Narayaniyam Dasamadasakam In English – Narayaneeyam Dasakam 10

Narayaniyam Dasamadasakam in English:

॥ narayanīyaṁ daśamadaśakam ॥

narayanīyaṁ daśamadaśakam (10) – sr̥stivaividhyam

vaikuntha vardhitabalō:’tha bhavatprasada-
daṁbhōjayōnirasr̥jatkila jīvadēhan ।
sthasnūni bhūruhamayani tatha tiraścaṁ
jatīrmanusyanivahanapi dēvabhēdan ॥ 10-1 ॥

mithyagrahasmimatiragavikōpabhīti-
rajñanavr̥ttimiti pañcavidhaṁ sa sr̥stva ।
uddamatamasapadarthavidhanadūna-
stēnē tvadīyacaranasmaranaṁ viśuddhyai ॥ 10-2 ॥

tavatsasarja manasa sanakaṁ sanandaṁ
bhūyassanatanamuniṁ ca sanatkumaram ।
tē sr̥stikarmani tu tēna niyujyamana-
stvatpadabhaktirasika jagr̥hurna vanīm ॥ 10-3 ॥

tavatprakōpamuditaṁ pratirundhatō:’sya
bhrūmadhyatō:’jani mr̥dō bhavadēkadēśaḥ ।
namani mē kuru padani ca ha viriñcē-
tyadau rurōda kila tēna sa rudranama ॥ 10-4 ॥

ēkadaśahvayataya ca vibhinnarūpaṁ
rudraṁ vidhaya dayita vanitaśca dattva ।
tavantyadatta ca padani bhavatpranunnaḥ
praha prajaviracanaya ca sadaraṁ tam ॥ 10-5 ॥

rudrabhisr̥stabhayadakr̥tirudrasaṅgha-
saṁpūryamanabhuvanatrayabhītacētaḥ ।
ma ma prajaḥ sr̥ja tapaścara maṅgalayē-
tyacasta taṁ kamalabhūrbhavadīritatma ॥ 10-6 ॥

tasyatha sargarasikasya marīciratri-
statraṅgiraḥ kratumuniḥ pulahaḥ pulastyaḥ ।
aṅgadajayata bhr̥guśca vasisthadaksau
śrīnaradaśca bhagavan bhavadaṅghridasaḥ ॥ 10-7 ॥

dharmadikanabhisr̥jannatha kardamaṁ ca
vanīṁ vidhaya vidhiraṅgajasaṅkulō:’bhūt ।
tvadbōdhitaiḥ sanakadaksamukhaistanūjai-
rudbōdhitaśca virarama tamō vimuñcan ॥ 10-8 ॥

See Also  Durga Dvatrimshannamavali In English

vēdanpurananivahanapi sarvavidyaḥ
kurvannijananaganaccaturananō:’sau ।
putrēsu tēsu vinidhaya sa sargavr̥ddhi-
maprapnuvaṁstava padaṁbujamaśritō:’bhūt ॥ 10-9 ॥

janannupayamatha dēhamajō vibhajya
strīpuṁsabhavamabhajanmanutadvadhūbhyam ।
tabhyaṁ ca manusakulani vivardhayaṁstvaṁ
gōvinda marutapurēśa nirundhi rōgan ॥ 10-10 ॥

iti daśamadaśakaṁ samaptam ॥

– Chant Stotras in other Languages –

Narayaniyam Dasamadasakam in English –  KannadaTeluguTamil