Narayaniyam Asititamadasakam In English – Narayaneyam Dasakam 80

Narayaniyam Asititamadasakam in English:

॥ narayanīyaṁ aśītitamadaśakam ॥

narayanīyaṁ aśītitamadaśakam (80) – syamantakōpakhyanam

satrajitastvamatha lubdhavadarkalabdhaṁ
divyaṁ syamantakamaniṁ bhagavannayacīḥ ।
tatkaranaṁ bahuvidhaṁ mama bhati nūnaṁ
tasyatmajaṁ tvayi rataṁ chalatō vivōdhum ॥ 80-1 ॥

adattaṁ taṁ tubhyaṁ manivaramanēnalpamanasa
prasēnastadbhrata galabhuvi vahanprapa mr̥gayam ।
ahannēnaṁ siṁhō manimahasi maṁsabhramavaśat
kapīndrastaṁ hatva manimapi ca balaya dadivan ॥ 80-2 ॥

śaśaṁsuḥ satrajidgiramanu janastvaṁ maniharaṁ
jananaṁ pīyūsaṁ bhavati guninaṁ dōsakanika ।
tataḥ sarvajñō:’pi svajanasahitō marganaparaḥ
prasēnaṁ taṁ dr̥stva harimapi gatō:’bhūḥ kapiguham ॥ 80-3 ॥

bhavantamavitarkayannativayaḥ svayaṁ jaṁbavan
mukundaśaranaṁ hi maṁ ka iha rōddhumityalapan ।
vibhō raghupatē harē jaya jayētyalaṁ mustibhi-
ściraṁ tava samarcanaṁ vyadhita bhaktacūdamaniḥ ॥ 80-4 ॥

buddhvatha tēna dattaṁ navaramanīṁ varamaniṁ ca parigr̥hnan ।
anugr̥hnannamumagaḥ sapadi ca satrajitē maniṁ pradaḥ ॥ 80-5 ॥

tadanu sa khalu vrīdalōlō vilōlavilōcanaṁ
duhitaramahō dhīmanbhamaṁ giraiva pararpitam ।
aditamanina tubhyaṁ labhyaṁ samētya bhavanapi
pramuditamanastasyaivadanmaniṁ gahanaśayaḥ ॥ 80-6 ॥

vrīlakulaṁ ramayati tvayi satyabhamaṁ
kauntēyadahakathayatha kurūnprayatē ।
hī gandinēyakr̥tavarmagira nipatya
satrajitaṁ śatadhanurmanimajahara ॥ 80-7 ॥

See Also  Sri Nandakumara Ashtakam In English – Sri Krishna Slokam

śōkatkurūnupagatamavalōkya kantaṁ
hatva drutaṁ śatadhanuṁ samaharsayastam ।
ratnē saśaṅka iva maithilagēhamētya
ramō gadaṁ samaśiśiksata dhartarastram ॥ 80-8 ॥

akrūra ēsa bhagavan bhavadicchayaiva
satrajitaḥ kucaritasya yuyōja hiṁsam ।
akrūratō manimanahr̥tavanpunastvaṁ
tasyaiva bhūtimupadhatumiti bruvanti ॥ 80-9 ॥

bhaktastvayi sthirataraḥ sa hi gandinēya-
stasyaiva kapathamatiḥ kathamīśa jata ।
vijñanavanpraśamavanahamityudīrnaṁ
garvaṁ dhruvaṁ śamayituṁ bhavata kr̥taiva ॥ 80-10 ॥

yataṁ bhayēna kr̥tavarmayutaṁ punasta-
mahūya tadvinihitaṁ ca maniṁ prakaśya ।
tatraiva suvratadharē vinidhaya tusyan
bhamakucantaraśayaḥ pavanēśa payaḥ ॥ 80-11 ॥

iti aśītitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Asititamadasakam in English – KannadaTeluguTamil