Narayaniyam Saptatitamadasakam In English – Narayaneyam Dasakam 70

Narayaniyam Saptatitamadasakam in English:

॥ narayanīyaṁ saptatitamadaśakam ॥

narayanīyaṁ saptatitamadaśakam (70) – sudarśanaśapamōksaṁ tatha śaṅkhacūda-aristavadham ।

iti tvayi rasakulaṁ ramitavallabhē vallavaḥ
kadapi puramambikakamituraṁbikakananē ।
samētya bhavata samaṁ niśi nisēvya divyōtsavaṁ
sukhaṁ susupuragrasīdvrajapamugranagastada ॥ 70-1 ॥

samunmukhamathōlmukairabhihatē:’pi tasminbala-
damuñcati bhavatpadē nyapati pahi pahīti taiḥ ।
tada khalu pada bhavansamupagamya pasparśa taṁ
babhau sa ca nijaṁ tanuṁ samupasadya vaidyadharīm ॥ 70-2 ॥

sudarśanadhara prabhō nanu sudarśanakhyō:’smyahaṁ
munīnkvacidapahasaṁ ta iha maṁ vyadhurvahasam ।
bhavatpadasamarpanadamalataṁ gatō:’smītyasau
stuvannijapadaṁ yayau vrajapadaṁ ca gōpa muda ॥ 70-3 ॥

kadapi khalu sīrina viharati tvayi strījanai-
rjahara dhanadanugaḥ sa kila śaṅkhacūdō:’balaḥ ।
atidrutamanudrutastamatha muktanarījanaṁ
rurōjitha śirōmaniṁ halabhr̥tē ca tasyadadaḥ ॥ 70-4 ॥

dinēsu ca suhr̥jjanaiḥ saha vanēsu līlaparaṁ
manōbhavamanōharaṁ rasitavēnunadamr̥tam ।
bhavantamamarīdr̥śamamr̥taparanadayinaṁ
vicintya kimu nalapan virahatapita gōpikaḥ ॥ 70-5 ॥

bhōjarajabhr̥takastvatha kaścitkastadustapathadr̥stiraristaḥ ।
nisthurakr̥tirapasthuninadastisthatē sma bhavatē vr̥sarūpī ॥ 70-6 ॥

śakvarō:’tha jagatīdhr̥tiharī mūrtimēsa br̥hatīṁ pradadhanaḥ ।
paṅktimaśu parighūrnya paśūnaṁ chandasaṁ nidhimavapa bhavantam ॥ 70-7 ॥

tuṅgaśr̥ṅgamukhamaśvabhiyantaṁ saṅgr̥hayya rabhasadabhiyaṁ tam ।
bhadrarūpamapi daityamabhadraṁ mardayannamadayaḥ suralōkam ॥ 70-8 ॥

See Also  Tirumala Giri Raaya In English

citramadya bhagavan vr̥saghatatsusthirajani vr̥sasthitirurvyam ।
vardhatē ca vr̥sacētasi bhūyanmōda ityabhinutō:’si suraistvam ॥ 70-9 ॥

auksakani paridhavata dūraṁ vīksyatamayamihōksavibhēdī ।
itthamattahasitaiḥ saha gōpairgēhagastvamava vatapurēśa ॥ 70-10 ॥

iti saptatitamadaśakaṁ samaptaṁ

– Chant Stotras in other Languages –

Narayaneeyam Saptatitamadasakam in English – KannadaTeluguTamil