Manidweepa Varnanam (Devi Bhagavatam) Part 3 In English

॥ Manidweepa Varnanam (Devi Bhagavatam) Part 3 English Lyrics ॥

॥ manidvīpavarnanam (dēvībhagavatam) – 3 ॥

(śrīdēvībhagavataṁ dvadaśaskandhaṁ dvadaśō:’dhyayaḥ)

vyasa uvaca ।
tadēva dēvīsadanaṁ madhyabhagē virajatē ।
sahasra staṁbhasamyuktaścatvarastēsu mandapaḥ ॥ 1 ॥

śr̥ṅgaramandapaścaikō muktimandapa ēva ca ।
jñanamandapa sañjñastu tr̥tīyaḥ parikīrtitaḥ ॥ 2 ॥

ēkantamandapaścaiva caturthaḥ parikīrtitaḥ ।
nana vitanasamyukta nana dhūpaistu dhūpitaḥ ॥ 3 ॥

kōtisūryasamaḥ kantya bhrañjantē mandapaḥ śubhaḥ ।
tanmandapanaṁ paritaḥ kaśmīravanika smr̥ta ॥ 4 ॥

mallikakundavanika yatra puskalakaḥ sthitaḥ ।
asaṅkhyata mr̥gamadaiḥ pūritastatsrava nr̥pa ॥ 5 ॥

mahapadmatavī tadvadratnasōpananirmita ।
sudharasēnasampūrna guñjanmattamadhuvrata ॥ 6 ॥

haṁsakarandavakīrna gandhapūrita diktata ।
vanikanaṁ sugandhaistu manidvīpaṁ suvasitam ॥ 7 ॥

śr̥ṅgaramandapē dēvyō gayanti vividhaiḥ svaraiḥ ।
sabhasadō dēvavaśa madhyē śrījagadambika ॥ 8 ॥

muktimandapamadhyē tu mōcayatyaniśaṁ śiva ।
jñanōpadēśaṁ kurutē tr̥tīyē nr̥pa mandapē ॥ 9 ॥

caturthamandapē caiva jagadraksa vicintanam ।
mantrinī sahita nityaṁ karōti jagadambika ॥ 10 ॥

cintamanigr̥hē rajañchakti tattvatmakaiḥ paraiḥ ।
sōpanairdaśabhiryuktō mañcakōpyadhirajatē ॥ 11 ॥

brahma visnuśca rudraśca īśvaraśca sadaśivaḥ ।
ētē mañcakhuraḥ prōktaḥ phalakastu sadaśivaḥ ॥ 12 ॥

tasyōpari mahadēvō bhuvanēśō virajatē ।
ya dēvī nijalīlarthaṁ dvidhabhūta babhūvaha ॥ 13 ॥

sr̥styadau tu sa ēvayaṁ tadardhaṅgō mahēśvaraḥ ।
kandarpa darpanaśōdyatkōti kandarpasundaraḥ ॥ 14 ॥

pañcavaktrastrinētraśca manibhūsana bhūsitaḥ ।
harinabhītiparaśūnvaraṁ ca nijabahubhiḥ ॥ 15 ॥

dadhanaḥ sōdaśabdō:’sau dēvaḥ sarvēśvarō mahan ।
kōtisūrya pratīkaśaścandrakōti suśītalaḥ ॥ 16 ॥

śuddhasphatika saṅkaśastrinētraḥ śītala dyutiḥ ।
vamaṅkē sannisanna:’sya dēvī śrībhuvanēśvarī ॥ 17 ॥

navaratnaganakīrna kañcīdama virajita ।
taptakañcanasannaddha vaidūryaṅgadabhūsana ॥ 18 ॥

See Also  Saptashloki Durga In English

kanacchrīcakratataṅka vitaṅka vadanambuja ।
lalatakanti vibhava vijitardhasudhakara ॥ 19 ॥

bimbakanti tiraskariradacchada virajita ।
lasatkuṅkumakastūrītilakōdbhasitanana ॥ 20 ॥

divya cūdamani sphara cañcaccandrakasūryaka ।
udyatkavisamasvaccha nasabharana bhasura ॥ 21 ॥

cintakalambitasvaccha muktaguccha virajita ।
patīra paṅka karpūra kuṅkumalaṅkr̥ta stanī ॥ 22 ॥

vicitra vividha kalpa kambusaṅkaśa kandhara ।
dadimīphalabījabha dantapaṅkti virajita ॥ 23 ॥

anarghya ratnaghatita mukutañcita mastaka ।
mattalimalavilasadalakadhya mukhambuja ॥ 24 ॥

kalaṅkakarśyanirmukta śaraccandranibhanana ।
jahnavīsalilavarta śōbhinabhivibhūsita ॥ 25 ॥

manikya śakalabaddha mudrikaṅgulibhūsita ।
pundarīkadalakara nayanatrayasundarī ॥ 26 ॥

kalpitaccha maharaga padmaragōjjvalaprabha ।
ratnakiṅkinikayukta ratnakaṅkanaśōbhita ॥ 27 ॥

manimuktasarapara lasatpadakasantatiḥ ।
ratnaṅgulipravitata prabhajalalasatkara ॥ 28 ॥

kañcukīguṁphitapara nana ratnatatidyutiḥ ।
mallikamōdi dhammilla mallikalisaravr̥ta ॥ 29 ॥

suvr̥ttanibidōttuṅga kucabharalasa śiva ।
varapaśaṅkuśabhīti lasadbahu catustaya ॥ 30 ॥

sarvaśr̥ṅgaravēsadhya sukumaraṅgavallarī ।
saundaryadharasarvasva nirvyajakarunamayī ॥ 31 ॥

nijasaṁlapamadhurya vinirbhartsitakacchapī ।
kōtikōtiravīndūnaṁ kantiṁ ya bibhratī para ॥ 32 ॥

nana sakhībhirdasībhistatha dēvaṅganadibhiḥ ।
sarvabhirdēvatabhistu samantatparivēstita ॥ 33 ॥

icchaśaktya jñanaśaktya kriyaśaktya samanvita ।
lajja tustistatha pustiḥ kīrtiḥ kantiḥ ksama daya ॥ 34 ॥

buddhirmēdhasmr̥tirlaksmīrmūrtimatyōṅganaḥ smr̥taḥ ।
jaya ca vijaya caivapyajita caparajita ॥ 35 ॥

nitya vilasinī dōgdhrī tvaghōra maṅgala nava ।
pīthaśaktaya ētastu sēvantē yaṁ parambikam ॥ 36 ॥

yasyastu parśvabhagēstōnidhītau śaṅkhapadmakau ।
navaratna vahanadyastatha vai kañcanasravaḥ ॥ 37 ॥

saptadhatuvahanadyō nidhibhyaṁ tu vinirgataḥ ।
sudhasindhvantagaminyastaḥ sarva nr̥pasattama ॥ 38 ॥

sa dēvī bhuvanēśanī tadvamaṅkē virajatē ।
sarvēśa tvaṁ mahēśasya yatsaṅga dēva nanyatha ॥ 39 ॥

See Also  Bhakta Sanjivanam Stotram In English

cintamani gr̥hasya:’sya pramanaṁ śr̥nu bhūmipa ।
sahasrayōjanayamaṁ mahantastatpracaksatē ॥ 40 ॥

taduttarē mahaśalaḥ pūrvasmad dvigunaḥ smr̥taḥ ।
antariksagataṁ tvētanniradharaṁ virajatē ॥ 41 ॥

saṅkōcaśca vikaśaśca jayatē:’sya nirantaram ।
patavatkaryavaśataḥ pralayē sarjanē tatha ॥ 42 ॥

śalanaṁ caiva sarvēsaṁ sarvakantiparavadhi ।
cintamanigr̥haṁ prōktaṁ yatra dēvī mahōmayī ॥ 43 ॥

yēyē upasakaḥ santi pratibrahmandavartinaḥ ।
dēvēsu nagalōkēsu manusyēsvitarēsu ca ॥ 44 ॥

śrīdēvyastē ca sarvēpi vrajantyatraiva bhūmipa ।
dēvīksētrē yē tyajanti pranandēvyarcanē rataḥ ॥ 45 ॥

tē sarvē yanti tatraiva yatra dēvī mahōtsava ।
ghr̥takulya dugdhakulya dadhikulya madhusravaḥ ॥ 46 ॥

syandanti saritaḥ sarvastathamr̥tavahaḥ paraḥ ।
draksarasavahaḥ kaścijjambūrasavahaḥ paraḥ ॥ 47 ॥

amrēksurasavahinyō nadyastastu sahasraśaḥ ।
manōrathaphalavr̥ksavapyaḥ kūpastathaiva ca ॥ 48 ॥

yathēstapanaphaladana nyūnaṁ kiñcidasti hi ।
na rōgapalitaṁ vapi jara vapi kadacana ॥ 49 ॥

na cinta na ca matsaryaṁ kamakrōdhadikaṁ tatha ।
sarvē yuvanaḥ sastrīkaḥ sahasradityavarcasaḥ ॥ 50 ॥

bhajanti satataṁ dēvīṁ tatra śrībhuvanēśvarīm ।
kēcitsalōkatapannaḥ kēcitsamīpyataṁ gataḥ ॥ 51 ॥

sarūpataṁ gataḥ kēcitsarstitaṁ ca parēgataḥ ।
yayastu dēvatastatra pratibrahmandavartinam ॥ 52 ॥

samastayaḥ sthitastastu sēvantē jagadīśvarīm ।
saptakōtimahamantra mūrtimanta upasatē ॥ 53 ॥

mahavidyaśca sakalaḥ samyavasthatmikaṁ śivam ।
karanabrahmarūpaṁ taṁ maya śabalavigraham ॥ 54 ॥

itthaṁ rajanmaya prōktaṁ manidvīpaṁ mahattaram ।
na sūryacandrau nō vidyutkōtayōgnistathaiva ca ॥ 55 ॥

ētasya bhasa kōtyaṁśa kōtyaṁśō napi tē samaḥ ।
kvacidvidrumasaṅkaśaṁ kvacinmarakatacchavi ॥ 56 ॥

vidyudbhanusamacchayaṁ madhyasūryasamaṁ kvacit ।
vidyutkōtimahadhara sarakantitataṁ kvacit ॥ 57 ॥

See Also  108 Names Of Ambika In Kannada

kvacitsindūra nīlēndraṁ manikya sadr̥śacchavi ।
hīrasara mahagarbha dhagaddhagita diktatam ॥ 58 ॥

kantya davanalasamaṁ taptakañcana sannibham ।
kvaciccandrōpalōdgaraṁ sūryōdgaraṁ ca kutra cit ॥ 59 ॥

ratnaśr̥ṅgi samayuktaṁ ratnaprakara gōpuram ।
ratnapatrai ratnaphalairvr̥ksaiśca parimanditam ॥ 60 ॥

nr̥tyanmayūrasaṅghaiśca kapōtaranitōjjvalam ।
kōkilakakalīlapaiḥ śukalapaiśca śōbhitam ॥ 61 ॥

suramya ramanīyambu laksavadhi sarōvr̥tam ।
tanmadhyabhaga vilasadvikacadratna paṅkajaiḥ ॥ 62 ॥

sugandhibhiḥ samantattu vasitaṁ śatayōjanam ।
mandamaruta saṁbhinna caladdruma samakulam ॥ 63 ॥

cintamani samūhanaṁ jyōtisa vitatambaram ।
ratnaprabhabhirabhitō dhagaddhagita diktatam ॥ 64 ॥

vr̥ksavrata mahagandhavatavrata supūritam ।
dhūpadhūpayitaṁ rajanmanidīpayutōjjvalam ॥ 65 ॥

manijalaka sacchidra taralōdarakantibhiḥ ।
diṅmōhajanakaṁ caitaddarpanōdara samyutam ॥ 66 ॥

aiśvaryasya samagrasya śr̥ṅgarasyakhilasya ca ।
sarvajñatayaḥ sarvayastējasaścakhilasya ca ॥ 67 ॥

parakramasya sarvasya sarvōttamagunasya ca ।
sakala ya dayayaśca samaptiriha bhūpatē ॥ 68 ॥

rajña anandamarabhya brahmalōkanta bhūmisu ।
ananda yē sthitaḥ sarvē tē:’traivantarbhavanti hi ॥ 69 ॥

iti tē varnitaṁ rajanmanidvīpaṁ mahattaram ।
mahadēvyaḥ paraṁsthanaṁ sarvalōkōttamōttamam ॥ 70 ॥

ētasya smaranatsadyaḥ sarvapapaṁ vinaśyati ।
pranōtkramanasandhau tu smr̥tva tatraiva gacchati ॥ 71 ॥

adhyaya pañcakaṁ tvētatpathēnnityaṁ samahitaḥ ।
bhūtaprētapiśacadi badha tatra bhavēnna hi ॥ 72 ॥

navīna gr̥ha nirmanē vastuyagē tathaiva ca ।
pathitavyaṁ prayatnēna kalyanaṁ tēna jayatē ॥ 73 ॥

iti śrīdēvībhagavatē mahapuranē dvadaśaskandhē dvadaśōdhyayaḥ ॥

– Chant Stotra in Other Languages –

Manidweepa Varnana (Devi Bhagavatam) Part 3 in English – Sanskrit । KannadaTeluguTamil