Nirgunamanasa Pooja In English

॥ Nirguna Manasa Puja English Lyrics ॥

॥ निर्गुण मानस पूजा ॥
अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि .
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ 1 ॥

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् .
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ 2 ॥

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च .
अगोत्रस्य त्ववर्णस्य कुतस्तस्योय कुतः स्नानं वासो विश्वोदरस्य च .
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ 3 ॥

निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च .
निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः ॥ 4 ॥

निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः .
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ 5 ॥

विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते .
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ 6 ॥

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः .
प्रदक्षिणमनन्तस्य प्रणामोऽद्वयवस्तुनः ॥ 7 ॥

वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते .
अन्तर्बहिः संस्थितस्य उद्वासनविधिः कुतः ॥ 8 ॥

गुरुरुवाच ॥

आराधयामि मणिसंनिभमात्मलिन्ङ्गम्
मायापुरीहृदयपङ्कजसंनिविष्टम् .
श्रद्धानदीविमलचित्तजलाभिषेकै\-
ni.rtyaM समाधिकुसुमैर्नपुनर्भवाय ॥ 9 ॥

अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् .
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ 10 ॥

पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् .
पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ 11 ॥

अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् .
विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ 12 ॥

ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् .
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ 13 ॥

ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः .
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ 14 ॥

निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् .
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ 15 ॥

See Also  Sri Gokulesha Ashtakam 4 In English

त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् .
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ 16 ॥

अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया .
नान्येनेत्यनुसन्धानमात्मनरचन्दनं भवेत् ॥ 17 ॥

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः .
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ 18 ॥

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः .
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ 19 ॥

समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् .
ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ 20 ॥

नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् .
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ 21 ॥

अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा .
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ 22 ॥

रागादिगुणशून्यस्य शिवस्य परमात्मनः .
सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ 23 ॥

अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् .
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ 24 ॥

विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् .
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ 25 ॥

परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीरवरे .
कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ 26 ॥

विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः .
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ 27 ॥

आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना .
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ 28 ॥

श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् .
मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ 29 ॥

ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः .
समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ 30 ॥

समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः .
तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ 31 ॥

एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् .
कुर्वन्ना मरणं वापि क्षणं वा सुसमाहितः ॥ 32 ॥

सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् .
विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ 33 ॥

See Also  Shivakeshadi Padanta Varnana Stotram In English

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छङ्करभगवतः विरचिता निर्गुणमानसपूजा समाप्त ॥