Narayaniyam Trayovimsatidasakam In English – Narayaneeyam Dasakam 23

Narayaniyam Trayovimsatidasakam in English:

॥ narayanīyaṁ trayōviṁśatidaśakam ॥

narayanīyaṁ trayōviṁśatidaśakam (23) – daksacaritaṁ tatha citrakētūpakhyanam

pracētasastu bhagavannaparō:’pi daksa-
stvatsēvanaṁ vyadhita sargavivr̥ddhikamaḥ ।
avirbabhūvitha tada lasadastabahu
stasmai varaṁ daditha taṁ ca vadhūmasiknīm ॥ 23-1 ॥

tasyatmajastvayutamīśa punaḥssahasraṁ
śrīnaradasya vacasa tava margamapuḥ ।
naikatravasamr̥sayē sa mumōca śapaṁ
bhaktōttamastvr̥siranugrahamēva mēnē ॥ 23-2 ॥

sastya tatō duhitr̥bhiḥ sr̥jataḥ kulaughan
dauhitrasūnuratha tasya sa viśvarūpaḥ ।
tvatstōtravarmitamajapayadindramajau
dēva tvadīyamahima khalu sarvajaitraḥ ॥ 23-3 ॥

praksūrasēnavisayē kila citrakētuḥ
putragrahī nr̥patiraṅgirasaḥ prabhavat ।
labdhvaikaputramatha tatra hatē sapatnī-
saṅghairamuhyadavaśastava mayayasau ॥ 23-4 ॥

taṁ naradastu samamaṅgirasa dayaluḥ
samprapya tavadupadarśya sutasya jīvam ।
kasyasmi putra iti tasya gira vimōhaṁ
tyaktva tvadarcanavidhau nr̥patiṁ nyayuṅkta ॥ 23-5 ॥

stōtraṁ ca mantramapi naradatō:’tha labdhva
tōsaya śēsavapusō nanu tē tapasyan ।
vidyadharadhipatitaṁ sa hi saptaratrē
labdhvapyakunthamatiranvabhajadbhavantam ॥ 23-6 ॥

tasmai mr̥naladhavalēna sahasraśīrsna
rūpēna baddhanutisiddhaganavr̥tēna ।
pradurbhavannaciratō nutibhiḥ prasannō
dattva:’:’tmatattvamanugr̥hya tirōdadhatha ॥ 23-7 ॥

tvadbhaktamauliratha sō:’pi ca laksalaksaṁ
varsani harsulamana bhuvanēsu kamam ।
saṅgapayangunaganaṁ tava sundarībhiḥ
saṅgatirēkarahitō lalitaṁ cacara ॥ 23-8 ॥

See Also  Narayaniyam Dvatrimsadasakam In Tamil – Narayaneyam Dasakam 32

atyantasaṅgavilayaya bhavatpranunnō
nūnaṁ sa rūpyagirimapya mahatsamajē ।
niśśaṅkamaṅkakr̥tavallabhamaṅgajariṁ
taṁ śaṅkaraṁ parihasannumayabhiśēpē ॥ 23-9 ॥

nissaṁbhramastvayamayacitaśapamōksō
vr̥trasuratvamupagamya surēndrayōdhī ।
bhaktya:’:’tmatattvakathanaiḥ samarē vicitraṁ
śatrōrapi bhramamapasya gataḥ padaṁ tē ॥ 23-10 ॥

tvatsēvanēna ditirindravadhōdyata:’pi
tanpratyutēndrasuhr̥dō marutō:’bhilēbhē ।
dustaśayō:’pi śubhadaiva bhavannisēva
tattadr̥śastvamava maṁ pavanalayēśa ॥ 23-11 ॥

iti trayōviṁśadaśakaṁ samaptam ॥

– Chant Stotras in other Languages –

Narayaniyam Trayovimsatidasakam in English – KannadaTeluguTamil