Mooka Panchasati-Mandasmitha Satakam (1) In English

Mooka Panchasati-Mandasmitha Satakam (1) in English:

॥ mūkapañcaśati – 1 – aryaśatakam ॥

karanaparacidrūpa kañcīpurasīmni kamapīthagata ।
kacana viharati karuna kaśmīrastabakakōmalaṅgalata ॥ 1 ॥

kañcana kañcīnilayaṁ karadhr̥takōdandabanasr̥nipaśaṁ ।
kathinastanabharanamraṁ kaivalyanandakandamavalambē ॥ 2 ॥

cintitaphalaparipōsanacintamanirēva kañcinilaya mē ।
ciratarasucaritasulabha cittaṁ śiśirayatu citsukhadhara ॥ 3 ॥

kutilakacaṁ kathinakucaṁ kundasmitakanti kuṅkumacchayaṁ ।
kurutē vihr̥tiṁ kañcyaṁ kulaparvatasarvabhaumasarvasvam ॥ 4 ॥

pañcaśaraśastrabōdhanaparamacaryēna dr̥stipatēna ।
kañcīsīmni kumarī kacana mōhayati kamajētaram ॥ 5 ॥

paraya kañcīpuraya parvataparyayapīnakucabharaya ।
paratantra vayamanaya paṅkajasabrahmacarilōcanaya ॥ 6 ॥

aiśvaryamindumaulēraikatmyaprakr̥ti kañcimadhyagataṁ ।
aindavakiśōraśēkharamaidamparyaṁ cakasti nigamanam ॥ 7 ॥

śritakampasīmanaṁ śithilitaparamaśivadhairyamahimanaṁ ।
kalayē patalimanaṁ kañcana kañcukitabhuvanabhūmanam ॥ 8 ॥

adr̥takañcīnilayamadyamarūdhayauvanatōpam ।
agamavataṁsakalikamanandadvaitakandalīṁ vandē ॥ 9 ॥

tuṅgabhiramakucabharaśr̥ṅgaritamaśrayami kañcigatam ।
gaṅgadharaparatantraṁ śr̥ṅgaradvaitatantrasiddhantam ॥ 10 ॥

kañcīratnavibhūsaṁ kamapi kandarpasūtikapaṅgīm ।
paramaṁ kalamupasē paraśivavamaṅkapīthikasīnam ॥ 11 ॥

kampatīracaranaṁ karunakōrakitadr̥stipatanam ।
kēlīvanaṁ manō mē kēsañcidbhavatu cidvilasanam ॥ 12 ॥

amratarumūlavasatēradimapurusasya nayanapīyūsam ।
arabdhayauvanōtsavamamnayarahasyamantaravalambē ॥ 13 ॥

adhikañci paramayōgibhiradimaparapīthasīmni dr̥śyēna ।
anubaddhaṁ mama manasamarunimasarvasvasampradayēna ॥ 14 ॥

aṅkitaśaṅkaradēhamaṅkuritōrōjakaṅkanaślēsaiḥ ।
adhikañci nityatarunīmadraksaṁ kañcidadbhutaṁ balam ॥ 15 ॥

madhuradhanusa mahīdharajanusa nandami surabhibanajusa ।
cidvapusa kañcipurē kēlijusa bandhujīvakantimusa ॥ 16 ॥

madhurasmitēna ramatē maṁsalakucabharamandagamanēna ।
madhyēkañci manō mē manasijasamrajyagarvabījēna ॥ 17 ॥

dharanimayīṁ taranimayīṁ pavanamayīṁ gaganadahanahōtr̥mayīm ।
ambumayīmindumayīmambamanukampamadimamīksē ॥ 18 ॥

līnasthitimunihr̥dayē dhyanastimitaṁ tapasyadupakampam ।
pīnastanabharamīdē mīnadhvajatantraparamatatparyam ॥ 19 ॥

śvēta mantharahasitē śata madhyē ca vaṅmanō:’tīta ।
śīta lōcanapatē sphīta kucasīmni śaśvatī mata ॥ 20 ॥

purataḥ kadanukaravai puravairivimardapulakitaṅgalatam ।
punatīṁ kañcīdēśaṁ puspayudhavīryasarasaparipatīm ॥ 21 ॥

punya ka:’pi purandhrī puṅkhitakandarpasampada vapusa ।
pulinacarī kampayaḥ puramathanaṁ pulakaniculitaṁ kurutē ॥ 22 ॥

tanimadvaitavalagnaṁ tarunarunasampradayatanulēkham ।
tatasīmani kampayastarunimasarvasvamadyamadraksam ॥ 23 ॥

paustikakarmavipakaṁ pauspaśaraṁ savidhasīmni kampayaḥ ।
adraksamattayauvanamabhyudayaṁ kañcidardhaśaśimaulēḥ ॥ 24 ॥

saṁśritakañcīdēśē sarasijadaurbhagyajagraduttaṁsē ।
saṁvinmayē vilīyē sarasvatapurusakarasamrajyē ॥ 25 ॥

mōditamadhukaraviśikhaṁ svadimasamudayasarakōdandam ।
adr̥takañcīkhēlanamadimamarunyabhēdamakalayē ॥ 26 ॥

urarīkr̥takañcipurīmupanisadaravindakuharamadhudharam ।
unnamrastanakalaśīmutsavalaharīmupasmahē śambhōḥ ॥ 27 ॥

ēnaśiśudīrghalōcanamēnaḥparipanthi santataṁ bhajatam ।
ēkamranathajīvitamēvampadadūramēkamavalambē ॥ 28 ॥

smayamanamukhaṁ kañcīmayamanaṁ kamapi dēvatabhēdam ।
dayamanaṁ vīksyamuhurvayamanandamr̥tambudhau magnaḥ ॥ 29 ॥

See Also  Sri Rama Anatha Ashtakam 2 In English

kutukajusi kañcidēśē kumudatapōraśipakaśēkharitē ।
kurutē manōviharaṁ kulagiriparibr̥dhakulaikamanidīpē ॥ 30 ॥

vīksēmahi kañcipurē vipulastanakalaśagarimaparavaśitam ।
vidrumasahacaradēhaṁ vibhramasamavayasarasannaham ॥ 31 ॥

kuruvindagōtragatraṁ kūlacaraṁ kamapi naumi kampayaḥ ।
kūlaṅkasakucakumbhaṁ kusumayudhavīryasarasaṁrambham ॥ 32 ॥

kutmalitakucakiśōraiḥ kurvanaiḥ kañcidēśasauhardam ।
kuṅkumaśōnairnicitaṁ kuśalapathaṁ śambhusukr̥tasambharaiḥ ॥ 33 ॥

aṅkitakacēna kēnacidandhaṅkaranausadhēna kamalanam ।
antaḥpurēna śambhōralaṅkriya ka:’pi kalpyatē kañcyam ॥ 34 ॥

ūrīkarōmi santatamūsmalaphalēna lalitaṁ puṁsa ।
upakampamucitakhēlanamurvīdharavaṁśasampadunmēsam ॥ 35 ॥

aṅkuritastanakōrakamaṅkalaṅkaramēkacūtapatēḥ ।
alōkēmahi kōmalamagamasallapasarayatharthyam ॥ 36 ॥

puñjitakarunamudañcitaśiñjitamanikañci kimapi kañcipurē ।
mañjaritamr̥dulahasaṁ piñjaratanuruci pinakimūladhanam ॥ 37 ॥

lōlahr̥dayō:’smi śambhōrlōcanayugalēna lēhyamanayam ।
lalitaparamaśivayaṁ lavanyamr̥tataraṅgamalayam ॥ 38 ॥

madhukarasahacaracikurairmadanagamasamayadīksitakataksaiḥ ।
manditakampatīraiḥ maṅgalakandairmamastu sarūpyam ॥ 39 ॥

vadanaravindavaksōvamaṅkatatīvaśaṁvadībhūta ।
pūrusatritayē trēdha purandhrirūpa tvamēva kamaksi ॥ 40 ॥

badhakarīṁ bhavabdhēradharadyambujēsu vicarantīm ।
adharīkr̥takañcīṁ bōdhamr̥tavīcimēva vimr̥śamaḥ ॥ 41 ॥

kalayamyantaḥ śaśadharakalaya:’ṅkitamaulimamalacidvalayam ।
alayamagamapīthīnilayaṁ valayaṅkasundarīmambam ॥ 42 ॥

śarvadiparamasadhakagurvanītaya kamapīthajusē ।
sarvakr̥tayē śōnimagarvayasmai samarpyatē hr̥dayam ॥ 43 ॥

samaya sandhyamayūkhaiḥ samaya buddhya sadaiva śīlitaya ।
umaya kañcīrataya na maya labhyata kiṁ nu tadatmyam ॥ 44 ॥

jantōstava padapūjanasantōsataraṅgitasya kamaksi ।
bandhō yadi bhavati punaḥ sindhōrambhassubambhramīti śila ॥ 45 ॥

kundali kumari kutilē candi caracarasavitri camundē ।
gunini guharini guhyē gurumūrtē tvaṁ namami kamaksi ॥ 46 ॥

abhidakr̥tirbhidakr̥tiracidakr̥tirapi cidakr̥tirmataḥ ।
anahanta tvamahanta bhramayasi kamaksi śaśvatī viśvam ॥ 47 ॥

śiva śiva paśyanti samaṁ śrīkamaksīkataksitaḥ purusaḥ ।
vipinaṁ bhavanamamitraṁ mitraṁ lōstaṁ ca yuvatibimbōstham ॥ 48 ॥

kamaparipanthikamini kamēśvari kamapīthamadhyagatē ।
kamadugha bhava kamalē kamakalē kamakōti kamaksi ॥ 49 ॥

madhyēhr̥dayaṁ madhyēnitilaṁ madhyēśirō:’pi vastavyam ।
candakaraśakrakarmukacandrasamabhaṁ namami kamaksīm ॥ 50 ॥

adhikañci kēlilōlairakhilagamayantramantratantramayaiḥ ।
atiśītaṁ mama manasamasamaśaradrōhijīvanōpayaiḥ ॥ 51 ॥

nandati mama hr̥di kacana mandirayantī nirantaraṁ kañcīm ।
induravimandalakuca binduviyannadaparinata tarunī ॥ 52 ॥

śampalatasavarnaṁ sampadayituṁ bhavajvaracikitsam ।
limpami manasi kiñcana kampatatarōhi siddhabhaisajyam ॥ 53 ॥

anumitakucakathinyamadhivaksaḥpīthamaṅgajanmaripōḥ ।
anandadaṁ bhajē tamanaṅgabrahmatatvabōdhasiram ॥ 54 ॥

aiksisi paśaṅkuśadharahastantaṁ vismayarhavr̥ttantam ।
adhikañci nigamavacaṁ siddhantaṁ śūlapaniśuddhantam ॥ 55 ॥

See Also  Vasavi Kanyaka Parameshwari Ashtottara Shatanama Stotram In Odia

ahitavilasabhaṅgīmabrahmastambaśilpakalpanaya ।
aśritakañcīmatulamadyaṁ visphūrtimadriyē vidyam ॥ 56 ॥

mūkō:’pi jatiladurgatiśōkō:’pi smarati yaḥ ksanaṁ bhavatīm ।
ēkō bhavati sa janturlōkōttarakīrtirēva kamaksi ॥ 57 ॥

pañcadaśavarnarūpaṁ kañcana kañcīviharadhaurēyam ।
pañcaśarīyaṁ śambhōrvañcanavaidagdhyamūlamavalambē ॥ 58 ॥

parinatimatīṁ caturdha padavīṁ sudhiyaṁ samētya sausumnīm ।
pañcaśadarnakalpitamadaśilpaṁ tvaṁ namami kamaksi ॥ 59 ॥

adiksanmama gururadadiksantaksaratmikaṁ vidyam ।
svadisthacapadandaṁ nēdisthamēva kamapīthagatam ॥ 60 ॥

tusyami harsitasmaraśasanaya kañcipurakr̥tasanaya ।
svasanaya sakalajagadbhasanaya kalitaśambarasanaya ॥ 61 ॥

prēmavatī kampayaṁ sthēmavatī yatimanassu bhūmavatī ।
samavatī nityagira sōmavatī śirasi bhati haimavatī ॥ 62 ॥

kautukina kampayaṁ kausumacapēna kīlitēnantaḥ ।
kuladaivatēna mahata kutmalamudraṁ dhunōtu naḥpratibha ॥ 63 ॥

yūna kēnapi miladdēha svahasahayatilakēna ।
sahakaramūladēśē saṁvidrūpa kutumbinī ramatē ॥ 64 ॥

kusumaśaragarvasampatkōśagr̥haṁ bhati kañcidēśagatam ।
sthapitamasminkathamapi gōpitamantarmaya manōratnam ॥ 65 ॥

dagdhasadadhvaranyaṁ daradalitakusumbhasambhr̥tarunyam ।
kalayē navatarunyaṁ kampatatasīmni kimapi karunyam ॥ 66 ॥

adhikañci vardhamanamatulaṁ karavani paranamaksnōḥ ।
anandapakabhēdamarunimaparinamagarvapallavitam ॥ 67 ॥

banasr̥nipaśakarmukapanimamuṁ kamapi kamapīthagatam ।
ēnadharakōnacūdaṁ śōnimaparipakabhēdamakalayē ॥ 68 ॥

kiṁ va phalati mamanyairbimbadharacumbimandahasamukhī ।
sambadhakarī tamasamamba jagarti manasi kamaksī ॥ 69 ॥

mañcē sadaśivamayē pariśivamayalalitapauspaparyaṅkē ।
adhicakramadhyamastē kamaksī nama kimapi mama bhagyam ॥ 70 ॥

raksyō:’smi kamapīthīlasikaya ghanakr̥pamburaśikaya ।
śrutiyuvatikuntalīmanimalikaya tuhinaśailabalikaya ॥ 71 ॥

līyē puraharajayē mayē tava tarunapallavacchayē ।
caranē candrabharanē kañcīśaranē natartisaṁharanē ॥ 72 ॥

mūrtimati muktibījē mūrdhni stabakitacakōrasamrajyē ।
mōditakampakūlē muhurmuhurmanasi mumudisa:’smakam ॥ 73 ॥

vēdamayīṁ nadamayīṁ bindumayīṁ parapadōdyadindumayīm ।
mantramayīṁ tantramayīṁ prakr̥timayīṁ naumi viśvavikr̥timayīm ॥ 74 ॥

puramathanapunyakōtī puñjitakavilōkasūktirasadhatī ।
manasi mama kamakōtī viharatu karunavipakaparipatī ॥ 75 ॥

kutilaṁ catulaṁ pr̥thulaṁ mr̥dulaṁ kacanayanajaghanacaranēsu ।
avalōkitamavalambitamadhikampatatamamēyamasmabhiḥ ॥ 76 ॥

pratyaṅmukhya dr̥stya prasadadīpaṅkurēna kamaksyaḥ ।
paśyami nistulamahō pacēlimaṁ kamapi paraśivōllasam ॥ 77 ॥

vidyē vidhatr̥visayē katyayani kali kamakōtikalē ।
bharati bhairavi bhadrē śakini śambhavi śivē stuvē bhavatīm ॥ 78 ॥

malini mahēśacalini kañcīkhēlini vipaksakalini tē ।
śūlini vidrumaśalini surajanapalini kapalini namō:’stu ॥ 79 ॥

See Also  Kabahu Naa Chhooti Chhath In English – Chhath Puja Song Vol. 02

dēśika iti kiṁ śaṅkē tattadr̥ktava nu tarunimōnmēsaḥ ।
kamaksi śūlapanēḥ kamagamasamayatantradīksayam ॥ 80 ॥

vētandakumbhadambaravaitandikakucabharartamadhyaya ।
kuṅkumarucē namasyaṁ śaṅkaranayanamr̥taya racayamaḥ ॥ 81 ॥

adhikañcitamanikañcanakañcīmadhikañci kañcidadraksam ।
avanatajananukampamanukampakūlamasmadanukūlam ॥ 82 ॥

paricitakampatīraṁ parvatarajanyasukr̥tasannaham ।
paragurukr̥paya vīksē paramaśivōtsaṅgamaṅgalabharanam ॥ 83 ॥

dagdhamadanasya śambhōḥ prathīyasīṁ brahmacaryavaidagdhīm ।
tava dēvi tarunimaśrīcaturimapakō na caksamē mataḥ ॥ 84 ॥

madajalatamalapatra vasanitapatra karadr̥takhanitra ।
viharati pulindayōsa guñjabhūsa phanīndrakr̥tavēsa ॥ 85 ॥

aṅkē śukinī gītē kautukinī parisarē ca gayakinī ।
jayasi savidhē:’mba bhairavamandalinī śravasi śaṅkhakundalinī ॥ 86 ॥

pranatajanatapavarga kr̥tabahusarga sasiṁhasaṁsarga ।
kamaksi muditabharga hataripuvarga tvamēva sa durga ॥ 87 ॥

śravanacaladvētanda samarōddanda dhutasuraśikhanda ।
dēvi kalitantrasanda dhr̥tanaramunda tvamēva camunda ॥ 88 ॥

urvīdharēndrakanyē darvībharitēna bhaktapūrēna ।
gurvīmakiñcanartiṁ kharvīkurusē tvamēva kamaksi ॥ 89 ॥

taditaripuparipīdanabhayaharana nipunahalamusala ।
krōdapatibhīsanamukhī krīdasi jagati tvamēva kamaksi ॥ 90 ॥

smaramathanavaranalōla manmathahēlavilasamaniśala ।
kanakarucicauryaśīla tvamamba bala karabjadhr̥tamala ॥ 91 ॥

vimalapatī kamalakutī pustakarudraksaśastahastaputī ।
kamaksi paksmalaksī kalitavipañcī vibhasi vairiñcī ॥ 92 ॥

kuṅkumarucipiṅgamasr̥kpaṅkilamundalimanditaṁ mataḥ ।
jayati tava rūpadhēyaṁ japapatapustakavarabhayakarabjam ॥ 93 ॥

kanakamanikalitabhūsaṁ kalayasakalahaśīlakantikalam ।
kamaksi śīlayē tvaṁ kapalaśūlabhiramakarakamalam ॥ 94 ॥

lōhitimapuñjamadhyē mōhitabhuvanē muda nirīksantē ।
vadanaṁ tava kucayugalaṁ kañcīsīmaṁ ca kē:’pi kamaksi ॥ 95 ॥

jaladhidvigunitahutavahadiśadinēśvarakalaśvinēyadalaiḥ ।
nalinairmahēśi gacchasi sarvōttarakarakamaladalamamalam ॥ 96 ॥

satkr̥tadēśikacaranaḥ sabījanirbījayōganiśśrēnya ।
apavargasaudhavalabhīmarōhantyamba kē:’pi tava kr̥paya ॥ 97 ॥

antarapi bahirapi tvaṁ jantutatērantakantakr̥dahantē ।
cintitasantanavataṁ santatamapi tantanīsi mahimanam ॥ 98 ॥

kalamañjulavaganumitagalapañjaragataśukagrahautkanthyat ।
amba radanambaraṁ tē bimbaphalaṁ śambararina nyastam ॥ 99 ॥

jaya jaya jagadamba śivē jaya jaya kamaksi jaya jayadrisutē ।
jaya jaya mahēśadayitē jaya jaya cidgaganakaumudīdharē ॥ 100 ॥

aryaśatakaṁ bhaktya pathatamaryakr̥pakataksēna ।
nissarati vadanakamaladvanī pīyūsadhōranī divya ॥ 101 ॥

– Chant Stotras in other Languages –

Mooka Panchasati-Mandasmitha Satakam (1) in English – SanskritKannadaTeluguTamil