Narayaniyam Astacatvarimsadasakam In English – Narayaneyam Dasakam 48

Narayaniyam Astacatvarimsadasakam in English:

॥ narayanīyaṁ astacatvariṁśadaśakam ॥

narayanīyaṁ astacatvariṁśadaśakam (48) – naḷakūbara-manigrīvayōḥ śapamōksam ।

muda suraughaistvamudarasammadai-
rudīrya damōdara ityabhistutaḥ ।
mr̥dūdaraḥ svairamulūkhalē laga-
nnadūratō dvau kakubhavudaiksathaḥ ॥ 48-1 ॥

kubērasūnurnalakūbarabhidhaḥ
parō manigrīva iti prathaṁ gataḥ ।
mahēśasēvadhigataśriyōnmadau
ciraṁ kila tvadvimukhavakhēlatam ॥ 48-2 ॥

surapagayaṁ kila tau madōtkatau
surapagayadbahuyauvatavr̥tau ।
vivasasau kēliparau sa naradō
bhavatpadaikapravanō niraiksata ॥ 48-3 ॥

bhiya priyalōkamupattavasasaṁ
purō nirīksyapi madandhacētasau ।
imau bhavadbhaktyupaśantisiddhayē
munirjagau śantimr̥tē kutaḥ sukham ॥ 48-4 ॥

yuvamavaptau kakubhatmataṁ ciraṁ
hariṁ nirīksyatha padaṁ svamapnutam ।
itīritau tau bhavadīksanaspr̥haṁ
gatau vrajantē kakubhau babhūvatuḥ ॥ 48-5 ॥

atandramindradruyugaṁ tathavidhaṁ
samēyusa mantharagamina tvaya ।
tirayitōlūkhalarōdhanirdhutau
ciraya jīrnau paripatitau tarū ॥ 48-6 ॥

abhaji śakhidvitayaṁ yada tvaya
tadaiva tadgarbhatalannirēyusa ।
mahatvisa yaksayugēna tatksana-
dabhaji gōvinda bhavanapi stavaiḥ ॥ 48-7 ॥

ihanyabhaktō:’pi samēsyati kramat
bhavantamētau khalu rudrasēvakau ।
muniprasadadbhavadaṅghrimagatau
gatau vr̥nanau khalu bhaktimuttamam ॥ 48-8 ॥

tatastarūddaranadarunarava-
prakampisampatini gōpamandalē ।
vilajjitatvajjananīmukhēksina
vyamōksi nandēna bhavanvimōksadaḥ ॥ 48-9 ॥

mahīruhōrmadhyagatō batarbhakō
harēḥ prabhavadapariksatō:’dhuna ।
iti bruvanairgamitō gr̥haṁ bhavan
marutpuradhīśvara pahi maṁ gadat ॥ 48-10 ॥

See Also  Podagantimayaa In English

iti astacatvariṁśadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaniyam Astacatvarimsadasakam in English – KannadaTeluguTamil