Narayaniyam Saptasastitamadasakam In English – Narayaneyam Dasakam 67

Narayaniyam Saptasastitamadasakam in English:

॥ narayanīyaṁ saptasastitamadaśakam ॥

narayanīyaṁ saptasastitamadaśakam (67) – śrīkr̥snatirōdhanaṁ tatha punaḥ pratyaksībhūya gōpikaḥ prīnanam ।

sphuratparanandarasatmakēna
tvaya samasaditabhōgalīlaḥ ।
asīmamanandabharaṁ prapanna
mahantamapurmadamaṁbujaksyaḥ ॥ 67-1 ॥

nilīyatē:’sau mayi mayyamayaṁ
ramapatirviśvamanōbhiramaḥ ।
itisma sarvaḥ kalitabhimana
nirīksya gōvinda tirōhitō:’bhūḥ ॥ 67-2 ॥

radhabhidhaṁ tavadajatagarva-
matipriyaṁ gōpavadhūṁ murarē ।
bhavanupadaya gatō vidūraṁ
taya saha svairaviharakarī ॥ 67-3 ॥

tirōhitē:’tha tvayi jatatapaḥ
samaṁ samētaḥ kamalayataksyaḥ ।
vanē vanē tvaṁ parimargayantyō
visadamapurbhagavannaparam ॥ 67-4 ॥

ha cūta ha campaka karnikara
ha mallikē malati balavallyaḥ ।
kiṁ vīksitō nō hr̥dayaikacōra
ityadi tastvatpravana vilēpuḥ ॥ 67-5 ॥

nirīksitō:’yaṁ sakhi paṅkajaksaḥ
purō mamētyakulamalapantī ।
tvaṁ bhavanacaksusi vīksya kaci-
ttapaṁ sakhīnaṁ dvigunīcakara ॥ 67-6 ॥

tvadatmikasta yamunatatantē
tavanucakruḥ kila cēstitani ।
vicitya bhūyō:’pi tathaiva mana-
ttvaya vimuktaṁ dadr̥śuśca radham ॥ 67-7 ॥

tataḥ samaṁ ta vipinē samanta-
ttamōvataravadhi margayantyaḥ ।
punarvimiśra yamunatatantē
bhr̥śaṁ vilēpuśca jagurgunaṁstē ॥ 67-8 ॥

tathavyathasaṅkulamanasanaṁ
vrajaṅgananaṁ karunaikasindhō ।
jagattrayīmōhanamōhanatma
tvaṁ pradurasīrayi mandahasī ॥ 67-9 ॥

See Also  Rudrayamala 1000 Names In English – Lord Shiva Mantra

sandigdhasandarśanamatmakantaṁ
tvaṁ vīksya tanvyassahasa tadanīm ।
kiṁ kiṁ na cakruḥ pramadatibhara-
tsa tvaṁ gadatpalaya marutēśa ॥ 67-10 ॥

iti saptasastitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Saptasastitamadasakam in English – KannadaTeluguTamil