Sri Deepa Durga Kavacham In English

॥ Sri Deepa Durga Kavacham English Lyrics ॥

॥ śrī dīpa durga kavacam ॥
śrī bhairava uvaca ।
śr̥nu dēvi jaganmatarjvaladurgaṁ bravīmyahaṁ ।
kavacaṁ maṁtragarbhaṁ ca trailōkyavijayabhidham ॥ 1 ॥

aprakaśyaṁ paraṁ guhyaṁ na kasya kathitaṁ maya ।
vinamuna na siddhiḥ syat kavacēna mahēśvari ॥ 2 ॥

avaktavyamadatavyaṁ dustaya sadhakaya ca ।
niṁdakayanyaśisyaya na vaktavyaṁ kadacana ॥ 3 ॥

śrī dēvyuvaca ।
trailōkyanatha vada mē bahudha kathitaṁ maya ।
svayaṁ tvaya prasadō:’yaṁ kr̥taḥ snēhēna mē prabhō ॥ 4 ॥

śrī bhairava uvaca ।
prabhatē caiva madhyahnē sayaṁkalērdharatrakē ।
kavacaṁ mantragarbhaṁ ca pathanīyaṁ paratparaṁ ॥ 5 ॥

madhuna matsyamaṁsadimōdakēna samarcayēt ।
dēvataṁ paraya bhaktya pathēt kavacamuttamam ॥ 6 ॥

ōṁ hrīṁ mē patu mūrdhanaṁ jvala dvyaksaramatr̥ka ।
ōṁ hrīṁ śrīṁ mē:’vatat phalaṁ tryaksarī viśvamatr̥ka ॥ 7 ॥

ōṁ aiṁ klīṁ sauḥ mamavyat sa dēvī maya bhruvau mama ।
ōṁ aṁ aṁ iṁ īṁ sauḥ payannētra mē viśvasundarī ॥ 8 ॥

ōṁ hrīṁ hrīṁ sauḥ putra nasaṁ uṁ ūṁ karnau ca mōhinī ।
r̥ṁ r̥̄ṁ lr̥ṁ lr̥̄ṁ sauḥ mē bala payadgandau ca caksusī ॥ 9 ॥

ōṁ aiṁ ōṁ auṁ sada:’vyanmē mukhaṁ śrī bhagarūpinī ।
aṁ aḥ ōṁ hrīṁ klīṁ sauḥ payadgalaṁ mē bhagadharinī ॥ 10 ॥

See Also  Gajavadana Paaliso Laaliso In English

kaṁ khaṁ gaṁ ghaṁ (ōṁ hrīṁ) sauḥ skandhau mē tripurēśvarī ।
ṅaṁ caṁ chaṁ jaṁ (hrīṁ) sauḥ vaksaḥ payacca baindavēśvarī ॥ 11 ॥

jhaṁ ñaṁ taṁ thaṁ sauḥ aiṁ klīṁ hūṁ mamavyat sa bhujantaram ।
daṁ dhaṁ naṁ taṁ stanau payadbhērunda mama sarvada ॥ 12 ॥

thaṁ daṁ dhaṁ naṁ kuksiṁ payanmama hrīṁ śrīṁ para jaya ।
paṁ phaṁ baṁ śrīṁ hrīṁ sauḥ parśvaṁ mr̥danī patu mē sada ॥ 13 ॥

bhaṁ maṁ yaṁ raṁ śrīṁ sauḥ laṁ vaṁ nabhiṁ mē pantu kanyakaḥ ।
śaṁ saṁ saṁ haṁ sada patu guhyaṁ mē guhyakēśvarī ॥ 14 ॥

vr̥ksaḥ patu sada liṅgaṁ hrīṁ śrīṁ liṁganivasinī ।
aiṁ klīṁ sauḥ patu mē mēdhraṁ pr̥sthaṁ mē patu varunī ॥ 15 ॥

ōṁ śrīṁ hrīṁ klīṁ huṁ hūṁ patu ūrū mē patvamasada ।
ōṁ aiṁ klīṁ sauḥ yaṁ vatyalī jaṅghē payatsada mama ॥ 16 ॥

ōṁ śrīṁ sauḥ klīṁ sada payajjanunī kulasundarī ।
ōṁ śrīṁ hrīṁ hūṁ kūvalī ca gulphau aiṁ śrīṁ mama:’vatu ॥ 17 ॥

See Also  Lambodara Lakumikara In English

ōṁ śrīṁ hrīṁ klīṁ aiṁ sauḥ payat kunthī klīṁ hrīṁ hrauḥ mē talam ।
ōṁ hrīṁ śrīṁ padau sauḥ payad hrīṁ śrīṁ klīṁ kutsita mama ॥ 18 ॥

ōṁ hrīṁ śrīṁ kutila hrīṁ klīṁ padapr̥sthaṁ ca mē:’vatu ।
ōṁ śrīṁ hrīṁ śrīṁ ca mē patu padastha aṅgulīḥ sada ॥ 19 ॥

ōṁ hrīṁ sauḥ aiṁ kuhūḥ majjaṁ ōṁ śrīṁ kuntī mama:’vatu ।
raktaṁ kumbhēśvarī aiṁ klīṁ śuklaṁ payacca kūcarī ॥ 20 ॥

patu mē:’ṅgani sarvani ōṁ hrīṁ śrīṁ klīṁ aiṁ sauḥ sada ।
padadimūrdhaparyantaṁ hrīṁ klīṁ śrīṁ karunī sada ॥ 21 ॥

mūrdhadipadaparyantaṁ patu klīṁ śrīṁ kr̥tirmama ।
ūrdhvaṁ mē patu braṁ brahmīṁ adhaḥ śrīṁ śambhavī mama ॥ 22 ॥

duṁ durga patu mē pūrvē vaṁ varahī śivalayē ।
hrīṁ klīṁ hūṁ śrīṁ ca maṁ patu uttarē kulakaminī ॥ 23 ॥

narasiṁhī sauḥ aiṁ (hrīṁ) klīṁ vayavyē patu maṁ sada ।
ōṁ śrīṁ klīṁ aiṁ ca kaumarī paścimē patu maṁ sada ॥ 24 ॥

ōṁ hrīṁ śrīṁ nirr̥tau patu mataṅgī maṁ śubhaṁkarī ।
ōṁ śrīṁ hrīṁ klīṁ sada patu daksinē bhadrakalika ॥ 25 ॥

See Also  1000 Names Of Sri Lalita Devi In Tamil

ōṁ śrīṁ aiṁ klīṁ sada:’gnēyyamugratara tada:’vatu ।
ōṁ vaṁ daśadiśō raksēnmaṁ hrīṁ daksinakalika ॥ 26 ॥

sarvakalaṁ sada patu aiṁ sauḥ tripurasundarī ।
marībhayē ca durbhiksē pīdayaṁ yōginībhayē ॥ 27 ॥

ōṁ hrīṁ śrīṁ tryaksarī patu dēvī jvalamukhī mama ।
itīdaṁ kavacaṁ punyaṁ trisu lōkēsu durlabham ॥ 28 ॥

trailōkyavijayaṁ nama mantragarbhaṁ mahēśvarī ।
asya prasadadīśō:’haṁ bhairavanaṁ jagattrayē ॥ 29 ॥

sr̥stikartapaharta ca pathanadasya parvatī ।
kuṁkumēna likhēdbhūrjē asavēnasvarētasa ॥ 30 ॥

stambhayēdakhilan dēvan mōhayēdakhilaḥ prajaḥ ।
marayēdakhilan śatrūn vaśayēdapi dēvataḥ ॥ 31 ॥

bahau dhr̥tva carēdyuddhē śatrūn jitva gr̥haṁ vrajēt ।
prōtē ranē vivadē ca karayaṁ rōgapīdanē ॥ 32 ॥

grahapīdadi kalēsu pathēt sarvaṁ śamaṁ vrajēt ।
itīdaṁ kavacaṁ dēvi mantragarbhaṁ surarcitam ॥ 33 ॥

yasya kasya na datavyaṁ vina śisyaya parvati ।
masēnaikēna bhavēt siddhirdēvanaṁ ya ca durlabha ।
pathēnmasatrayaṁ martyō dēvīdarśanamapnuyat ॥ 34 ॥

iti śrī rudrayamala tantrē śrībhairavadēvi saṁvadē śrīdīpadurga kavaca stōtram ।

– Chant Stotra in Other Languages –

Sri Deepa Durga Kavacham in English – SanskritKannadaTeluguTamil