Nirgunamanasa Puja In English

॥ Nirguna Manasa Puja English Lyrics ॥

॥ nirgunamanasapūja ॥
śisya uvaca –
akhandē saccidanandē nirvikalpaikarūpini ।
sthitē:’dvitīyabhavē:’pi kathaṁ pūja vidhīyatē ॥ 1 ॥

pūrnasyavahanaṁ kutra sarvadharasya casanam ।
svacchasya padyamarghyaṁ ca śuddhasyacamanaṁ kutaḥ ॥ 2 ॥

nirmalasya kutaḥ snanaṁ vasō viśvōdarasya ca ।
agōtrasya tvavarnasya kutastasyōpavītakam ॥ 3 ॥

nirlēpasya kutō gandhaḥ puspaṁ nirvasanasya ca ।
nirviśēsasya ka bhūsa kō:’lankarō nirakr̥tēḥ ॥ 4 ॥

nirañjanasya kiṁ dhūpairdīpairva sarvasaksinaḥ ।
nijanandaikatr̥ptasya naivēdyaṁ kiṁ bhavēdiha ॥ 5 ॥

viśvanandayitustasya kiṁ tambūlaṁ prakalpatē ।
svayamprakaśacidrūpō yō:’savarkadibhasakaḥ ॥ 6 ॥

gīyatē śrutibhistasya nīrajanavidhiḥ kutaḥ ।
pradaksinamanantasya pranamō:’dvayavastunaḥ ॥ 7 ॥

vēdavacamavēdyasya kiṁ va stōtraṁ vidhīyatē ।
antarbahiḥ saṁsthitasya udvasanavidhiḥ kutaḥ ॥ 8 ॥

śrī gururuvaca –
aradhayami manisaṁnibhamatmalingam
mayapurīhr̥dayapankajasaṁnivistam ।
śraddhanadīvimalacittajalabhisēkai-
rnityaṁ samadhikusumairnapunarbhavaya ॥ 9 ॥

ayamēkō:’vaśistō:’smītyēvamavahayēcchivam ।
asanaṁ kalpayētpaścatsvapratisthatmacintanam ॥ 10 ॥

punyapaparajaḥsangō mama nastīti vēdanam ।
padyaṁ samarpayēdvidvansarvakalmasanaśanam ॥ 11 ॥

anadikalpavidhr̥tamūlajñanajalañjalim ।
visr̥jēdatmalingasya tadēvarghyasamarpanam ॥ 12 ॥

brahmanandabdhikallōlakanakōtyaṁśalēśakam ।
pibantīndradaya iti dhyanamacamanaṁ matam ॥ 13 ॥

brahmanandajalēnaiva lōkaḥ sarvē pariplutaḥ ।
acchēdyō:’yamiti dhyanamabhisēcanamatmanaḥ ॥ 14 ॥

See Also  Vishwanath Chakravarti Govardhan Ashtakam In English

niravaranacaitanyaṁ prakaśō:’smīti cintanam ।
atmalingasya sadvastramityēvaṁ cintayēnmuniḥ ॥ 15 ॥

trigunatmaśēsalōkamalikasūtramasmyaham ।
iti niścayamēvatra hyupavītaṁ paraṁ matam ॥ 16 ॥

anēkavasanamiśraprapañcō:’yaṁ dhr̥tō maya ।
nanyēnētyanusandhanamatmanaścandanaṁ bhavēt ॥ 17 ॥

rajaḥsattvatamōvr̥ttityagarūpaistilaksataiḥ ।
atmalingaṁ yajēnnityaṁ jīvanmuktiprasiddhayē ॥ 18 ॥

īśvarō gururatmēti bhēdatrayavivarjitaiḥ ।
bilvapatrairadvitīyairatmalingaṁ yajēcchivam ॥ 19 ॥

samastavasanatyagaṁ dhūpaṁ tasya vicintayēt ।
jyōtirmayatmavijñanaṁ dīpaṁ sandarśayēdbudhaḥ ॥ 20 ॥

naivēdyamatmalingasya brahmandakhyaṁ mahōdanam ।
pibanandarasaṁ svadu mr̥tyurasyōpasēcanam ॥ 21 ॥

ajñanōcchistakarasya ksalanaṁ jñanavarina ।
viśuddhasyatmalingasya hastapraksalanaṁ smarēt ॥ 22 ॥

ragadigunaśūnyasya śivasya paramatmanaḥ ।
saragavisayabhyasatyagastambūlacarvanam ॥ 23 ॥

ajñanadhvantavidhvaṁsapracandamatibhaskaram ।
atmanō brahmatajñanaṁ nīrajanamihatmanaḥ ॥ 24 ॥

vividhabrahmasandr̥stirmalikabhiralankr̥tam ।
pūrnanandatmatadr̥stiṁ puspañjalimanusmarēt ॥ 25 ॥

paribhramanti brahmandasahasrani mayīśvarē ।
kūtasthacalarūpō:’hamiti dhyanam pradaksinam ॥ 26 ॥

viśvavandyō:’hamēvasmi nasti vandyō madanyataḥ ।
ityalōcanamēvatra svatmalingasya vandanam ॥ 27 ॥

atmanaḥ satkriya prōkta kartavyabhavabhavana ।
namarūpavyatītatmacintanaṁ namakīrtanam ॥ 28 ॥

śravanaṁ tasya dēvasya śrōtavyabhavacintanam ।
mananaṁ tvatmalingasya mantavyabhavacintanam ॥ 29 ॥

dhyatavyabhavavijñanaṁ nididhyasanamatmanaḥ ।
samastabhrantiviksēparahityēnatmanisthata ॥ 30 ॥

samadhiratmanō nama nanyaccittasya vibhramaḥ ।
tatraiva bahmani sada cittaviśrantirisyatē ॥ 31 ॥

See Also  Narayani Stuti In English

ēvaṁ vēdantakalpōktasvatmalingaprapūjanam ।
kurvanna maranaṁ vapi ksanaṁ va susamahitaḥ ॥ 32 ॥

sarvadurvasanajalaṁ padapaṁsumiva tyajēt ।
vidhūyajñanaduḥkhaughaṁ mōksanandaṁ samaśnutē ॥ 33 ॥

– Chant Stotra in Other Languages –

Nirguna Manasa Puja in Sanskrit – English – MarathiKannadaTeluguTamil