Narayaniyam Vimsadasakam In English – Narayaneeyam Dasakam 20

Narayaniyam Vimsadasakam in English:

॥ narayanīyaṁ viṁśadaśakam ॥

narayanīyaṁ viṁśadaśakam (20) – r̥sabhayōgīśvaracaritam

priyavratasya priyaputrabhūta-
dagnīdhrarajaduditō hi nabhiḥ ।
tvaṁ dr̥stvanistadamistimadhyē
tavaiva tustyai kr̥tayajñakarma ॥ 20-1 ॥

abhistutastatra munīśvaraistvaṁ
rajñaḥ svatulyaṁ sutamarthyamanaḥ ।
svayaṁ janisyē:’hamiti bruvana-
stirōdadha barhisi viśvamūrtē ॥ 20-2 ॥

nabhipriyayamatha mērudēvyaṁ
tvamaṁśatō:’bhūrr̥sabhabhidhanaḥ ।
alōkasamanyagunaprabhava-
prabhavitaśēsajanapramōdaḥ ॥ 20-3 ॥

tvayi trilōkībhr̥ti rajyabharaṁ
nidhaya nabhiḥ saha mērudēvya ।
tapōvanaṁ prapya bhavannisēvī
gataḥ kilanandapadaṁ padaṁ tē ॥ 20-4 ॥

indrastvadutkarsakr̥tadamarsa-
dvavarsa nasminnajanabhavarsē ।
yada tada tvaṁ nijayōgaśaktya
svavarsamēnadvyadadhaḥ suvarsam ॥ 20-5 ॥

jitēndradattaṁ kamanīṁ jayantī-
mathōdvahannatmarataśayō:’pi ।
ajījanattatra śataṁ tanūja-
nēsaṁ ksitīśō bharatō:’grajanma ॥ 20-6 ॥

navabhavanyōgivara navanyē
tvapalayanbharatavarsakhandan ।
saika tvaśītistava śēsaputra-
stapōbaladbhūsurabhūyamīyuḥ ॥ 20-7 ॥

uktva sutēbhyō:’tha munīndramadhyē
viraktibhaktyanvitamuktimargam ।
svayaṁ gataḥ paramahaṁsyavr̥tti-
madha jadōnmattapiśacacaryam ॥ 20-8 ॥

paratmabhūtō:’pi parōpadēśaṁ
kurvanbhavansarvanirasyamanaḥ ।
vikarahīnō vicacara kr̥tsnaṁ
mahīmahīnatmarasabhilīnaḥ ॥ 20-9 ॥

śayuvrataṁ gōmr̥gakakacaryaṁ
ciraṁ carannapya paraṁ svarūpam ।
davahr̥taṅgaḥ kutakacalē tvaṁ
tapanmamapakuru vatanatha ॥ 20-10 ॥

iti viṁśadaśakaṁ samaptam ॥

See Also  1000 Names Of Sri Sharada – Sahasranamavali Stotram In English

– Chant Stotras in other Languages –

Narayaniyam Vimsadasakam in English – KannadaTeluguTamil