Narayaniyam Trisastitamadasakam In English – Narayaneyam Dasakam 63

Narayaniyam Trisastitamadasakam in English:

॥ narayanīyaṁ trisastitamadaśakam ॥

narayanīyaṁ trisastitamadaśakam (63) – gōvardhanōddharanam

dadr̥śirē kila tatksanamaksata-
stanitajr̥ṁbhitakampitadiktataḥ ।
susamaya bhavadaṅgatulaṁ gata
vrajapadōpari varidharastvaya ॥ 63-1 ॥

vipulakarakamiśraistōyadharanipatai-
rdiśi diśi paśupanaṁ mandalē dandyamanē ।
kupitaharikr̥tannaḥ pahi pahīti tēsaṁ
vacanamajita śrunvanma bibhītētyabhanīḥ ॥ 63-2 ॥

kula iha khalu gōtrō daivataṁ gōtraśatrō-
rvihatimiha sa rundhyatkō nuḥ vaḥ saṁśayō:’smin ।
iti sahasitavadī dēva gōvardhanadriṁ
tvaritamudamumūlō mūlatō baladōrbhyam ॥ 63-3 ॥

tadanu girivarasya prōddhr̥tasyasya tavat
sikatilamr̥dudēśē dūratō varitapē ।
parikaraparimiśrandhēnugōpanadhasta-
dupanidadhadadhattha hastapadmēna śailam ॥ 63-4 ॥

bhavati vidhr̥taśailē balikabhirvayasyai-
rapi vihitavilasaṁ kēlilapadilōlē ।
savidhamilitadhēnūrēkahastēna kandū-
yati sati paśupalastōsamaisanta sarvē ॥ 63-5 ॥

atimahan girirēsa tu vamakē
karasarōruhi tē dharatē ciram – [**taṁ dharatē**]
kimidamadbhutamadribalaṁ nviti
tvadavalōkibhirakathi gōpakaiḥ ॥ 63-6 ॥

ahaha dharstyamamusya vatōrgiriṁ
vyathitabahurasavavarōpayēt ।
iti haristvayi baddhavigarhanō
divasasaptakamugramavarsayat ॥ 63-7 ॥

acalati tvayi dēva padatpadaṁ
galitasarvajalē ca ghanōtkarē ।
apahr̥tē maruta marutaṁ pati-
stvadabhiśaṅkitadhīḥ samupadravat ॥ 63-8 ॥

śamamupēyusi varsabharē tada
paśupadhēnukulē ca vinirgatē ।
bhuvi vibhō samupahitabhūdharaḥ
pramuditaiḥ paśupaiḥ parirēbhisē ॥ 63-9 ॥

See Also  Sri Durga Devi Aarti In English

dharanimēva pura dhr̥tavanasi
ksitidharōddharanē tava kaḥ śramaḥ ।
iti nutastridaśaiḥ kamalapatē
gurupuralaya palaya maṁ gadat ॥ 63-10 ॥

iti trisastitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Trisastitamadasakam in English – KannadaTeluguTamil