Narayaniyam Ekasititamadasakam In Tamil – Narayaneyam Dasakam 81

Narayaniyam Ekasititamadasakam in Tamil:

॥ narayanīyaṁ ēkaśītitamadaśakam ॥

narayanīyaṁ ēkaśītitamadaśakam (81) – narakasuravadhaṁ tatha subhadraharanam ।

snigdhaṁ mugdhaṁ satatamapi taṁ lalayan satyabhamaṁ
yatō bhūyaḥ saha khalu taya yajñasēnīvivaham ।
parthaprītyai punarapi managasthitō hastipuryaṁ
śakraprasthaṁ puramapi vibhō saṁvidhayagatō:’bhūḥ ॥ 81-1 ॥

bhadraṁ bhadraṁ bhavadavarajaṁ kauravēnarthyamanaṁ
tvadvaca tamahr̥ta kuhanamaskarī śakrasūnuḥ ।
tatra kruddhaṁ balamanunayan pratyagastēna sardhaṁ
śakraprasthaṁ priyasakhamudē satyabhamasahayaḥ ॥ 81-2 ॥

tatra krīdannapi ca yamunakūladr̥staṁ gr̥hītva
taṁ kalindīṁ nagaramagamaḥ khandavaprīnitagniḥ ।
bhratr̥trastaṁ pranayavivaśaṁ dēva paitr̥svasēyīṁ
rajñaṁ madhyē sapadi jahr̥sē mitravindamavantīm ॥ 81-3 ॥

satyaṁ gatva punarudavahō nagnajinnandanaṁ taṁ
badhva saptapi ca vr̥savaransaptamūrtirnimēsat ।
bhadraṁ nama pradaduratha tē dēva santardanadya-
statsōdaryaṁ varada bhavataḥ sapi paitr̥svasēyī ॥ 81-4 ॥

parthadyairapyakr̥talavanaṁ tōyamatrabhilaksyaṁ
laksaṁ chitva śapharamavr̥tha laksmanaṁ madrakanyam ।
astavēvaṁ tava samabhavan vallabhastatra madhyē
śuśrōtha tvaṁ surapatigira bhaumaduścēstitani ॥ 81-5 ॥

smr̥tayataṁ paksipravaramadhirūdhastvamagamō
vahannaṅkē bhamamupavanamivaratibhavanam ।
vibhindan durgani trutitapr̥tanaśōnitarasaiḥ
puraṁ tavatpragjyōtisamakuruthaḥ śōnitapuram ॥ 81-6 ॥

murastvaṁ pañcasyō jaladhivanamadhyadudapatat
sa cakrē cakrēna pradalitaśira maṅksu bhavata ।
caturdantairdantavalapatibhirindhanasamaraṁ
rathaṅgēna chitva narakamakarōstīrnanarakam ॥ 81-7 ॥

See Also  Ksheerabdi Kanyakaku In Telugu

stutō bhūmya rajyaṁ sapadi bhagadattē:’sya tanayē
gajañcaikaṁ dattva prajighayitha nagannijapurīm ।
khalēnabaddhanaṁ svagatamanasaṁ sōdaśa punaḥ
sahasrani strīnamapi ca dhanaraśiṁ ca vipulam ॥ 81-8 ॥

bhaumapahr̥takundalaṁ tadaditērdatuṁ prayatō divaṁ
śakradyairmahitaḥ samaṁ dayitaya dyustrīsu dattahriya ।
hr̥tva kalpataruṁ rusabhipatitaṁ jitvēndramabhyagama-
stattu śrīmadadōsa īdr̥śa iti vyakhyatumēvakr̥thaḥ ॥ 81-9 ॥

kalpadruṁ satyabhamabhavanabhuvi sr̥jandvyastasahasrayōsaḥ
svīkr̥tya pratyagaraṁ vihitabahuvapurlalayankēlibhēdaiḥ ।
aścaryannaradalōkitavividhagatistatra tatrapi gēhē
bhūyaḥ sarvasu kurvan daśa daśa tanayan pahi vatalayēśa ॥ 81-10 ॥

iti ēkaśītitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Ekasititamadasakam in English – KannadaTeluguTamil