Sri Raghavendra Kavacham In English

॥ Sri Raghavendra Kavacham English Lyrics ॥

॥ śrī raghavēndra kavacam ॥
kavacaṁ śrī raghavēndrasya yatīndrasya mahatmanaḥ ।
vaksyami guruvaryasya vañchitarthapradayakam ॥ 1 ॥

r̥sirasyappanacaryaḥ chandō:’nustup prakīrtitam ।
dēvata śrīraghavēndra gururistarthasiddhayē ॥ 2 ॥

astōttaraśataṁ japyaṁ bhaktiyuktēna cētasa ।
udyatpradyōtanadyōta dharmakūrmasanē sthitam ॥ 3 ॥

khadyōkhadyōtanadyōta dharmakūrmasanē sthitam ।
dhr̥takasayavasanaṁ tulasīharavaksasam ॥ 4 ॥

dōrdandavilasaddanda kamandalavirajitam ।
abhayajñanamudra:’ksamalalōlakarambujam ॥ 5 ॥

yōgīndravandyapadabjaṁ raghavēndra guruṁ bhajē ।
śirō raksatu mē nityaṁ raghavēndrō:’khilēstadaḥ ॥ 6 ॥

papadripatanē vajraḥ kēśan raksatu mē sada ।
ksamasuraganadhīśō mukhaṁ raksatu mē guruḥ ॥ 7 ॥

harisēvalabdhasarvasampatphalaṁ mamavatu ।
dēvasvabhavō:’vatu mē dr̥śau tattvapradarśakaḥ ॥ 8 ॥

istapradanē kalpadruḥ śrōtrē śrutyarthabōdhakaḥ ।
bhavyasvarūpō mē nasaṁ jihvaṁ mē:’vatu bhavyakr̥t ॥ 9 ॥

asyaṁ raksatu mē duḥkhatūlasaṅghagnicaryakaḥ ।
sukhadhairyadisugunō bhruvau mama sada:’vatu ॥ 10 ॥

ōsthau raksatu mē sarvagrahanigrahaśaktiman ।
upaplavōdadhēssēturdantan raksatu mē sada ॥ 11 ॥

nirastadōsō mē patu kapōlau sarvapalakaḥ ।
niravadyamahavēsaḥ kanthaṁ mē:’vatu sarvada ॥ 12 ॥

karnamūlē tu pratyarthimūkatvakaravaṅmama ।
paravadijayē patu hastau sattattvavadakr̥t ॥ 13 ॥ [*bahuvadi*]

karau raksatu mē vidvatparijñēyaviśēsavan ।
vagvaikharībhavyaśēsajayī vaksasthalaṁ mama ॥ 14 ॥

See Also  Shiva Ashtakam In English – Eight Verses In The Glory Of Lord Shiva

satīsantanasampattibhaktijñanadivr̥ddhikr̥t ।
stanau raksatu mē nityaṁ śarīravadyahanikr̥t ॥ 15 ॥

punyavardhanapadabjabhisēkajalasañcayaḥ ।
nabhiṁ raksatu mē parśvau dyunadītulyasadgunaḥ ॥ 16 ॥

pr̥sthaṁ raksatu mē nityaṁ tapatrayavinaśakr̥t ।
katiṁ mē raksatu sada vandya satputradayakaḥ ॥ 17 ॥

jaghanaṁ mē:’vatu sada vyaṅgasvaṅgasamr̥ddhikr̥t ।
guhyaṁ raksatu mē papagraharistavinaśakr̥t ॥ 18 ॥

bhaktaghavidhvaṁsakaranijamūrtipradarśakaḥ ।
mūrtimanpatu mē rōmaṁ raghavēndrō jagadguruḥ ॥ 19 ॥

sarvatantrasvatantrō:’sau janunī mē sada:’vatu ।
jaṅghē raksatu mē nityaṁ śrīmadhvamatavardhanaḥ ॥ 20 ॥

vijayīndrakarabjōtthasudhīndravaraputrakaḥ ।
gulphau śrīraghavēndrō mē yatirat sarvada:’vatu ॥ – 21 ॥

padau raksatu mē sarvabhayaharī kr̥panidhiḥ ।
jñanabhaktisuputrayuryaśaḥ śrīpunyavardhanaḥ ॥ 22 ॥

karapadaṅgulīḥ sarva mamavatu jagadguruḥ ।
prativadijayasvantabhēdacihnadarō guruḥ ॥ 23 ॥

nakhanavatu mē sarvan sarvaśastraviśaradaḥ ।
aparōksīkr̥taśrīśaḥ pracyaṁ diśi sada:’vatu ॥ 24 ॥

sa daksinē ca:’vatu maṁ samupēksitabhavajaḥ ।
apēksitapradata ca pratīcyamavatu prabhuḥ ॥ 25 ॥

dayadaksinyavairagyavakpatavamukhaṅkitaḥ ।
sadōdīcyamavatu maṁ śapanugrahaśaktiman ॥ 26 ॥

nikhilēndriyadōsaghnō mahanugrahakr̥dguruḥ ।
adhaścōrdhvaṁ ca:’vatu mamastaksaramanūditam ॥ 27 ॥

atmatmīyagharaśighnō maṁ raksatu vidiksu ca ।
caturnaṁ ca pumarthanaṁ data prataḥ sada:’vatu ॥ 28 ॥

See Also  1000 Names Of Sri Nateshvari Nateshvara Sammelana – Sahasranamavali Stotram In English

saṅgramē:’vatu maṁ nityaṁ tattvavitsarvasaukhyakr̥t ।
madhyahnē:’gamyamahima maṁ raksatu mahayaśaḥ ॥ 29 ॥

mr̥tapōtapranadata sayahnē maṁ sada:’vatu ।
vēdisthapurusōjjīvī niśīthē patu maṁ guruḥ ॥ 30 ॥

vahnisthamalikōddharta vahnitapatsada:’vatu ।
samagratīkavyakhyata gururmē visayē:’vatu ॥ 31 ॥

kantarē:’vatu maṁ nityaṁ bhat-ta saṅgrahakr̥dguruḥ – [*bhasya*]
sudhaparimalōddharta svacchandastu sada:’vatu ॥ 32 ॥

rajacōravisavyadhiyadōvanyamr̥gadibhiḥ ।
apasmarapaharta naḥ śastravitsarvada:’vatu ॥ 33 ॥

gatau sarvatra maṁ patūpanisadarthakr̥dguruḥ ।
r̥gvyakhyanakr̥dacaryaḥ sthitau raksatu maṁ sada ॥ 34 ॥ [*cagvasyanakr̥dacaryaḥ*]

mantralayanivasī maṁ jagratkalē sada:’vatu ।
nyayamuktavalīkarta svapnē raksatu maṁ sada ॥ 35 ॥

maṁ patu candrikavyakhyakarta suptau hi tattvakr̥t ।
sutantradīpikakarta muktau raksatu maṁ guruḥ ॥ 36 ॥

gītarthasaṅgrahakaraḥ sada raksatu maṁ guruḥ ।
śrīmadhvamatadugdhabdhicandrō:’vatu sada:’naghaḥ ॥ 37 ॥

iti śrīraghavēndrasya kavacaṁ papanaśanam ।
sarvavyadhiharaṁ sadyaḥ pavanaṁ punyavardhanam ॥ 38 ॥

ya idaṁ pathatē nityaṁ niyamēna samahitaḥ ।
adr̥stiḥ pūrnadr̥stiḥ syadēdamūkō:’pi vakpatiḥ ॥ 39 ॥

pūrnayuḥ pūrnasampattibhaktijñanabhivr̥ddhikr̥t ।
pītva vari narō yēna kavacēnabhimantritam ॥ 40 ॥

jahati kuksigan rōgan guruvaryaprasadataḥ ।
pradaksinanamaskaran gurōrvr̥ndavanasya yaḥ ॥ 41 ॥

See Also  Chandrashekara Ashtakam In English

karōti paraya bhaktya tadētatkavacaṁ pathan ।
paṅguḥ kūniśca paugandaḥ pūrnaṅgō jayatē dhruvam ॥ 42 ॥

śēsaśca kusthapūrvaśca naśyantyamayaraśayaḥ ।
astaksarēna mantrēna stōtrēna kavacēna ca ॥ 43 ॥

vr̥ndavanē sannihitamabhisicya yathavidhi ।
yantrē mantraksaranyastau vilikhyatra pratisthitam ॥ 44 ॥

sōdaśairupacaraiśca sampūjya trijagadgurum ।
astōttaraśatakhyabhirarcayētkusumadibhiḥ ॥ 45 ॥

phalaiśca vividhairēva gurōrarcaṁ prakurvataḥ ।
namaśravanamatrēna guruvaryaprasadataḥ ॥ 46 ॥

bhūtaprētapiśacadyaḥ vidravanti diśō daśa ।
pathēdētattrikaṁ nityaṁ gurōrvr̥ndavanantikē ॥ 47 ॥

dīpaṁ samyōjya vidyavan sabhasu vijayī bhavēt ।
rajacōramahavyaghrasarpanakradipīdanat ॥ 48 ॥

kavacasya prabhavēna bhayaṁ tasya na jayatē ।
sōmasūryōparagadikalē vr̥ndavanantikē ॥ 49 ॥

kavacaditrikaṁ punyamappanacaryadarśitam ।
japēdyaḥ sa dhanaṁ putran bharyaṁ ca sumanōramam ॥ 50 ॥

jñanaṁ bhaktiṁ ca vairagyaṁ bhuktiṁ muktiṁ ca śaśvatīm ।
samprapya mōdatē nityaṁ guruvaryaprasadataḥ ॥ 51 ॥

iti śrīmadappanacaryaviracitaṁ śrīraghavēndrakavacaṁ sampūrnam ।

– Chant Stotra in Other Languages –

Sri Raghavendra Kavacham in English – SanskritKannadaTeluguTamil