Narayaniyam Navatitamadasakam In English – Narayaneyam Dasakam 90

Narayaniyam Navatitamadasakam in English:

॥ narayanīyaṁ navatitamadaśakam ॥

narayanīyaṁ navatitamadaśakam (90) – visnumahattattvasthapanam ।

vr̥kabhr̥gumunimōhinyaṁbarīsadivr̥ttē-
svayi tava hi mahattvaṁ sarvaśarvadijaitram ।
sthitamiha paramatman niskalarvagabhinnaṁ
kimapi tadavabhataṁ taddhi rūpaṁ tavaiva ॥ 90-1 ॥

mūrtitrayēśvarasadaśivapañcakaṁ yat
prahuḥ paratmavapurēva sadaśivō:’smin ।
tatrēśvarastu sa vikunthapadastvamēva
tritvaṁ punarbhajasi satyapadē tribhagē ॥ 90-2 ॥

tatrapi sattvikatanuṁ tava visnumahu-
rdhata tu sattvaviralō rajasaiva pūrnaḥ ।
satvōtkatatvamapi casti tamōvikara-
cēstadikaṁ ca tava śaṅkaranamni mūrtau ॥ 90-3 ॥

taṁ ca trimūrtyatigataṁ purapūrusaṁ tvaṁ
śarvatmanapi khalu sarvamayatvahētōḥ ।
śaṁsantyupasanavidhau tadapi svatastu
tvadrūpamityatidr̥dhaṁ bahu naḥ pramanam ॥ 90-4 ॥

śrīśaṅkarō:’pi bhagavansakalēsu tava-
ttvamēva manayati yō na hi paksapatī ।
tvannisthamēva sa hi namasahasrakadi
vyakhyadbhavatstutiparaśca gatiṁ gatō:’ntē ॥ 90-5 ॥

mūrtitrayatigamuvaca ca mantraśastra-
syadau kalayasusamaṁ sakalēśvaraṁ tvam ।
dhyanaṁ ca niskalamasau pranavē khalūktva
tvamēva tatra sakalaṁ nijagada nanyam ॥ 90-6 ॥

samastasarē ca puranasaṅgrahē
visaṁśayaṁ tvanmahimaiva varnyatē ।
trimūrtiyuksatyapadatribhagataḥ
paraṁ padaṁ tē kathitaṁ na śūlinaḥ ॥ 90-7 ॥

yadbrahmakalpamiha bhagavatadvitīya-
skandhōditaṁ vapuranavr̥tamīśa dhatrē ।
tasyaiva nama hariśarvamukhaṁ jagada
śrīmadhavaḥ śivaparō:’pi puranasarē ॥ 90-8 ॥

See Also  Sri Durga Chandrakala Stuti In English

yē svaprakr̥tyanuguna giriśaṁ bhajantē
tēsaṁ phalaṁ hi dr̥dhayaiva tadīyabhaktya ।
vyasō hi tēna kr̥tavanadhikarihētōḥ
skandadikēsu tava hanivacō:’rthavadaiḥ ॥ 90-9 ॥

bhūtarthakīrtiranuvadaviruddhavadau
trēdharthavadagatayaḥ khalu rōcanarthaḥ ।
skandadikēsu bahavō:’tra viruddhavada-
stvattamasatvaparibhūtyupaśiksanadyaḥ ॥ 90-10 ॥

yatkiñcidapyavidusapi vibhō mayōktaṁ
tanmantraśastravacanadyabhidr̥stamēva ।
vyasōktisaramayabhagavatōpagīta
klēśanvidhūya kuru bhaktibharaṁ paratman ॥ 90-11 ॥

iti navatitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Navatitamadasakam in English – KannadaTeluguTamil