Narayaniyam Catuhpancasattamadasakam In English – Narayaneyam Dasakam 54

Narayaniyam Catuhpancasattamadasakam in English:

॥ narayanīyaṁ catuḥpañcaśattamadaśakam ॥

narayanīyaṁ catuḥpañcaśattamadaśakam (54) – kaliyasya kalindīpraptiḥ tatha visabadha

tvatsēvōtkaḥ saubharirnama pūrvaṁ
kalindyantardvadaśabdaṁ tapasyan ।
mīnavratē snēhavanbhōgalōlē
tarksyaṁ saksadaiksatagrē kadacit ॥ 54-1 ॥

tvadvahaṁ taṁ saksudhaṁ tr̥ksasūnuṁ
mīnaṁ kañcijjaksataṁ laksayan saḥ ।
taptaścittē śaptavanatra cēttvaṁ
jantūn bhōkta jīvitaṁ capi mōkta ॥ 54-2 ॥

tasminkalē kaliyaḥ ksvēladarpat
sarparatēḥ kalpitaṁ bhagamaśnan ।
tēna krōdhattvatpadaṁbhōjabhaja
paksaksiptastaddurapaṁ payō:’gat ॥ 54-3 ॥

ghōrē tasminsūrajanīravasē
tīrē vr̥ksa viksataḥ ksvēlavēgat ।
paksivrataḥ pēturabhrē patantaḥ
karunyardraṁ tvanmanastēna jatam ॥ 54-4 ॥

kalē tasminnēkada sīrapaniṁ
muktva yatē yamunaṁ kananantam ।
tvayyuddamagrīsmabhīsmōsmatapta
gōgōpala vyapiban ksvēlatōyam ॥ 54-5 ॥

naśyajjīvan vicyutan ksmatalē tan
viśvan paśyannacyuta tvaṁ dayardraḥ ।
prapyōpantaṁ jīvayamasitha drak
pīyūsaṁbhōvarsibhiḥ śrīkataksaiḥ ॥ 54-6 ॥

kiṁ kiṁ jatō harsavarsatirēkaḥ
sarvaṅgēsvityutthita gōpasaṅghaḥ ।
dr̥stva:’grē tvaṁ tvatkr̥taṁ tadvidanta-
stvamaliṅgan dr̥stananaprabhavaḥ ॥ 54-7 ॥

gavaścaivaṁ labdhajīvaḥ ksanēna
sphītanandastvaṁ ca dr̥stva purastat ।
dragavavruḥ sarvatō harsabaspaṁ
vyamuñcantyō mandamudyanninadaḥ ॥ 54-8 ॥

rōmañcō:’yaṁ sarvatō naḥ śarīrē
bhūyasyantaḥ kacidanandamūrcha ।
aścaryō:’yaṁ ksvēlavēgō mukundē-
tyuktō gōpairnanditō vanditō:’bhūḥ ॥ 54-9 ॥

See Also  1000 Names Of Sri Ganga – Sahasranama Stotram In English

ēvaṁ bhaktanmuktajīvanapi tvaṁ
mugdhapaṅkairastarōgaṁstanōsi ।
tadr̥gbhūtasphītakarunyabhūma
rōgatpaya vayugēhadhinatha ॥ 54-10 ॥

iti catuḥpañcaśattamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaniyam Catuhpancasattamadasakam in English – KannadaTeluguTamil