Narayaniyam Ekadasadasakam In English – Narayaneeyam Dasakam 11

Narayaniyam Ekadasadasakam in English:

॥ narayanīyaṁ ēkadaśadaśakam ॥

narayanīyaṁ ēkadaśadaśakam (11)sanakadīnaṁ vaikunthadarśanam – hiranyaksasya tatha hiranyakaśipōḥ jananam ।

kramēna sargē parivardhamanē
kadapi divyaḥ sanakadayastē ।
bhavadvilōkaya vikunthalōkaṁ
prapēdirē marutamandirēśa ॥ 11-1 ॥

manōjñanaiśrēyasakananadyai-
ranēkavapīmanimandiraiśca ।
anōpamaṁ taṁ bhavatō nikētaṁ
munīśvaraḥ prapuratītakaksyaḥ ॥ 11-2 ॥

bhavaddidr̥ksūnbhavanaṁ viviksūn
dvaḥsthau jayastan vijayō:’pyarundham ।
tēsaṁ ca cittē padamapa kōpaḥ
sarvaṁ bhavatprēranayaiva bhūman ॥ 11-3 ॥

vaikunthalōkanucitapracēstau
kastau yuvaṁ daityagatiṁ bhajētam ।
iti praśaptau bhavadaśrayau tau
harismr̥tirnō:’stviti nēmatustan ॥ 11-4 ॥

tadētadajñaya bhavanavaptaḥ
sahaiva laksmya bahiraṁbujaksa ।
khagēśvaraṁsarpitacarubahu-
ranandayaṁstanabhiramamūrtya ॥ 11-5 ॥

prasadya gīrbhiḥ stuvatō munīndra-
nananyanathavatha parsadau tau ।
saṁraṁbhayōgēna bhavaistribhirma-
mupētamityattakr̥paṁ nyagadīḥ ॥ 11-6 ॥

tvadīyabhr̥tyavatha kaśyapattau
surarivīravuditau ditau dvau ।
sandhyasamutpadanakastacēstau
yamau ca lōkasya yamavivanyau ॥ 11-7 ॥

hiranyapūrvaḥ kaśipuḥ kilaikaḥ
parō hiranyaksa iti pratītaḥ ।
ubhau bhavannathamaśēsalōkaṁ
rusa nyarundhaṁ nijavasanandhau ॥ 11-8 ॥

tayōrhiranyaksamahasurēndrō
ranaya dhavannanavaptavairī ।
bhavatpriyaṁ ksmaṁ salilē nimajya
cacara garvadvinadan gadavan ॥ 11-9 ॥

tatō jalēśatsadr̥śaṁ bhavantaṁ
niśamya babhrama gavēsayaṁstvam ।
bhaktaikadr̥śyaḥ sa kr̥panidhē tvaṁ
nirundhi rōgan marudalayēśa ॥ 11-10 ॥

See Also  Matripanchakam In English

iti ēkadaśadaśakaṁ samaptam ॥

– Chant Stotras in other Languages –

Narayaniyam Ekadasadasakam in English –  KannadaTeluguTamil