Narayaniyam Pancasaptatitamadasakam In English – Narayaneyam Dasakam 75

Narayaniyam Pancasaptatitamadasakam in English:

॥ narayanīyaṁ pañcasaptatitamadaśakam ॥

narayanīyaṁ pañcasaptatitamadaśakam (75) – kaṁsavadham

prataḥ santrastabhōjaksitipativacasa prastutē mallatūryē
saṅghē rajñaṁ ca mañcanabhiyayusi gatē nandagōpē:’pi harmyam ।
kaṁsē saudhadhirūdhē tvamapi sahabalaḥ sanugaścaruvēsō
raṅgadvaraṁ gatō:’bhūḥ kupitakuvalayapīdanagavalīdham ॥ 75-1 ॥

papisthapēhi margaddrutamiti vacasa nisthurakruddhabuddhē-
raṁbasthasya pranōdadadhikajavajusa hastina gr̥hyamanaḥ ।
kēlīmuktō:’tha gōpīkucakalaśaciraspardhinaṁ kuṁbhamasya
vyahatyalīyathastvaṁ caranabhuvi punarnirgatō valguhasī ॥ 75-2 ॥

hastaprapyō:’pyagamyō jhatiti munijanasyēva dhavangajēndraṁ
krīdannapatya bhūmau punarabhipatatastasya dantaṁ sajīvam ।
mūladunmūlya tanmūlagamahitamahamauktikanyatmamitrē
pradastvaṁ haramēbhirlalitaviracitaṁ radhikayai diśēti ॥ 75-3 ॥

gr̥hnanaṁ dantamaṁsē yutamatha halina raṅgamaṅgaviśantaṁ
tvaṁ maṅgalyaṅgabhaṅgīrabhasahr̥tamanōlōcana vīksya lōkaḥ ।
haṁhō dhanyō nu nandō na hi na hi paśupalaṅgana nō yaśōda
nō nō dhanyēksanaḥ smastrijagati vayamēvēti sarvē śaśaṁsuḥ ॥ 75-4 ॥

pūrnaṁ brahmaiva saksanniravadhiparamanandasandraprakaśaṁ
gōpēsu tvaṁ vyalasīrna khalu bahujanaistavadavēditō:’bhūḥ ।
dr̥stvatha tvaṁ tadēdamprathamamupagatē punyakalē janaughaḥ
pūrnananda vipapaḥ sarasamabhijagustvatkr̥tani smr̥tani ॥ 75-5 ॥

canūrō mallavīrastadanu nr̥pagira mustikō mustiśalī
tvaṁ ramaṁ cabhipēdē jhatajhatiti mithō mustipatatirūksam ।
utpatapatanakarsanavividharananyasataṁ tatra citraṁ
mr̥tyōḥ pragēva mallaprabhuragamadayaṁ bhūriśō bandhamōksan ॥ 75-6 ॥

ha dhikkastaṁ kumarau sulalitavapusau mallavīrau kathōrau
na draksyamō vrajamastvaritamiti janē bhasamanē tadanīm ।
canūraṁ taṁ karōdbhramanavigaladasuṁ pōthayamasithōrvyaṁ
pistō:’bhūnmustikō:’pi drutamatha halina nastaśistairdadhavē ॥ 75-7 ॥

See Also  Sri Vasavi Kanyaka Parameshvari Ashtakam In English

kaṁsassaṁvarya tūryaṁ khalamatiravidankaryamaryan pitr̥ṁsta-
nahantuṁ vyaptamūrtēstava ca samaśisaddūramutsaranaya ।
rustō dustōktibhistvaṁ garuda iva giriṁ mañcamañcannudañcat
khadgavyavalgadussaṁgrahamapi ca hathatpragrahīraugrasēnim ॥ 75-8 ॥

sadyō nispistasandhiṁ bhuvi narapatimapatya tasyōparistat
tvayyapatyē tadaiva tvadupari patita nakinaṁ puspavr̥stiḥ ।
kiṁ kiṁ brūmastadanīṁ satatamapi bhiya tvadgatatma sa bhējē
sayujyaṁ tvadvadhōttha parama paramiyaṁ vasana kalanēmēḥ ॥ 75-9 ॥

tadbhratr̥nasta pistva drutamatha pitarau sannamannugrasēnaṁ
kr̥tva rajanamuccairyadukulamakhilaṁ mōdayankamadanaiḥ ।
bhaktanamuttamaṁ cōddhavamamaragurōraptanītiṁ sakhayaṁ
labdhva tustō nagaryaṁ pavanapurapatē rundhi mē sarvarōgan ॥ 75-10 ॥

iti pañcasaptatitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Pancasaptatitamadasakam in English – KannadaTeluguTamil