Narayaniyam Caturasititamadasakam In English – Narayaneyam Dasakam 84

Narayaniyam Caturasititamadasakam in English:

॥ narayanīyaṁ caturaśītitamadaśakam ॥

narayanīyaṁ caturaśītitamadaśakam (84) – samantapañcakatīrthayatra – – bandhumitradi samagamam ।

kvacidatha tapanōparagakalē
puri nidadhatkr̥tavarmakamasūnū ।
yadukulamahilavr̥taḥ sutīrthaṁ
samupagatō:’si samantapañcakakhyam ॥ 84-1 ॥

bahutarajanatahitaya tatra
tvamapi punarvinimajjya tīrthatōyam ।
dvijaganaparimuktavittaraśiḥ
samamilathaḥ kurupandavadimitraiḥ ॥ 84-2 ॥

tava khalu dayitajanaiḥ samēta
drupadasuta tvayi gadhabhaktibhara ।
taduditabhavadahr̥tiprakarai-
ratimumudē samamanyabhaminībhiḥ ॥ 84-3 ॥

tadanu ca bhagavan nirīksya gōpa-
natikutukadupagamya manayitva ।
cirataravirahaturaṅgarēkhaḥ
paśupavadhūḥ sarasaṁ tvamanvayasīḥ ॥ 84-4 ॥

sapadi ca bhavadīksanōtsavēna
pramuditamanahr̥daṁ nitaṁbinīnam – [** pramusita **]
atirasaparimuktakañculīkē
paricitahr̥dyatarē kucē nyalaisīḥ ॥ 84-5 ॥

ripujanakalahaiḥ punaḥ punarmē
samupagatairiyatī vilaṁbanabhūt ।
iti kr̥tapariraṁbhanē tvayi dra-
gativivaśa khalu radhika nililyē ॥ 84-6 ॥

apagatavirahavyathastada ta
rahasi vidhaya dadatha tattvabōdham ।
paramasukhacidatmakō:’hamatmē-
tyudayatu vaḥ sphutamēva cētasīti ॥ 84-7 ॥

sukharasaparimiśritō viyōgaḥ
kimapi pura:’bhavaduddhavōpadēśaiḥ ।
samabhavadamutaḥ paraṁ tu tasaṁ
paramasukhaikyamayī bhavadvicinta ॥ 84-8 ॥

munivaranivahaistavatha pitra
duritaśamaya śubhani pr̥cchyamanaiḥ ।
tvayi sati kimidaṁ śubhantarairi-
tyuruhasitairapi yajitastadasau ॥ 84-9 ॥

sumahati yajanē vitayamanē
pramuditamitrajanē sahaiva gōpaḥ ।
yadujanamahitastrimasamatraṁ
bhavadanusaṅgarasaṁ purēva bhējuḥ ॥ 84-10 ॥

See Also  Sri Krishnashtakam 2 In English

vyapagamasamayē samētya radhaṁ
dr̥dhamupagūhya nirīksya vītakhēdam ।
pramuditahr̥dayaḥ puraṁ prayataḥ
pavanapurēśvara pahi maṁ gadēbhyaḥ ॥ 11 ॥

iti caturaśītitamadaśakaṁ samaptaṁ ।

– Chant Stotras in other Languages –

Narayaneeyam Caturasititamadasakam in English – KannadaTeluguTamil