Narayaniyam Pancasastitamadasakam In English – Narayaneyam Dasakam 65

Narayaniyam Pancasastitamadasakam in English:

॥ narayanīyaṁ pañcasastitamadaśakam ॥

narayanīyaṁ pañcasastitamadaśakam (65) – gōpikanaṁ bhagavatsamīpyapraptiḥ ।

gōpījanaya kathitaṁ niyamavasanē
marōtsavaṁ tvamatha sadhayituṁ pravr̥ttaḥ ।
sandrēna candramahasa śiśirīkr̥taśē
prapūrayō muralikaṁ yamunavanantē ॥ 65-1 ॥

sammūrchanabhiruditasvaramandalabhiḥ
sammūrchayantamakhilaṁ bhuvanantaralam ।
tvadvēnunadamupakarnya vibhō tarunya-
stattadr̥śaṁ kamapi cittavimōhamapuḥ ॥ 65-2 ॥

ta gēhakr̥tyaniratastanayaprasaktaḥ
kantōpasēvanaparaśca sarōruhaksyaḥ ।
sarvaṁ visr̥jya muralīravamōhitastē
kantaradēśamayi kantatanō samētaḥ ॥ 65-3 ॥

kaścinnijaṅgaparibhūsanamadadhana
vēnupranadamupakarnya kr̥tardhabhūsaḥ ।
tvamagata nanu tathaiva vibhūsitabhya-
sta ēva saṁrurucirē tava lōcanaya ॥ 65-4 ॥

haraṁ nitaṁbabhuvi kacana dharayantī
kañcīṁ ca kanthabhuvi dēva samagata tvam ।
haritvamatmajaghanasya mukunda tubhyaṁ
vyaktaṁ babhasa iva mugdhamukhī viśēsat ॥ 65-5 ॥

kacitkucē punarasajjitakañculīka
vyamōhataḥ paravadhūbhiralaksyamana ।
tvamayayau nirupamapranayatibhara-
rajyabhisēkavidhayē kalaśīdharēva ॥ 65-6 ॥

kaścidgr̥hatkila nirētumaparayantya-
stvamēva dēva hr̥dayē sudr̥dhaṁ vibhavya ।
dēhaṁ vidhūya paracitsukharūpamēkaṁ
tvamaviśanparamima nanu dhanyadhanyaḥ ॥ 65-7 ॥

jaratmana na paramatmataya smarantyō
naryō gataḥ paramahaṁsagatiṁ ksanēna ।
taṁ tvaṁ prakaśaparamatmatanuṁ kathañci-
ccittē vahannamr̥tamaśramamaśnuvīya ॥ 65-8 ॥

abhyagatabhirabhitō vrajasundarībhi-
rmugdhasmitardravadanaḥ karunavalōkī ।
nissīmakantijaladhistvamavēksyamanō
viśvaikahr̥dya hara mē pavanēśa rōgan ॥ 65-9 ॥

See Also  108 Names Of Lalita Lakaradi – Ashtottara Shatanamavali In English

iti pañcasastitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Pancasastitamadasakam in English – KannadaTeluguTamil