tatha para ।
gaganavēga pavanavēga caiva tataḥ param ॥ 11 ॥

agrē bhuvanapala syattatpaścanmadanatura ।
anaṅganaṅgamathana tathaivanaṅgamēkhala ॥ 12 ॥

anaṅgakusuma paścadviśvarūpa suradika ।
ksayaṅkarī bhavēcchakti raksōbhya ca tataḥ param ॥ 13 ॥

satyavadinyatha prōkta bahurūpa śucivrata ।
udarakhya ca vagīśī catussastimitaḥ smr̥taḥ ॥ 14 ॥

jvalajjihvananaḥ sarvavamantyō vahnimulbanam ।
jalaṁ pibamaḥ sakalaṁ saṁharamōvibhavasum ॥ 15 ॥

pavanaṁ stambhayamōdya bhaksayamō:’khilaṁ jagat ।
iti vacaṁ saṅgiratē krōdha saṁraktalōcanaḥ ॥ 16 ॥

capabanadharaḥ sarvayuddhayaivōtsukaḥ sada ।
daṁstra katakataravairbadhirīkr̥ta diṅmukhaḥ ॥ 17 ॥

piṅgōrdhvakēśyaḥ samprōktaścapabanakaraḥ sada ।
śataksauhinika sēnapyēkaikasyaḥ prakīrtita ॥ 18 ॥

ēkaika śaktēḥ samarthyaṁ laksabrahmandanaśanē ।
śataksauhinikasēna tadr̥śī nr̥pa sattama ॥ 19 ॥

kiṁ na kuryajjagatyasminnaśakyaṁ vaktumēva tat ।
sarvapi yuddhasamagrī tasminsalē sthita munē ॥ 20 ॥

rathanaṁ ganana nasti hayanaṁ karinaṁ tatha ॥

śastranaṁ ganana tadvadgananaṁ ganana tatha ॥ 21 ॥

padmaragamayadagrē gōmēdamaninirmitaḥ ।
daśayōjanadairghyēna prakarō vartatē mahan ॥ 22 ॥

bhasvajjapaprasūnabhō madhyabhūstasya tadr̥śī ।
gōmēdakalpitanyēva tadvasi sadanani ca ॥ 23 ॥

paksinaḥ stambhavaryaśca vr̥ksavapyaḥ saraṁsi ca ।
gōmēdakalpita ēva kuṅkumarunavigrahaḥ ॥ 24 ॥

tanmadhyastha mahadēvyō dvatriṁśacchaktayaḥ smr̥taḥ ।
nana śastrapraharana gōmēdamanibhūsitaḥ ॥ 25 ॥

pratyēka lōka vasinyaḥ parivarya samantataḥ ।
gōmēdasalē sannaddha piśacavadana nr̥pa ॥ 26 ॥

svarlōkavasibhirnityaṁ pūjitaścakrabahavaḥ ।
krōdharaktēksana bhindhi paca cchindhi dahēti ca ॥ 27 ॥

vadanti satataṁ vacaṁ yuddhōtsukahr̥dantaraḥ ।
ēkaikasya mahaśaktērdaśaksauhinika mata ॥ 28 ॥

sēna tatrapyēkaśaktirlaksabrahmandanaśinī ।
tadr̥śīnaṁ mahasēna varnanīya kathaṁ nr̥pa ॥ 29 ॥

See Also  Jayanteya Gita From Srimad Bhagavata In English

rathanaṁ naiva ganana vahananaṁ tathaiva ca ।
sarvayuddhasamarambhastatra dēvya virajatē ॥ 30 ॥

tasaṁ namani vaksyami papanaśakarani ca ।
vidya hrī pusta yaḥ prajña sinīvalī kuhūstatha ॥ 31 ॥

rudravīrya prabhananda pōsinī r̥ddhida śubha ।
kalaratrirmaharatrirbhadrakalī kapardinī ॥ 32 ॥

vikr̥tirdandimundinyau sēndukhanda śikhandinī ।
niśumbhaśumbhamathinī mahisasuramardinī ॥ 33 ॥

indranī caiva rudranī śaṅkarardhaśarīrinī ।
narī narayanī caiva triśūlinyapi palinī ॥ 34 ॥

ambikahladinī paścadityēvaṁ śaktayaḥ smr̥taḥ ।
yadyētaḥ kupita dēvyastada brahmandanaśanam ॥ 35 ॥

parajayō na caitasaṁ kadacitkvacidasti hi ।
gōmēdakamayadagrē sadvajramaninirmitaḥ ॥ 36 ॥

daśayōjana tuṅgō:’sau gōpuradvarasamyutaḥ ।
kapataśr̥ṅkhalabaddhō navavr̥ksa samujjvalaḥ ॥ 37 ॥

salastanmadhyabhūmyadi sarvaṁ hīramayaṁ smr̥tam ।
gr̥hanivīthayō rathya mahamargaṁ ganani ca ॥ 38 ॥

vr̥ksalavala taravaḥ saraṅga api tadr̥śaḥ ।
dīrghikaśrēnayōvapyastadagaḥ kūpa samyutaḥ ॥ 39 ॥

tatra śrībhuvanēśvarya vasanti paricarikaḥ ।
ēkaika laksadasībhiḥ sēvita madagarvitaḥ ॥ 40 ॥

talavr̥ntadharaḥ kaściccasakadhya karambujaḥ ।
kaścittambūlapatrani dharayantyō:’tigarvitaḥ ॥ 41 ॥

kaścittacchatradharinyaścamaranaṁ vidharikaḥ ।
nana vastradharaḥ kaścitkaścitpuspa karambujaḥ ॥ 42 ॥

nanadarśakaraḥ kaścitkaścitkuṅkumalēpanam ।
dharayantyaḥ kajjalaṁ ca sindūra casakaṁ paraḥ ॥ 43 ॥

kaściccitraka nirmatryaḥ pada saṁvahanē rataḥ ।
kaścittu bhūsakarinyō nana bhūsadharaḥ paraḥ ॥ 44 ॥

puspabhūsana nirmatryaḥ puspaśr̥ṅgarakarikaḥ ।
nana vilasacatura bahvya ēvaṁ vidhaḥ paraḥ ॥ 45 ॥

nibaddha paridhanīya yuvatyaḥ sakala api ।
dēvī kr̥pa lēśavaśattucchīkr̥ta jagattrayaḥ ॥ 46 ॥

ēta dūtyaḥ smr̥ta dēvyaḥ śr̥ṅgaramadagarvitaḥ ।
tasaṁ namani vaksyami śr̥nu mē nr̥pasattama ॥ 47 ॥

anaṅgarūpa prathamapyanaṅgamadana para ।
tr̥tīyatu tataḥ prōkta sundarī madanatura ॥ 48 ॥

tatō bhuvanavēgasyattatha bhuvanapalika ।
syatsarvaśiśiranaṅgavēdananaṅgamēkhala ॥ 49 ॥

vidyuddamasamanaṅgyaḥ kvanatkañcīgunanvitaḥ ।
rananmañjīracarana bahirantaritastataḥ ॥ 50 ॥

dhavamanastu śōbhantē sarva vidyullatōpamaḥ ।
kuśalaḥ sarvakaryēsu vētrahastaḥ samantataḥ ॥ 51 ॥

astadiksutathaitasaṁ prakaradbahirēva ca ।
sadanani virajantē nana vahanahētibhiḥ ॥ 52 ॥

vajrasaladagrabhagē salō vaidūryanirmitaḥ ।
daśayōjanatuṅgō:’sau gōpuradvarabhūsitaḥ ॥ 53 ॥

vaidūryabhūmiḥ sarvapigr̥hani vividhani ca ।
vīthyō rathya mahamargaḥ sarvē vēdūryanirmitaḥ ॥ 54 ॥

vapī kūpa tadagaśca sravantīnaṁ tatani ca ।
valuka caiva sarva:’pi vaidūryamaninirmita ॥ 55 ॥

tatrastadiksuparitō brahmyadīnaṁ ca mandalam ।
nijairganaiḥ parivr̥taṁ bhrajatē nr̥pasattama ॥ 56 ॥

pratibrahmandamatr̥naṁ taḥ samastaya īritaḥ ।
brahmī mahēśvarī caiva kaumarī vaisnavī tatha ॥ 57 ॥

varahī ca tathēndranī camundaḥ saptamataraḥ ।
astamī tu mahalaksmīrnamna prōktastu mataraḥ ॥ 58 ॥

See Also  Azhagellam Murugane In English

brahmarudradidēvanaṁ samakara stutaḥ smr̥taḥ ।
jagatkalyanakarinyaḥ svasvasēnasamavr̥taḥ ॥ 59 ॥

tatsalasya caturdvarsu vahanani mahēśituḥ ।
sajjani nr̥patē santi salaṅkarani nityaśaḥ ॥ 60 ॥

dantinaḥ kōtiśō vahaḥ kōtiśaḥ śibikastatha ।
haṁsaḥ siṁhaśca garuda mayūra vr̥sabhastatha ॥ 61 ॥

tairyuktaḥ syandanastadvatkōtiśō nr̥panandana ।
parsnigrahasamayukta dhvajairakaśacumbinaḥ ॥ 62 ॥

kōtiśastu vimanani nana cihnanvitani ca ।
nana vaditrayuktani mahadhvajayutani ca ॥ 63 ॥

vaidūryamani salasyapyagrē salaḥ paraḥ smr̥taḥ ।
daśayōjana tuṅgō:’savindranīlaśmanirmitaḥ ॥ 64 ॥

tanmadhya bhūstatha vīthyō mahamarga gr̥hani ca ।
vapī kūpa tadagaśca sarvē tanmaninirmitaḥ ॥ 65 ॥

tatra padma tu samprōktaṁ bahuyōjana vistr̥tam ।
sōdaśaraṁ dīpyamanaṁ sudarśanamivaparam ॥ 66 ॥

tatra sōdaśaśaktīnaṁ sthanani vividhani ca ।
sarvōpaskarayuktani samr̥ddhani vasanti hi ॥ 67 ॥

tasaṁ namani vaksyami śr̥nu mē nr̥pasattama ।
karalī vikaralī ca tathōma ca sarasvatī ॥ 68 ॥

śrī durgōsa tatha laksmīḥ śrutiścaiva smr̥tirdhr̥tiḥ ।
śraddha mēdha matiḥ kantirarya sōdaśaśaktayaḥ ॥ 69 ॥

nīlajīmūtasaṅkaśaḥ karavala karambujaḥ ।
samaḥ khētakadharinyō yuddhōpakranta manasaḥ ॥ 70 ॥

sēnanyaḥ sakala ētaḥ śrīdēvya jagadīśituḥ ।
pratibrahmandasaṁsthanaṁ śaktīnaṁ nayikaḥ smr̥taḥ ॥ 71 ॥

brahmandaksōbhakarinyō dēvī śaktyupabr̥ṁhitaḥ ।
nana rathasamarūdha nana śaktibhiranvitaḥ ॥ 72 ॥

ētatparakramaṁ vaktuṁ sahasrasyō:’pi na ksamaḥ ।
indranīlamahasaladagrē tu bahuvistr̥taḥ ॥ 73 ॥

muktaprakara uditō daśayōjana dairghyavan ।
madhyabhūḥ pūrvavatprōkta tanmadhyē:’stadalambujam ॥ 74 ॥

muktamaniganakīrnaṁ vistr̥taṁ tu sakēsaram ।
tatra dēvīsamakara dēvyayudhadharaḥ sada ॥ 75 ॥

samprōkta astamantrinyō jagadvartaprabōdhikaḥ ।
dēvīsamanabhōgasta iṅgitajñastupanditaḥ ॥ 76 ॥

kuśalaḥ sarvakaryēsu svamikaryaparayanaḥ ।
dēvyabhipraya bōdhyastaścatura atisundaraḥ ॥ 77 ॥

nana śaktisamayuktaḥ pratibrahmandavartinam ।
praninaṁ taḥ samacaraṁ jñanaśaktyavidanti ca ॥ 78 ॥

tasaṁ namani vaksyami mattaḥ śr̥nu nr̥pōttama ।
anaṅgakusuma prōktapyanaṅgakusumatura ॥ 79 ॥

anaṅgamadana tadvadanaṅgamadanatura ।
bhuvanapala gaganavēga caiva tataḥ param ॥ 80 ॥

śaśirēkha ca gaganarēkha caiva tataḥ param ।
paśaṅkuśavarabhītidhara arunavigrahaḥ ॥ 81 ॥

viśvasambandhinīṁ vartaṁ bōdhayanti pratiksanam ।
muktasaladagrabhagē mahamarakatō paraḥ ॥ 82 ॥

salōttamaḥ samuddistō daśayōjana dairghyavan ।
nana saubhagyasamyuktō nana bhōgasamanvitaḥ ॥ 83 ॥

madhyabhūstadr̥śī prōkta sadanani tathaiva ca ।
satkōnamatravistīrnaṁ kōnastha dēvataḥ śr̥nuḥ ॥ 84 ॥

pūrvakōnē caturvaktrō gayatrī sahitō vidhiḥ ।
kundikaksagunabhīti dandayudhadharaḥ paraḥ ॥ 85 ॥

tadayudhadhara dēvī gayatrī paradēvata ।
vēdaḥ sarvē mūrtimantaḥ śastrani vividhani ca ॥ 86 ॥

See Also  Eka Sloki Bharatham In English

smr̥tayaśca puranani mūrtimanti vasanti hi ।
yē brahmavigrahaḥ santi gayatrīvigrahaśca yē ॥ 87 ॥

vyahr̥tīnaṁ vigrahaśca tē nityaṁ tatra santi hi ।
raksaḥ kōnē śaṅkhacakragadambuja karambuja ॥ 88 ॥

savitrī vartatē tatra mahavisnuśca tadr̥śaḥ ।
yē visnuvigrahaḥ santi matsyakūrmadayōkhilaḥ ॥ 89 ॥

savitrī vigraha yē ca tē sarvē tatra santi hi ।
vayukōnē paraśvaksamalabhayavaranvitaḥ ॥ 90 ॥

maharudrō vartatē:’tra sarasvatyapi tadr̥śī ।
yē yē tu rudrabhēdaḥ syurdaksinasyadayō nr̥pa ॥ 91 ॥

gaurī bhēdaśca yē sarvē tē tatra nivasanti hi ।
catuḥsastyagama yē ca yē canyēpyagamaḥ smr̥taḥ ॥ 92 ॥

tē sarvē mūrtimantaśca tatra vai nivasanti hi ।
agnikōnē ratnakuṁbhaṁ tatha manikarandakam ॥ 93 ॥

dadhanō nijahastabhyaṁ kubērō dhanadayakaḥ ।
nana vīthī samayuktō mahalaksmīsamanvitaḥ ॥ 94 ॥

dēvya nidhipatistvastē svagunaiḥ parivēstitaḥ ।
varunē tu mahakōnē madanō ratisamyutaḥ ॥ 95 ॥

paśaṅkuśadhanurbanadharō nityaṁ virajatē ।
śr̥ṅgaramūrtimantastu tatra sannihitaḥ sada ॥ 96 ॥

īśanakōnē vighnēśō nityaṁ pustisamanvitaḥ ।
paśaṅkuśadharō vīrō vighnaharta virajatē ॥ 97 ॥

vibhūtayō ganēśasya yayaḥ santi nr̥pōttama ।
taḥ sarva nivasantyatra mahaiśvaryasamanvitaḥ ॥ 98 ॥

pratibrahmandasaṁsthanaṁ brahmadīnaṁ samastayaḥ ।
ētē brahmadayaḥ prōktaḥ sēvantē jagadīśvarīm ॥ 99 ॥

mahamarakatasyagrē śatayōjana dairghyavan ।
pravalaśalōstyaparaḥ kuṅkumarunavigrahaḥ ॥ 100 ॥

madhyabhūstadr̥śī prōkta sadanani ca pūrvavat ।
tanmadhyē pañcabhūtanaṁ svaminyaḥ pañca santi ca ॥ 101 ॥

hr̥llēkha gagana rakta caturthī tu karalika ।
mahōcchusma pañcamī ca pañcabhūtasamaprabhaḥ ॥ 102 ॥

paśaṅkuśavarabhītidharinyōmitabhūsanaḥ ।
dēvī samanavēsadhya navayauvanagarvitaḥ ॥ 103 ॥

pravalaśaladagrē tu navaratna vinirmitaḥ ।
bahuyōjanavistīrnō mahaśalō:’sti bhūmipa ॥ 104 ॥

tatra camnayadēvīnaṁ sadanani bahūnyapi ।
navaratnamayanyēva tadagaśca saraṁsi ca ॥ 105 ॥

śrīdēvya yē:’vataraḥ syustē tatra nivasanti hi ।
mahavidya mahabhēdaḥ santi tatraiva bhūmipa ॥ 106 ॥

nijavaranadēvībhirnijabhūsanavahanaiḥ ।
sarvadēvyō virajantē kōtisūryasamaprabhaḥ ॥ 107 ॥

saptakōti mahamantradēvataḥ santi tatra hi ।
navaratnamayadagrē cintamanigr̥haṁ mahat ॥ 108 ॥

tatra tyaṁ vastu matraṁ tu cintamani vinirmitam ।
sūryōdgarōpalaistadvaccandrōdgarōpalaistatha ॥ 109 ॥

vidyutprabhōpalaiḥ staṁbhaḥ kalpitastu sahasraśaḥ ।
yēsaṁ prabhabhirantasthaṁ vastu kiñcinna dr̥śyatē ॥ 110 ॥

iti śrīdēvībhagavatē mahapuranē dvadaśaskandhē ēkadaśō:’dhyayaḥ ।

– Chant Stotra in Other Languages –

Manidweepa Varnanam (Devi Bhagavatam) Part 2 in English – SanskritKannadaTeluguTamil