Mooka Panchasati-Mandasmitha Satakam (4) In English

॥ Mooka Panchasati-Mandasmitha Satakam (4) English Lyrics ॥

॥ mūkapañcaśati – 4 – kataksaśatakam ॥

mōhandhakaranivahaṁ vinihantumīdē
mūkatmanamapi mahakavitavadanyan ।
śrīkañcidēśaśiśirīkr̥tijagarūkan
ēkamranathatarunīkarunavalōkan ॥ 1 ॥

matarjayanti mamatagrahamōksanani
mahēndranīlaruciśiksanadaksinani ।
kamaksi kalpitajagattrayaraksanani
tvadvīksanani varadanavicaksanani ॥ 2 ॥

anaṅgatantravidhidarśitakauśalanam
anandamandaparighūrnitamantharanam ।
taralyamamba tava taditakarnasīmnaṁ
kamaksi khēlati kataksanirīksananam ॥ 3 ॥

kallōlitēna karunarasavēllitēna
kalmasitēna kamanīyamr̥dusmitēna ।
mamañcitēna tava kiñcana kuñcitēna
kamaksi tēna śiśirīkuru vīksitēna ॥ 4 ॥

sahayyakaṁ gatavatī muhurarjunasya
mandasmitasya paritōsitabhīmacētaḥ ।
kamaksi pandavacamūriva tavakīna
karnantikaṁ calati hanta kataksalaksmīḥ ॥ 5 ॥

astaṁ ksanannayatu mē paritapasūryam
anandacandramasamanayataṁ prakaśam ।
kalandhakarasusumaṁ kalayandigantē
kamaksi kōmalakataksaniśagamastē ॥ 6 ॥

tataṅkamauktikarucaṅkuradantakantiḥ
karunyahastipaśikhamaninadhirūdhaḥ ।
unmūlayatvaśubhapadapamasmadīyaṁ
kamaksi tavakakataksamataṅgajēndraḥ ॥ 7 ॥

chayabharēna jagataṁ paritapaharī
tataṅkaratnamanitallajapallavaśrīḥ ।
karunyanama vikiranmakarandajalaṁ
kamaksi rajati kataksasuradrumastē ॥ 8 ॥

sūryaśrayapranayinī manikundalaṁśu-
lauhityakōkanadakananamananīya ।
yantī tava smaraharananakantisindhuṁ
kamaksi rajati kataksakalindakanya ॥ 9 ॥

prapnōti yaṁ sukr̥tinaṁ tava paksapatat
kamaksi vīksanavilasakalapurandhrī ।
sadyastamēva kila muktivadhūrvr̥nītē
tasmannitantamanayōridamaikamatyam ॥ 10 ॥

yantī sadaiva marutamanukūlabhavaṁ
bhrūvalliśakradhanurullasita rasardra ।
kamaksi kautukataraṅgitanīlakantha
kadambinīva tava bhati kataksamala ॥ 11 ॥

gaṅgambhasi smitamayē tapanatmajēva
gaṅgadharōrasi navōtpalamalikēva ।
vaktraprabhasarasi śaivalamandalīva
kamaksi rajati kataksarucicchata tē ॥ 12 ॥

saṁskarataḥ kimapi kandalitan rasajña-
kēdarasīmni sudhiyamupabhōgayōgyan ।
kalyanasūktilaharīkalamaṅkurannaḥ
kamaksi paksmalayatu tvadapaṅgamēghaḥ ॥ 13 ॥

cañcalyamēva niyataṁ kalayanprakr̥tya
malinyabhūḥ śrutipathakramajagarūkaḥ ।
kaivalyamēva kimukalpayatē natanaṁ
kamaksi citramapi tē karunakataksaḥ ॥ 14 ॥

sañjīvanē janani cūtaśilīmukhasya
saṁmōhanē śaśikiśōrakaśēkharasya ।
saṁstambhanē ca mamatagrahacēstitasya
kamaksi vīksanakala paramausadhaṁ tē ॥ 15 ॥

nīlō:’pi ragamadhikaṁ janayanpurarēḥ
lōlō:’pi bhaktimadhikaṁ dr̥dhayannaranam ।
vakrō:’pi dēvi namataṁ samataṁ vitanvan
kamaksi nr̥tyatu mayi tvadapaṅgapataḥ ॥ 16 ॥

kamadruhō hr̥dayayantranajagarūka
kamaksi cañcaladr̥gañcalamēkhala tē ।
aścaryamamba bhajataṁ jhatiti svakīya-
samparka ēva vidhunōti samastabandhan ॥ 17 ॥

kunthīkarōtu vipadaṁ mama kuñcitabhrū-
capañcitaḥ śritavidēhabhavanuragaḥ ।
raksōpakaramaniśaṁ janayanjagatyaṁ
kamaksi rama iva tē karunakataksaḥ ॥ 18 ॥

śrīkamakōti śivalōcanaśōsitasya
śr̥ṅgarabījavibhavasya punaḥprarōhē ।
prēmambhasardramaciratpracurēna śaṅkē
kēdaramamba tava kēvaladr̥stipatam ॥ 19 ॥

mahatmyaśēvadhirasau tava durvilaṅghya-
saṁsaravindhyagirikunthanakēlicuñcuḥ ।
dhairyambudhiṁ paśupatēśculakīkarōti
kamaksi vīksanavijr̥mbhanakumbhajanma ॥ 20 ॥

pīyūsavarsaśiśira sphutadutpalaśrī-
maitrī nisargamadhura kr̥tatarakaptiḥ ।
kamaksi saṁśritavatī vapurastamūrtēḥ
jyōtsnayatē bhagavati tvadapaṅgamala ॥ 21 ॥

amba smarapratibhatasya vapurmanōjñam
ambhōjakananamivañcitakantakabham ।
bhr̥ṅgīva cumbati sadaiva sapaksapata
kamaksi kōmalarucistvadapaṅgamala ॥ 22 ॥

kēśaprabhapatalanīlavitanajalē
kamaksi kundalamanicchavidīpaśōbhē ।
śaṅkē kataksaruciraṅgatalē kr̥pakhya
śailūsika natati śaṅkaravallabhē tē ॥ 23 ॥

atyantaśītalamatandrayatu ksanardham
astōkavibhramamanaṅgavilasakandam ।
alpasmitadr̥tamaparakr̥papravaham
aksiprarōhamaciranmayi kamakōti ॥ 24 ॥

mandaksaragataralīkr̥tiparatantryat
kamaksi mantharataraṁ tvadapaṅgadōlam ।
aruhya mandamatikautukaśali caksuḥ
anandamēti muhurardhaśaśaṅkamaulēḥ ॥ 25 ॥

traiyambakaṁ tripurasundari harmyabhūmi-
raṅgaṁ viharasarasī karunapravahaḥ ।
dasaśca vasavamukhaḥ paripalanīyaṁ
kamaksi viśvamapi vīksanabhūbhr̥tastē ॥ 26 ॥

vagīśvarī sahacarī niyamēna laksmīḥ
bhrūvallarīvaśakarī bhuvanani gēham ।
rūpaṁ trilōkanayanamr̥tamamba tēsaṁ
kamaksi yēsu tava vīksanaparatantrī ॥ 27 ॥

See Also  Sri Vittala Kavacham In English

mahēśvaraṁ jhatiti manasamīnamamba
kamaksi dhairyajaladhau nitaraṁ nimagnam ।
jalēna śr̥ṅkhalayati tvadapaṅganamna
vistaritēna visamayudhadaśakō:’sau ॥ 28 ॥

unmathya bōdhakamalakaramamba jadya-
stambēramaṁ mama manōvipinē bhramantam ।
kunthīkurusva tarasa kutilagrasīmna
kamaksi tavakakataksamahaṅkuśēna ॥ 29 ॥

udvēllitastabakitairlalitairvilasaiḥ
utthaya dēvi tava gadhakataksakuñjat ।
dūraṁ palayayatu mōhamr̥gīkulaṁ mē
kamaksi satvaramanugrahakēsarīndraḥ ॥ 30 ॥

snēhadr̥taṁ vidalitōtpalakanticōraṁ
jētaramēva jagadīśvari jētukamaḥ ।
manōddhatō makarakēturasau dhunītē
kamaksi tavakakataksakr̥panavallīm ॥ 31 ॥

śrautīṁ vrajannapi sada saraniṁ munīnaṁ
kamaksi santatamapi smr̥timargagamī ।
kautilyamamba kathamasthirataṁ ca dhattē
cauryaṁ ca paṅkajarucaṁ tvadapaṅgapataḥ ॥ 32 ॥

nityaṁ śrutēḥ paricitau yatamanamēva
nīlōtpalaṁ nijasamīpanivasalōlam ।
prītyaiva pathayati vīksanadēśikēndraḥ
kamaksi kintu tava kalimasampradayam ॥ 33 ॥

bhrantva muhuḥ stabakitasmitaphēnaraśau
kamaksi vaktrarucisañcayavariraśau ।
anandati tripuramardananētralaksmīḥ
alambya dēvi tava mandamapaṅgasētum ॥ 34 ॥

śyama tava tripurasundari lōcanaśrīḥ
kamaksi kandalitamēduratarakantiḥ ।
jyōtsnavatī smitarucapi kathaṁ tanōti
spardhamahō kuvalayaiśca tatha cakōraiḥ ॥ 35 ॥

kalañjanaṁ ca tava dēvi nirīksanaṁ ca
kamaksi samyasaraniṁ samupaiti kantya ।
niśśēsanētrasulabhaṁ jagatīsu pūrva-
manyattrinētrasulabhaṁ tuhinadrikanyē ॥ 36 ॥

dhūmaṅkurō makarakētanapavakasya
kamaksi nētrarucinīlimacaturī tē ।
atyantamadbhutamidaṁ nayanatrayasya
harsōdayaṁ janayatē harunaṅkamaulēḥ ॥ 37 ॥

arambhalēśasamayē tava vīksanassa
kamaksi mūkamapi vīksanamatranamram ।
sarvajñata sakalalōkasamaksamēva
kīrtisvayaṁvaranamalyavatī vr̥nītē ॥ 38 ॥

kalambuvaha iva tē paritapaharī
kamaksi puskaramadhaḥ kurutē kataksaḥ ।
pūrvaḥ paraṁ ksanaruca samupaiti maitrī-
manyastu santataruciṁ prakatīkarōti ॥ 39 ॥

sūksmē:’pi durgamatarē:’pi guruprasada-
sahayyakēna vicarannapavargamargē ।
saṁsarapaṅkanicayē na patatyamuṁ tē
kamaksi gadhamavalambya kataksayastim ॥ 40 ॥

kamaksi santatamasau harinīlaratna
stambhē kataksarucipuñjamayē bhavatyaḥ ।
baddhō:’pi bhaktinigalairmama cittahastī
stambhaṁ ca bandhamapi muñcati hanta citram ॥ 41 ॥

kamaksi karsnyamapi santatamañjanaṁ ca
bibhrannisargataralō:’pi bhavatkataksaḥ ।
vaimalyamanvahamanañjanata ca bhūyaḥ
sthairyaṁ ca bhaktahr̥dayaya kathaṁ dadati ॥ 42 ॥

mandasmitastabakitaṁ manikundalaṁśu-
stōmapravalaruciraṁ śiśirīkr̥taśam ।
kamaksi rajati kataksarucēḥ kadambam
udyanamamba karunaharinēksanayaḥ ॥ 43 ॥

kamaksi tavakakataksamahēndranīla-
siṁhasanaṁ śritavatō makaradhvajasya ।
samrajyamaṅgalavidhau manikundalaśrīḥ
nīrajanōtsavataraṅgitadīpamala ॥ 44 ॥

mataḥ ksanaṁ snapaya maṁ tava vīksitēna
mandaksitēna sujanairaparōksitēna ।
kamaksi karmatimirōtkarabhaskarēna
śrēyaskarēna madhupadyutitaskarēna ॥ 45 ॥

prēmapagapayasi majjanamaracayya
yuktaḥ smitaṁśukr̥tabhasmavilēpanēna ।
kamaksi kundalamanidyutibhirjatalaḥ
śrīkanthamēva bhajatē tava dr̥stipataḥ ॥ 46 ॥

kaivalyadaya karunarasakiṅkaraya
kamaksi kandalitavibhramaśaṅkaraya ।
alōkanaya tava bhaktaśivaṅkaraya
matarnamō:’stu paratantritaśaṅkaraya ॥ 47 ॥

samrajyamaṅgalavidhau makaradhvajasya
lōlalakalikr̥tatōranamalyaśōbhē ।
kamēśvari pracaladutpalavaijayantī-
caturyamēti tava cañcaladr̥stipataḥ ॥ 48 ॥

margēna mañjukacakantitamōvr̥tēna
mandayamanagamana madanaturasau ।
kamaksi dr̥stirayatē tava śaṅkaraya
saṅkētabhūmimaciradabhisarikēva ॥ 49 ॥

vrīdanuvr̥ttiramanīkr̥tasahacarya
śaivalitaṁ galaruca śaśiśēkharasya ।
kamaksi kantisarasīṁ tvadapaṅgalaksmīḥ
mandaṁ samaśrayati majjanakhēlanaya ॥ 50 ॥

kasayamaṁśukamiva prakataṁ dadhanō
manikyakundalaruciṁ mamatavirōdhī ।
śrutyantasīmani rataḥ sutaraṁ cakasti
kamaksi tavakakataksayatīśvarō:’sau ॥ 51 ॥

pasana ēva harinīlamanirdinēsu
pramlanataṁ kuvalayaṁ prakatīkarōti ।
naumittikō jaladamēcakima tatastē
kamaksi śūnyamupamanamapaṅgalaksmyaḥ ॥ 52 ॥

See Also  108 Ramana Maharshi Mother Names – Ashtottara Shatanamavali In English

śr̥ṅgaravibhramavatī sutaraṁ salajja
nasagramauktikaruca kr̥tamandahasa ।
śyama kataksasusama tava yuktamētat
kamaksi cumbati digambaravaktrabimbam ॥ 53 ॥

nīlōtpalēna madhupēna ca dr̥stipataḥ
kamaksi tulya iti tē kathamamananti ।
śaityēna nindatiyadanvahamindupadan
pathōruhēna yadasau kalahayatē ca ॥ 54 ॥

ōsthaprabhapatalavidrumamudritē tē
bhrūvallivīcisubhagē mukhakantisindhau ।
kamaksi varibharapūranalambamana-
kalambuvahasaraniṁ labhatē kataksaḥ ॥ 55 ॥

mandasmitairdhavalita manikundalaṁśu-
samparkalōhitarucistvadapaṅgadhara ।
kamaksi mallikusumairnavapallavaiśca
nīlōtpalaiśca racitēva vibhati mala ॥ 56 ॥

kamaksi śītalakr̥parasanirjharambhaḥ-
samparkapaksmalarucistvadapaṅgamala ।
gōbhiḥ sada puraripōrabhilasyamana
dūrvakadambakavidambanamatanōti ॥ 57 ॥

hr̥tpaṅkajaṁ mama vikasayatu pramusna-
nnullasamutpalarucēstamasaṁ nirōddha ।
dōsanusaṅgajadataṁ jagataṁ dhunanaḥ
kamaksi vīksanavilasadinōdayastē ॥ 58 ॥

caksurvimōhayati candravibhūsanasya
kamaksi tavakakataksatamaḥprarōhaḥ ।
pratyaṅmukhaṁ tu nayanaṁ stimitaṁ munīnaṁ
prakaśyamēva nayatīti paraṁ vicitram ॥ 59 ॥

kamaksi vīksanaruca yudhi nirjitaṁ tē
nīlōtpalaṁ niravaśēsagatabhimanam ।
agatya tatparisaraṁ śravanavataṁsa-
vyajēna nūnamabhayarthanamatanōti ॥ 60 ॥

aścaryamamba madanabhyudayavalambaḥ
kamaksi cañcalanirīksanavibhramastē ।
dhairyaṁ vidhūya tanutē hr̥di ragabandhaṁ
śambhōstadēva viparītataya munīnam ॥ 61 ॥

jantōḥ sakr̥tpranamatō jagadīdyataṁ ca
tējasvitaṁ ca niśitaṁ ca matiṁ sabhayam ।
kamaksi maksikajharīmiva vaikharīṁ ca
laksmīṁ ca paksmalayati ksanavīksanaṁ tē ॥ 62 ॥

kadambinī kimayatē na jalanusaṅgaṁ
bhr̥ṅgavalī kimurarīkurutē na padmam ।
kiṁ va kalindatanaya sahatē na bhaṅgaṁ
kamaksi niścayapadaṁ na tavaksilaksmīḥ ॥ 63 ॥

kakōlapavakatr̥nīkaranē:’pi daksaḥ
kamaksi balakasudhakaraśēkharasya ।
atyantaśītalatamō:’pyanuparataṁ tē
cittaṁ vimōhayati citramayaṁ kataksaḥ ॥ 64 ॥

karpanyapūraparivardhitamamba mōha-
kandōdgataṁ bhavamayaṁ visapadapaṁ mē ।
tuṅgaṁ chinattu tuhinadrisutē bhavatyaḥ
kañcīpurēśvari kataksakutharadhara ॥ 65 ॥

kamaksi ghōrabhavarōgacikitsanartha-
mabhyarthya dēśikakataksabhisakprasadat ।
tatrapi dēvi labhatē sukr̥tī kadaci-
danyasya durlabhamapaṅgamahausadhaṁ tē ॥ 66 ॥

kamaksi dēśikakr̥paṅkuramaśrayantō
nanatapōniyamanaśitapaśabandhaḥ ।
vasalayaṁ tava kataksamamuṁ mahantō
labdhva sukhaṁ samadhiyō vicaranti lōkē ॥ 67 ॥

sakūtasaṁlapitasambhr̥tamugdhahasaṁ
vrīdanuragasahacari vilōkanaṁ tē ।
kamaksi kamaparipanthini maravīra-
samrajyavibhramadaśaṁ saphalīkarōti ॥ 68 ॥

kamaksi vibhramabalaikanidhirvidhaya
bhrūvallicapakutilīkr̥timēva citram ।
svadhīnataṁ tava ninaya śaśaṅkamaulē-
raṅgardharajyasukhalabhamapaṅgavīraḥ ॥ 69 ॥

kamaṅkuraikanilayastava dr̥stipataḥ
kamaksi bhaktamanasaṁ pradadatu kaman ।
raganvitaḥ svayamapi prakatīkarōti
vairagyamēva kathamēsa mahamunīnam ॥ 70 ॥

kalambuvahanivahaiḥ kalahayatē tē
kamaksi kalimamadēna sada kataksaḥ ।
citraṁ tathapi nitaramamumēva dr̥stva
sōtkantha ēva ramatē kila nīlakanthaḥ ॥ 71 ॥

kamaksi manmatharipuṁ prati maratapa-
mōhandhakarajaladagamanēna nr̥tyan ।
duskarmakañcukikulaṁ kabalīkarōtu
vyamiśramēcakarucistvadapaṅgakēkī ॥ 72 ॥

kamaksi manmatharipōravalōkanēsu
kantaṁ payōjamiva tavakamaksipatam ।
prēmagamō divasavadvikacīkarōti
lajjabharō rajanivanmukulīkarōti ॥ 73 ॥

mūkō viriñcati paraṁ purusaḥ kurūpaḥ
kandarpati tridaśarajati kimpacanaḥ ।
kamaksi kēvalamupakramakala ēva
līlataraṅgitakataksarucaḥ ksanaṁ tē ॥ 74 ॥

nīlalaka madhukaranti manōjñanasa-
muktarucaḥ prakatakandabisaṅkuranti ।
karunyamamba makarandati kamakōti
manyē tataḥ kamalamēva vilōcanaṁ tē ॥ 75 ॥

akaṅksyamanaphaladanavicaksanayaḥ ।
kamaksi tavakakataksakakamadhēnōḥ ।
samparka ēva kathamamba vimuktapaśa-
bandhaḥ sphutaṁ tanubhr̥taḥ paśutaṁ tyajanti ॥ 76 ॥

saṁsaragharmaparitapajusaṁ naranaṁ
kamaksi śītalatarani tavēksitani ।
candratapanti ghanacandanakardamanti
muktagunanti himavarinisēcananti ॥ 77 ॥

See Also  Vasavi Kanyaka Parameshwari Ashtottara Shatanama Stotram In Gujarati

prēmamburaśisatatasnapitani citraṁ
kamaksi tavakakataksanirīksanani ।
sandhuksayanti muhurindhanaraśirītya
maradruhō manasi manmathacitrabhanum ॥ 78 ॥

kalañjanapratibhataṁ kamanīyakantya
kandarpatantrakalaya kalitanubhavam ।
kañcīvihararasikē kalusarticōraṁ
kallōlayasva mayi tē karunakataksam ॥ 79 ॥

krantēna manmathamadēna vimōhyamana-
svantēna cūtatarumūlagatasya puṁsaḥ ।
kantēna kiñcidavalōkaya lōcanasya
prantēna maṁ janani kañcipurīvibhūsē ॥ 80 ॥

kamaksi kē:’pi sujanastvadapaṅgasaṅgē
kanthēna kandalitakalimasampradayaḥ ।
uttaṁsakalpitacakōrakutumbapōsa
naktandivaprasavabhūnayana bhavanti ॥ 81 ॥

nīlōtpalaprasavakantinidarśanēna
karunyavibhramajusa tava vīksanēna ।
kamaksi karmajaladhēḥ kalaśīsutēna
paśatrayadvayamamī parimōcanīyaḥ ॥ 82 ॥

atyantacañcalamakr̥trimamañjanaṁ kiṁ
jhaṅkarabhaṅgirahita kimu bhr̥ṅgamala ।
dhūmaṅkuraḥ kimu hutaśanasaṅgahīnaḥ
kamaksi nētrarucinīlimakandalī tē ॥ 83 ॥

kamaksi nityamayamañjalirastu mukti-
bījaya vibhramamadōdayaghūrnitaya ।
kandarpadarpapunarudbhavasiddhidaya
kalyanadaya tava dēvi dr̥gañcalaya ॥ 84 ॥

darpaṅkurō makarakētanavibhramanaṁ
nindaṅkurō vidalitōtpalacaturīnam ।
dīpaṅkurō bhavatamisrakadambakanaṁ
kamaksi palayatu maṁ tvadapaṅgapataḥ ॥ 85 ॥

kaivalyadivyamanirōhanaparvatēbhyaḥ
karunyanirjharapayaḥkr̥tamañjanēbhyaḥ ।
kamaksi kiṅkaritaśaṅkaramanasēbhya-
stēbhyō namō:’stu tava vīksanavibhramēbhyaḥ ॥ 86 ॥

alpīya ēva navamutpalamamba hīna
mīnasya va saraniramburuhaṁ ca kiṁ va ।
dūrē mr̥gīdr̥gasamañjasamañjanaṁ ca
kamaksi vīksanarucau tava tarkayamaḥ ॥ 87 ॥

miśrībhavadgaralapaṅkilaśaṅkarōra-
ssīmaṅganē kimapi riṅkhanamadadhanaḥ ।
hēlavadhūtalalitaśravanōtpalō:’sau
kamaksi bala iva rajati tē kataksaḥ ॥ 88 ॥

praudhikarōti vidusaṁ navasūktidhatī-
cūtatavīsu budhakōkilalalyamanam ।
madhvīrasaṁ parimalaṁ ca nirargalaṁ tē
kamaksi vīksanavilasavasantalaksmīḥ ॥ 89 ॥

kūlaṅkasaṁ vitanutē karunambuvarsī
sarasvataṁ sukr̥tinaḥ sulabhaṁ pravaham ।
tucchīkarōti yamunambutaraṅgabhaṅgīṁ
kamaksi kiṁ tava kataksamahambuvahaḥ ॥ 90 ॥

jagarti dēvi karunaśukasundarī tē
tataṅkaratnarucidadimakhandaśōnē ।
kamaksi nirbharakataksamarīcipuñja-
mahēndranīlamanipañjaramadhyabhagē ॥ 91 ॥

kamaksi satkuvalayasya sagōtrabhava-
dakramati śrutimasau tava dr̥stipataḥ ।
kiñca sphutaṁ kutilataṁ prakatīkarōti
bhrūvallarīparicitasya phalaṁ kimētat ॥ 92 ॥

ēsa tavaksisusama visamayudhasya
naracavarsalaharī nagarajakanyē ।
śaṅkē karōti śatadha hr̥di dhairyamudraṁ
śrīkamakōti yadasau śiśiraṁśumaulēḥ ॥ 93 ॥

banēna puspadhanusaḥ parikalpyamana-
tranēna bhaktamanasaṁ karunakarēna ।
kōnēna kōmaladr̥śastava kamakōti
śōnēna śōsaya śivē mama śōkasindhum ॥ 94 ॥

maradruha mukutasīmani lalyamanē
mandakinīpayasi tē kutilaṁ carisnuḥ ।
kamaksi kōparabhasadvalamanamīna-
sandēhamaṅkurayati ksanamaksipataḥ ॥ 95 ॥

kamaksi saṁvalitamauktikakundalaṁśu-
cañcatsitaśravanacamaracaturīkaḥ ।
stambhē nirantaramapaṅgamayē bhavatya
baddhaścakasti makaradhvajamattahastī ॥ 96 ॥

yavatkataksarajanīsamayagamastē
kamaksi tavadacirannamataṁ naranam ।
avirbhavatyamr̥tadīdhitibimbamamba
saṁvinmayaṁ hr̥dayapūrvagirīndraśr̥ṅgē ॥ 97 ॥

kamaksi kalpavitapīva bhavatkataksō
ditsuḥ samastavibhavaṁ namataṁ naranam ।
bhr̥ṅgasya nīlanalinasya ca kantisampa-
tsarvasvamēva haratīti paraṁ vicitram ॥ 98 ॥

atyantaśītalamanargalakarmapaka-
kakōlahari sulabhaṁ sumanōbhirētat ।
pīyūsamēva tava vīksanamamba kintu
kamaksi nīlamidamityayamēva bhēdaḥ ॥ 99 ॥

ajñatabhaktirasamaprasaradvivēka-
matyantagarvamanadhītasamastaśastram ।
apraptasatyamasamīpagataṁ ca muktēḥ
kamaksi mamavatu tē karunakataksaḥ ॥ 100 ॥

patēna lōcanarucēstava kamakōti
pōtēna patakapayōdhibhayaturanam ।
pūtēna tēna navakañcanakundalaṁśu-
vītēna śītalaya bhūdharakanyakē mam ॥ 101 ॥

– Chant Stotra in Other Languages –

Mooka Panchasati-Mandasmitha Satakam (4) in English – SanskritKannadaTeluguTamil