Narayaniyam Dvisastitamadasakam In English – Narayaneyam Dasakam 62

Narayaniyam Dvisastitamadasakam in English:

॥ narayanīyaṁ dvisastitamadaśakam ॥

narayanīyaṁ dvisastitamadaśakam (62) – indrayajñanirōdhanaṁ tatha gōvardhanayagam ।

kadacidgōpalan vihitamakhasaṁbharavibhavan
nirīksya tvaṁ śaurē maghavamadamudhvaṁsitumanaḥ ।
vijanannapyētan vinayamr̥du nandadipaśupa-
napr̥cchaḥ kō vayaṁ janaka bhavatamudyama iti ॥ 62-1 ॥

babhasē nandastvaṁ suta nanu vidhēyō maghavatō
makhō varsē varsē sukhayati sa varsēna pr̥thivīm ।
nr̥naṁ varsayattaṁ nikhilamupajīvyaṁ mahitalē
viśēsadasmakaṁ tr̥nasalilajīva hi paśavaḥ ॥ 62-2 ॥

iti śrutva vacaṁ piturayi bhavanaha sarasaṁ
dhigētannō satyaṁ maghavajanita vr̥stiriti yat ।
adr̥staṁ jīvanaṁ sr̥jati khalu vr̥stiṁ samucitaṁ
maharanyē vr̥ksaḥ kimiva balimindraya dadatē ॥ 62-3 ॥

idaṁ tavatsatyaṁ yadiha paśavō naḥ kuladhanaṁ
tadajīvyayasau baliracalabhartrē samucitaḥ ।
surēbhyō:’pyutkr̥sta nanu dharanidēvaḥ ksititalē
tatastē:’pyaradhya iti jagaditha tvaṁ nijajanan ॥ 62-4 ॥

bhavadvacaṁ śrutva bahumatiyutastē:’pi paśupaḥ
dvijēndranarcantō balimadaduruccaiḥ ksitibhr̥tē ।
vyadhuḥ pradaksinyaṁ subhr̥śamanamannadarayuta-
stvamadaḥ śailatma balimakhilamabhīrapurataḥ ॥ 62-5 ॥

avōcaścaivaṁ tankimiha vitathaṁ mē nigaditaṁ
girīndrō nanvēsa svabalimupabhuṅktē svavapusa ।
ayaṁ gōtrō gōtradvisi ca kupitē raksitumalaṁ
samastanityukta jahr̥surakhila gōkulajusaḥ ॥ 62-6 ॥

pariprīta yataḥ khalu bhavadupēta vrajajusō
vrajaṁ yavattavannijamakhavibhaṅgaṁ niśamayan ।
bhavantaṁ janannapyadhikarajasa:’:’krantahr̥dayō
na sēhē dēvēndrastvaduparacitatmōnnatirapi ॥ 62-7 ॥

See Also  106 Names Of Mrityunjaya – Ashtottara Shatanamavali In English

manusyatvaṁ yatō madhubhidapi dēvēsvavinayaṁ
vidhattē cēnnastastridaśasadasaṁ kō:’pi mahima ।
tataśca dhvaṁsisyē paśupahatakasya śriyamiti
pravr̥ttastvaṁ jētuṁ sa kila maghava durmadanidhiḥ ॥ 62-8 ॥

tvadavasaṁ hantuṁ pralayajaladanaṁbarabhuvi
prahinvan bibhranaḥ kuliśamayamabhrēbhagamanaḥ ।
pratasthē:’nyairantardahanamarudadyairvihasitō
bhavanmaya naiva tribhuvanapatē mōhayati kam ॥ 62-9 ॥

surēndraḥ kruddhaścēdvijakarunaya śailakr̥paya-
pyanataṅkō:’smakaṁ niyata iti viśvasya paśupan ।
ahō kiṁ nayatō giribhiditi sañcintya nivasan
marudgēhadhīśa pranuda muravairin mama gadan ॥ 62-10 ॥

iti dvisastitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Dvisastitamadasakam in English – KannadaTeluguTamil