Narayaniyam Ekonasatitamadasakam In English – Narayaneyam Dasakam 59

Narayaniyam Ekonasatitamadasakam in English:

॥ narayanīyaṁ ēkōnasastitamadaśakam ॥

narayanīyaṁ ēkōnasastitamadaśakam (59) – vēnuganavarnanam

tvadvapurnavakalayakōmalaṁ
prēmadōhanamaśēsamōhanam ।
brahmatattvaparacinmudatmakaṁ
vīksya sammumuhuranvahaṁ striyaḥ ॥ 59-1 ॥

manmathōnmathitamanasaḥ krama-
ttvadvilōkanaratastatastataḥ ।
gōpikastava na sēhirē harē
kananōpagatimapyaharmukhē ॥ 59-2 ॥

nirgatē bhavati dattadr̥staya-
stvadgatēna manasa mr̥gēksanaḥ ।
vēnunadamupakarnya dūrata-
stvadvilasakathayabhirēmirē ॥ 59-3 ॥

kananantamitavanbhavanapi
snigdhapadapatalē manōramē ।
vyatyayakalitapadamasthitaḥ
pratyapūrayata vēnunalikam ॥ 59-4 ॥

marabanadhutakhēcarīkulaṁ
nirvikarapaśupaksimandalam ।
dravanaṁ ca dr̥sadamapi prabhō
tavakaṁ vyajani vēnukūjitam ॥ 59-5 ॥

vēnurandhrataralaṅgulīdalaṁ
talasañcalitapadapallavam ।
tatsthitaṁ tava parōksamapyahō
saṁvicintya mumuhurvrajaṅganaḥ ॥ 59-6 ॥

nirviśaṅkabhavadaṅgadarśinīḥ
khēcarīḥ khagamr̥ganpaśūnapi ।
tvatpadapranayi kananaṁ ca taḥ
dhanyadhanyamiti nanvamanayan ॥ 59-7 ॥

apibēyamadharamr̥taṁ kada
vēnubhuktarasaśēsamēkada ।
dūratō bata kr̥taṁ duraśayē-
tyakula muhurimaḥ samamuhan ॥ 59-8 ॥

pratyahaṁ ca punaritthamaṅgana-
ścittayōnijanitadanugrahat ।
baddharagavivaśastvayi prabhō
nityamapuriha kr̥tyamūdhatam ॥ 59-9 ॥

ragastavajjayatē hi svabhava-
nmōksōpayō yatnataḥ syanna va syat ।
tasaṁ tvēkaṁ tadvayaṁ labdhamasīt
bhagyaṁ bhagyaṁ pahi maṁ marutēśa ॥ 59-10 ॥
[** vatalayēśa **]

iti ēkōnasastitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Ekonasatitamadasakam in English – KannadaTeluguTamil

See Also  108 Names Mantra Of Goddess Matangi In English – Tantric Saraswati