Narayaniyam Dvipancasattamadasakam In English – Narayaneyam Dasakam 52

Narayaniyam Dvipancasattamadasakam in English:

॥ narayanīyaṁ dvipañcaśattamadaśakam ॥

narayanīyaṁ dvipañcaśattamadaśakam (52) – vatsastēyaṁ tatha brahmagarvaśamanam ।

anyavataranikarēsvanirīksitaṁ tē
bhūmatirēkamabhivīksya tadaghamōksē ।
brahma parīksitumanaḥ sa parōksabhavaṁ
ninyē:’tha vatsakagananpravitatya mayam ॥ 52-1 ॥

vatsanavīksya vivaśē paśupōtkarē ta-
nanētukama iva dhatr̥matanuvartī ।
tvaṁ samibhuktakabalō gatavaṁstadanīṁ
bhuktaṁstirōdhita sarōjabhavaḥ kumaran ॥ 52-2 ॥

vatsayitastadanu gōpaganayitastvaṁ
śikyadibhandamuralīgavaladirūpaḥ ।
pragvadvihr̥tya vipinēsu ciraya sayaṁ
tvaṁ mayayatha bahudha vrajamayayatha ॥ 52-3 ॥

tvamēva śikyagavaladimayaṁ dadhanō
bhūyastvamēva paśuvatsakabalarūpaḥ ।
gōrūpinībhirapi gōpavadhūmayībhi-
rasaditō:’si jananībhiratipraharsat ॥ 52-4 ॥

jīvaṁ hi kañcidabhimanavaśatsvakīyaṁ
matva tanūja iti ragabharaṁ vahantyaḥ ।
atmanamēva tu bhavantamavapya sūnuṁ
prītiṁ yayurna kiyatīṁ vanitaśca gavaḥ ॥ 52-5 ॥

ēvaṁ pratiksanavijr̥ṁbhitaharsabhara-
niśśēsagōpaganalalitabhūrimūrtim ।
tvamagrajō:’pi bubudhē kila vatsarantē
brahmatmanōrapi mahanyuvayōrviśēsaḥ ॥ 52-6 ॥

varsavadhau navapuratanavatsapalan
dr̥stva vivēkamasr̥nē druhinē vimūdhē ।
pradīdr̥śaḥ pratinavanmakutaṅgadadi
bhūsaṁścaturbhujayujaḥ sajalaṁbudabhan ॥ 52-7 ॥

pratyēkamēva kamalaparilalitaṅgan
bhōgīndrabhōgaśayanannayanabhiraman ।
līlanimīlitadr̥śaḥ sanakadiyōgi-
vyasēvitankamalabhūrbhavatō dadarśa ॥ 52-8 ॥

narayanakr̥timasaṅkhyatamaṁ nirīksya
sarvatra sēvakamapi svamavēksya dhata ।
mayanimagnahr̥dayō vimumōha yava-
dēkō babhūvitha tada kabalardhapaniḥ ॥ 52-9 ॥

See Also  108 Names Of Shukra – Ashtottara Shatanamavali In English

naśyanmadē tadanu viśvapatiṁ muhustvaṁ
natva ca nūtavati dhatari dhama yatē ।
pōtaiḥ samaṁ pramuditaiḥ praviśannikētaṁ
vatalayadhipa vibhō paripahi rōgat ॥ 52-10 ॥

iti dvipañcaśattamadaśakaṁ samaptaṁ

– Chant Stotras in other Languages –

Narayaniyam Dvipancasattamadasakam in English – KannadaTeluguTamil