Nirgunamanasa Puja In Marathi

॥ Nirguna Manasa Puja in Marathi ॥

॥ निर्गुण मानसपूजा ॥
(शन्कर बगवत्पाद)

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि .
स्थिते.अद्वितीयभावे.अपि कथं पूजा विधीयते ॥ 1 ॥

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम.ह .
स्वच्च्हस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ 2 ॥

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च .
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम.ह ॥ 3 ॥

निर्लेपस्य कुतो गन्धः पुश्ह्पं निर्वासनस्य च .
निर्विशेश्हस्य का भूश्हा को.अलण्‍कारो निराकृतेः ॥ 4 ॥

निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्शिणः .
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ 5 ॥

विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते .
स्वयंप्रकाशचिद्रूपो यो.असावर्कादिभासकः ॥ 6 ॥

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः .
प्रदक्शिणमनन्तस्य प्रणामो.अद्वयवस्तुनः ॥ 7 ॥

वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते .
अन्तर्बहिः संस्थितस्य उद्वासनविधिः कुतः ॥ 8 ॥

गुरुरुवाच ॥

आराधयामि मणिसंनिभमात्मलिन्ण्‍गम.ह
मायापुरीहृदयपण्‍कजसंनिविश्ह्टम.ह .
श्रद्धानदीविमलचित्तजलाभिश्हेकै\-
नि.र्त्यं समाधिकुसुमैर्नपुनर्भवाय ॥ 9 ॥

अयमेको.अवशिश्ह्टो.अस्मीत्येवमावाहयेच्च्हिवम.ह .
आसनं कल्पयेत्पश्चात्स्वप्रतिश्ह्ठात्मचिन्तनम.ह ॥ 10 ॥

पुण्यपापरजःसण्‍गो मम नास्तीति वेदनम.ह .
पाद्यं समर्पयेद्विद्वन्सर्वकल्मश्हनाशनम.ह ॥ 11 ॥

अनादिकल्पविधृतमूलाघ्य़ानजलाञ्जलिम.ह .
विसृजेदात्मलिण्‍गस्य तदेवार्घ्यसमर्पणम.ह ॥ 12 ॥

ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम.ह .
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम.ह ॥ 13 ॥

ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः .
अच्च्हेद्यो.अयमिति ध्यानमभिश्हेचनमात्मनः ॥ 14 ॥

निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम.ह .
आत्मलिण्‍गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ 15 ॥

See Also  Shanti Mantram In Tamil

त्रिगुणात्माशेश्हलोकमालिकासूत्रमस्म्यहम.ह .
इति निश्चयमेवात्र ह्युपवीतं परं मतम.ह ॥ 16 ॥

अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया .
नान्येनेत्यनुसन्धानमात्मनरचन्दनं भवेत.ह ॥ 17 ॥

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्शतैः .
आत्मलिण्‍गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ 18 ॥

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः .
बिल्वपत्रैरद्वितीयैरात्मलिण्‍गं यजेच्च्हिवम.ह ॥ 19 ॥

समस्तवासनात्यागं धूपं तस्य विचिन्तयेत.ह .
ज्योतिर्मयात्मविघ्य़ानं दीपं सन्दर्शयेद्बुधः ॥ 20 ॥

नैवेद्यमात्मलिण्‍गस्य ब्रह्माण्डाख्यं महोदनम.ह .
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम.ह ॥ 21 ॥

अघ्य़ानोच्च्हिश्ह्टकरस्य क्शालनं घ्य़ानवारिणा .
विशुद्धस्यात्मलिण्‍गस्य हस्तप्रक्शालनं स्मरेत.ह ॥ 22 ॥

रागादिगुणशून्यस्य शिवस्य परमात्मनः .
सरागविश्हयाभ्यासत्यागस्ताम्बूलचर्वणम.ह ॥ 23 ॥

अघ्य़ानध्वान्तविध्वंसप्रचण्डमतिभास्करम.ह .
आत्मनो ब्रह्मताघ्य़ानं नीराजनमिहात्मनः ॥ 24 ॥

विविधब्रह्मसंदृश्ह्टिर्मालिकाभिरलण्‍कृतम.ह .
पूर्णानन्दात्मतादृश्ह्टिं पुश्ह्पाञ्जलिमनुस्मरेत.ह ॥ 25 ॥

परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीरवरे .
कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्शिणम.ह ॥ 26 ॥

विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः .
इत्यालोचनमेवात्र स्वात्मलिण्‍गस्य वन्दनम.ह ॥ 27 ॥

आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना .
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम.ह ॥ 28 ॥

श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम.ह .
मननं त्वात्मलिण्‍गस्य मन्तव्याभावचिन्तनम.ह ॥ 29 ॥

ध्यातव्याभावविघ्य़ानं निदिध्यासनमात्मनः .
समस्तभ्रान्तिविक्शेपराहित्येनात्मनिश्ह्ठता ॥ 30 ॥

समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः .
तत्रैव बह्मणि सदा चित्तविश्रान्तिरिश्ह्यते ॥ 31 ॥

एवं वेदान्तकल्पोक्तस्वात्मलिण्‍गप्रपूजनम.ह .
कुर्वन्ना मरणं वापि क्शणं वा सुसमाहितः ॥ 32 ॥

सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत.ह .
विधूयाघ्य़ानदुःखौघं मोक्शानन्दं समश्नुते ॥ 33 ॥

See Also  Ekashloki Navagraha Stotram In Sanskrit

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपाद
शिश्ह्यस्य श्रीमच्च्हण्‍करभगवतः विरचिता निर्गुणमानसपूजा समाप्त ॥

– Chant Stotra in Other Languages –

Nirguna Manasa Puja in SanskritEnglish – Marathi – KannadaTeluguTamil