Narayaniyam Ekonavimsadasakam In English – Narayaneeyam Dasakam 19

Narayaniyam Ekonavimsadasakam in English:

॥ narayanīyaṁ ēkōnaviṁśadaśakam ॥

narayanīyaṁ ēkōnaviṁśadaśakam (19) – pracētr̥naṁ caritam

pr̥thōstu napta pr̥thudharmakarmathaḥ
pracīnabarhiryuvatau śatadrutau ।
pracētasō nama sucētasaḥ suta-
najījanattvatkarunaṅkuraniva ॥ 19-1 ॥

pituḥ sisr̥ksaniratasya śasanad-
bhavattapasyabhirata daśapi tē ।
payōnidhiṁ paścimamētya tattatē
sarōvaraṁ sandadr̥śurmanōharam ॥ 19-2 ॥

tada bhavattīrthamidaṁ samagatō
bhavō bhavatsēvakadarśanadr̥taḥ ।
prakaśamasadya puraḥ pracētasa-
mupadiśadbhaktatamastavastavam ॥ 19-3 ॥

stavaṁ japantastamamī jalantarē
bhavantamasēvisatayutaṁ samaḥ ।
bhavatsukhasvadarasadamīsviyan
babhūva kalō dhruvavanna śīghrata ॥ 19-4 ॥

tapōbhirēsamatimatravardhibhiḥ
sa yajñahiṁsaniratō:’pi pavitaḥ ।
pita:’pi tēsaṁ gr̥hayatanarada-
pradarśitatma bhavadatmataṁ yayau ॥ 19-5 ॥

kr̥pabalēnaiva puraḥ pracētasaṁ
prakaśamagaḥ patagēndravahanaḥ ।
viraji cakradivarayudhaṁśubhi-
rbhujabhirastabhirudañcitadyutiḥ ॥ 19-6 ॥

pracētasaṁ tavadayacatamapi
tvamēva karunyabharadvaranadaḥ ।
bhavadvicinta:’pi śivaya dēhinaṁ
bhavatvasau rudranutiśca kamada ॥ 19-7 ॥

avapya kantaṁ tanayaṁ mahīruhaṁ
taya ramadhvaṁ daśalaksavatsarīm ।
sutō:’stu daksō nanu tatksanacca maṁ
prayasyathēti nyagadō mudaiva tan ॥ 19-8 ॥

tataśca tē bhūtalarōdhinastarūn
krudha dahantō druhinēna varitaḥ ।
drumaiśca dattaṁ tanayamavapya taṁ
tvaduktakalaṁ sukhinō:’bhirēmirē ॥ 19-9 ॥

avapya daksaṁ ca sutaṁ kr̥tadhvaraḥ
pracētasō naradalabdhaya dhiya ।
avapuranandapadaṁ tathavidha-
stvamīśa vatalayanatha pahimam ॥ 19-10 ॥
[** avaparanandapadaṁ **]

See Also  Kaattula Samikku Veedu Ayyappa Songs In English

iti ēkōnaviṁśadaśakaṁ samaptam ॥

– Chant Stotras in other Languages –

Narayaniyam Ekonavimsadasakam in English – KannadaTeluguTamil