Patanjali Yogasutra In Marathi

॥ Patanjali Yogasutra in Marathi ॥

॥ योगसूत्र ॥
प्रथमः समाधिपादः .

अथ योगानुशासनम.ह ॥ 1 ॥
योगश्चित्तवृत्तिनिरोधः ॥ 2 ॥
तदा द्रश्ह्टुः स्वरूपे.अवस्थानम.ह ॥ 3 ॥
वृत्तिसारूप्यम.ह इतरत्र ॥ 4 ॥
वृत्तयः पञ्चतय्यः क्लिश्ह्टा अक्लिश्ह्टाः ॥ 5 ॥

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ 6 ॥
प्रत्यक्शानुमानागमाः प्रमाणानि ॥ 7 ॥
विपर्ययो मिथ्याघ्य़ानम.ह अतद्रूपप्रतिश्ह्ठम.ह ॥ 8 ॥
शब्दघ्य़ानानुपाती वस्तुशून्यो विकल्पः ॥ 9 ॥
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ 10 ॥

अनुभूतविश्हयासंप्रमोश्हः स्मृतिः ॥ 11 ॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ 12 ॥
तत्र स्थितौ यत्नो.अभ्यासः ॥ 13 ॥
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ 14 ॥
दृश्ह्टानुश्रविकविश्हयवितृश्ह्णस्य वशीकारसंघ्य़ा वैराग्यम.ह ॥ 15 ॥

तत्परं पुरुश्हख्यातेर्गुणवैतृश्ह्ण्यम.ह ॥ 16 ॥
वितर्कविचारानन्दास्मितारूपानुगमात.ह संप्रघ्य़ातः ॥ 17 ॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेश्हो.अन्यः ॥ 18 ॥
भवप्रत्ययो विदेहप्रकृतिलयानाम.ह ॥ 19 ॥
श्रद्धावीर्यस्मृतिसमाधिप्रघ्य़ापूर्वक इतरेश्हाम.ह ॥ 20 ॥

तीव्रसंवेगानाम.ह आसन्नः ॥ 21 ॥
मृदुमध्याधिमात्रत्वात.ह ततो.अपि विशेश्हः ॥ 22 ॥
ईश्वरप्रणिधानाद.ह वा ॥ 23 ॥
क्लेशकर्मविपाकाशयैरपरामृश्ह्टः पुरुश्हविशेश्ह ईश्वरः ॥ 24 ॥
तत्र निरतिशयं सर्वघ्य़्त्वबीजम.ह ॥ 25 ॥

स पूर्वेश्हाम.ह अपि गुरुः कालेनानवच्च्हेदात.ह ॥ 26 ॥
तस्य वाचकः प्रणवः ॥ 27 ॥
तज्जपस्तदर्थभावनम.ह ॥ 28 ॥
ततः प्रत्यक्चेतनाधिगमो.अप्यन्तरायाभावश्च ॥ 29 ॥
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभू-
मिकत्वानवस्थितत्वानि चित्तविक्शेपास्ते.अन्तरायाः ॥ 30 ॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्शेपसहभुवः ॥ 31 ॥
तत्प्रतिश्हेधार्थम.ह एकतत्त्वाभ्यासः ॥ 32 ॥
मैत्रीकरुणामुदितोपेक्शणां
सुखदुःखपुण्यापुण्यविश्हयाणां भावनातश्चित्तप्रसादनम.ह ॥ 33 ॥
प्रच्च्हर्दनविधारणाभ्यां वा प्राणस्य ॥ 34 ॥
विश्हयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ 35 ॥

विशोका वा ज्योतिश्ह्मती ॥ 36 ॥
वीतरागविश्हयं वा चित्तम.ह ॥ 37 ॥
स्वप्ननिद्राघ्य़ानालम्बनं वा ॥ 38 ॥
यथाभिमतध्यानाद.ह वा ॥ 39 ॥
परमाणु परममहत्त्वान्तो.अस्य वशीकारः ॥ 40 ॥

क्शीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येश्हु
तत्स्थतदञ्जनतासमापत्तिः ॥ 41 ॥
तत्र शब्दार्थघ्य़ानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ 42 ॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ 43 ॥
एतयैव सविचारा निर्विचारा च सूक्श्मविश्हया व्याख्याता ॥ 44 ॥
सूक्श्मविश्हयत्वं चालिङ्गपर्यवसानम.ह ॥ 45 ॥

ता एव सबीजः समाधिः ॥ 46 ॥
निर्विचारवैशारद्ये.अध्यात्मप्रसादः ॥ 47 ॥
र्तंभरा तत्र प्रघ्य़ा ॥ 48 ॥
श्रुतानुमानप्रघ्य़ाभ्याम.ह अन्यविश्हया विशेश्हार्थत्वात.ह ॥ 49 ॥
तज्जः संस्कारो न्यसंस्कारप्रतिबन्धी ॥ 50 ॥
तस्यापि निरोधे सर्वनिरोधान.ह निर्बीजः समाधिः ॥ 51 ॥
इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः .

See Also  Dasa Sloki Stuti In Sanskrit

॥ द्वितीयः साधनपादः


तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ 1 ॥
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ 2 ॥
अविद्यास्मितारागद्वेश्हाभिनिवेशाः क्लेशाः ॥ 3 ॥
अविद्या क्शेत्रम.ह उत्तरेश्हां प्रसुप्ततनुविच्च्हिन्नोदाराणाम.ह ॥ 4 ॥
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ 5 ॥
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ 6 ॥
सुखानुशयी रागः ॥ 7 ॥
दुःखानुशयी द्वेश्हः ॥ 8 ॥
स्वरसवाही विदुश्हो.अपि तथारूढो भिनिवेशः ॥ 9 ॥
ते प्रतिप्रसवहेयाः सूक्श्माः ॥ 10 ॥
ध्यानहेयास्तद्वृत्तयः ॥ 11 ॥
क्लेशमूलः कर्माशयो दृश्ह्टादृश्ह्टजन्मवेदनीयः ॥ 12 ॥
सति मूले तद्विपाको जात्यायुर्भोगाः ॥ 13 ॥
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात.ह ॥ 14 ॥
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच च दुःखम.ह एव सर्वं विवेकिनः ॥ 15 ॥

हेयं दुःखम.ह अनागतम.ह ॥ 16 ॥
द्रश्ह्टृदृश्ययोः संयोगो हेयहेतुः ॥ 17 ॥
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम.ह ॥ 18 ॥
विशेश्हाविशेश्हलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ 19 ॥
द्रश्ह्टा दृशिमात्रः शुद्धो.अपि प्रत्ययानुपश्यः ॥ 20 ॥

तदर्थ एव दृश्यस्यात्मा ॥ 21 ॥
कृतार्थं प्रति नश्ह्टम.ह अप्यनश्ह्टं तदन्यसाधारणत्वात.ह ॥ 22 ॥
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ 23 ॥
तस्य हेतुरविद्या ॥ 24 ॥
तदभावात.ह संयोगाभावो हानं. तद.ह्दृशेः कैवल्यम.ह ॥ 25 ॥

विवेकख्यातिरविप्लवा हानोपायः ॥ 26 ॥
तस्य सप्तधा प्रान्तभूमिः प्रघ्य़ा ॥ 27 ॥
योगाङ्गानुश्ह्ठानाद.ह अशुद्धिक्शये घ्य़ानदीप्तिरा विवेकख्यातेः ॥ 28 ॥
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो.अश्ह्टाव अङ्गानि ॥ 29 ॥
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ 30 ॥

जातिदेशकालसमयानवच्च्हिन्नाः सार्वभौमा महाव्रतम.ह ॥ 31 ॥
शौचसंतोश्हतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ 32 ॥
वितर्कबाधने प्रतिपक्शभावनम.ह ॥ 33 ॥
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाघ्य़ानानन्तफला इति प्रतिपक्शभावनम.ह ॥ 34 ॥
अहिंसाप्रतिश्ह्ठायां तत्सन्निधौ वैरत्यागः ॥ 35 ॥

सत्यप्रतिश्ह्ठायां क्रियाफलाश्रयत्वम.ह ॥ 36 ॥
अस्तेयप्रतिश्ह्ठायां सर्वरत्नोपस्थानम.ह ॥ 37 ॥
ब्रह्मचर्यप्रतिश्ह्ठायां वीर्यलाभः ॥ 38 ॥
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥ 39 ॥
शौचात.ह स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ 40 ॥

सत्त्वशुद्धिसौमनस्यैकाग्र.ह्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ 41 ॥
संतोश्हाद.ह अनुत्तमः सुखलाभः ॥ 42 ॥
कायेन्द्रियसिद्धिरशुद्धिक्शयात.ह तपसः ॥ 43 ॥
स्वाध्यायाद.ह इश्ह्टदेवतासंप्रयोगः ॥ 44 ॥
समाधिसिद्धिरीश्वरप्रणिधानात.ह ॥ 45 ॥

स्थिरसुखम.ह आसनम.ह ॥ 46 ॥
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम.ह ॥ 47 ॥
ततो द्वन्द्वानभिघातः ॥ 48 ॥
तस्मिन.ह सति श्वासप्रश्वासयोर्गतिविच्च्हेदः प्राणायामः ॥ 49 ॥
बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृश्ह्टो दीर्घसूक्श्मः ॥ 50 ॥

बाह्याभ्यन्तरविश्हयाक्शेपी चतुर्थः ॥ 51 ॥
ततः क्शीयते प्रकाशावरणम.ह ॥ 52 ॥
धारणासु च योग्यता मनसः ॥ 53 ॥
स्वस्वविश्हयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ 54 ॥
ततः परमा वश्यतेन्द्रियाणाम.ह ॥ 55 ॥
इति पतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः .

॥ तृतीयः विभूतिपादः


देशबन्धश्चित्तस्य धारणा ॥ 1 ॥
तत्र प्रत्ययैकतानता ध्यानम.ह ॥ 2 ॥
तद.ह एवार्थमात्रनिर्भासं स्वरूपशून्यम.ह इव समाधिः ॥ 3 ॥
त्रयम.ह एकत्र संयमः ॥ 4 ॥
तज्जयात.ह प्रघ्य़ा.अ.अलोकः ॥ 5 ॥

तस्य भूमिश्हु विनियोगः ॥ 6 ॥
त्रयम.ह अन्तरङ्गं पूर्वेभ्यः ॥ 7 ॥
तद.ह अपि बहिरङ्गं निर्बीजस्य ॥ 8 ॥
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्शणचित्तान्वयो निरोधपरिणामः ॥ 9 ॥
तस्य प्रशान्तवाहिता संस्कारात.ह ॥ 10 ॥

सर्वार्थतैकाग्रतयोः क्शयोदयौ चित्तस्य समाधिपरिणामः ॥ 11 ॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ 12 ॥
एतेन भूतेन्द्रियेश्हु धर्मलक्शणावस्थापरिणामा व्याख्याताः ॥ 13 ॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ 14 ॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ 15 ॥

परिणामत्रयसंयमाद.ह अतीतानागतघ्य़ानम.ह ॥ 16 ॥
शब्दार्थप्रत्ययानाम.ह इतरेतराध्यासात.ह संकरः. तत्प्रविभागसंयमात.ह सर्वभूतरुतघ्य़ानम.ह ॥ 17 ॥
संस्कारसाक्शत्करणात.ह पूर्वजातिघ्य़ानम.ह ॥ 18 ॥
प्रत्ययस्य परचित्तघ्य़ानम.ह ॥ 19 ॥
न च तत.ह सालम्बनं, तस्याविश्हयीभूतत्वात.ह ॥ 20 ॥

कायरूपसंयमात.ह तद्ग्राह्यशक्तिस्तम्भे चक्शुःप्रकाशासंप्रयोगे.अन्तर्धानम.ह ॥ 21 ॥
एतेन शब्दाद्यन्तर्धानमुक्तम.ह सोपक्रमं निरुपक्रमं च कर्म. तत्संयमाद.ह अपरान्तघ्य़ानम, अरिश्ह्टेभ्यो वा ॥ 22 ॥
मैत्र्यादिश्हु बलानि ॥ 23 ॥
बलेश्हु हस्तिबलादीनि ॥ 24 ॥
प्रवृत्त्यालोकन्यासात.ह सूक्श्मव्यवहितविप्रकृश्ह्टघ्य़ानम.ह ॥ 25 ॥

भुवनघ्य़ानं सूर्ये संयमात.ह ॥ 26 ॥
चन्द्रे ताराव्यूहघ्य़ानम.ह ॥ 27 ॥
ध्रुवे तद्गतिघ्य़ानम.ह ॥ 28 ॥
नाभिचक्रे कायव्यूहघ्य़ानम.ह ॥ 29 ॥
कण्ठकूपे क्शुत्पिपासानिवृत्तिः ॥ 30 ॥

कूर्मनाड्यां स्थैर्यम.ह ॥ 31 ॥
मूर्धज्योतिश्हि सिद्धदर्शनम.ह ॥ 32 ॥
प्रातिभाद.ह वा सर्वम.ह ॥ 33 ॥
हृदये चित्तसंवित.ह ॥ 34 ॥
सत्त्वपुरुश्हयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेश्हो भोगः परार्थत्वात.ह स्वार्थसंयमात.ह पुरुश्हघ्य़ानम.ह ॥ 35 ॥

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ 36 ॥
ते समाधाव उपसर्गा. व्युत्थाने सिद्धयः ॥ 37 ॥
बन्धकारणशैथिल्यात.ह प्रचारसंवेदनाच च चित्तस्य परशरीरावेशः ॥ 38 ॥
उदानजयाज्जलपङ्ककण्टकादिश्ह्वसङ्ग उत्क्रान्तिश्च ॥ 39 ॥
समानजयात.ह प्रज्वलनम.ह ॥ 40 ॥

श्रोत्राकाशयोः संबन्धसंयमाद.ह दिव्यं श्रोत्रम.ह ॥ 41 ॥
कायाकाशयोः संबन्धसंयमाल लघुतूलसमापत्तेश्चाकाशगमनम.ह ॥ 42 ॥
बहिरकल्पिता वृत्तिर्महाविदेहा. ततः प्रकाशावरणक्शयः ॥ 43 ॥
स्थूलस्वरूपसूक्श्मान्वयार्थवत्त्वसंयमाद.ह्भूतजयः ॥ 44 ॥
ततो.अणिमादिप्रादुर्भावः कायसंपत.ह तद्धर्मानभिघातश्च ॥ 45 ॥

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत.ह ॥ 46 ॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद.ह इन्द्रियजयः ॥ 47 ॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ 48 ॥
सत्त्वपुरुश्हान्यताख्यातिमात्रस्य सर्वभावाधिश्ह्ठातृत्वं सर्वघ्य़ातृत्वं च ॥ 49 ॥
तद्वैराग्यादपि दोश्हबीजक्शये कैवल्यम.ह ॥ 50 ॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनः अनिश्ह्टप्रसङ्गात.ह ॥ 51 ॥
क्शणतत्क्रमयोः संयमादविवेकजं घ्य़ानम.ह ॥ 52 ॥
जातिलक्शणदेशैरन्यता.अनवच्च्हेदात.ह तुल्ययोस्ततः प्रतिपत्तिः ॥ 53 ॥
तारकं सर्वविश्हयं सर्वथाविश्हयम.ह अक्रमं चेति विवेकजं घ्य़ानम.ह ॥ 54 ॥
सत्त्वपुरुश्हयोः शुद्धिसाम्ये कैवल्यम.ह इति ॥ 55 ॥
इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः

॥ चतुर्थः कैवल्यपादः


जन्मौश्हधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ 1 ॥
जात्यन्तरपरिणामः प्रकृत्यापूरात.ह ॥ 2 ॥
निमित्तम.ह अप्रयोजकं प्रकृतीनां. वरणभेदस्तु ततः क्शेत्रिकवत.ह ॥ 3 ॥
निर्माणचित्तान्यस्मितामात्रात.ह ॥ 4 ॥
प्रवृत्तिभेदे प्रयोजकं चित्तम.ह एकम.ह अनेकेश्हाम.ह ॥ 5 ॥

तत्र ध्यानजम.ह अनाशयम.ह ॥ 6 ॥
कर्माशुक्लाकृश्ह्णं योगिनः त्रिविधम.ह इतरेश्हाम.ह ॥ 7 ॥
ततस्तद्विपाकानुगुणानाम.ह एवाभिव्यक्तिर्वासनानाम.ह ॥ 8 ॥
जातिदेशकालव्यवहितानाम.ह अप्यानन्तर्यं, स्मृतिसंस्कारयोः एकरूपत्वात.ह ॥ 9 ॥
तासाम.ह अनादित्वं चाशिश्हो नित्यत्वात.ह ॥ 10 ॥

हेतुफलाश्रयालम्बनैः संगृहीतत्वाद.ह एश्हाम.ह अभावे तदभावः ॥ 11 ॥
अतीतानागतं स्वरूपतो.अस्त्यध्वभेदाद.ह धर्माणाम.ह ॥ 12 ॥
ते व्यक्तसूक्श्मा गुणात्मानः ॥ 13 ॥
परिणामैकत्वाद.ह वस्तुतत्त्वम.ह ॥ 14 ॥
वस्तुसाम्ये चित्तभेदात.ह तयोर्विभक्तः पन्थाः ॥ 15 ॥

न चैकचित्ततन्त्रं वस्तु तद.ह अप्रमाणकं तदा किं स्यात.ह ॥ 16 ॥
तदुपरागापेक्शत्वात.ह चित्तस्य वस्तु घ्य़ाताघ्य़ातम.ह ॥ 17 ॥
सदा घ्य़ाताश्चित्तवृत्तयस्तत्प्रभोः पुरुश्हस्यापरिणामित्वात.ह ॥ 18 ॥
न तत.ह स्वाभासंदृश्यत्वात.ह ॥ 19 ॥
एकसमये चोभयानवधारणम.ह ॥ 20 ॥

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ 21 ॥
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम.ह ॥ 22 ॥
द्रश्ह्टृदृश्योपरक्तं चित्तं सर्वार्थम.ह ॥ 23 ॥
तदसंख्येयवासनाचित्रम.ह अपि परार्थं संहत्यकारित्वात.ह ॥ 24 ॥
विशेश्हदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ 25 ॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम.ह ॥ 26 ॥
तच्च्हिद्रेश्हु प्रत्ययान्तराणि संस्कारेभ्यः ॥ 27 ॥
हानम.ह एश्हां क्लेशवदुक्तम.ह ॥ 28 ॥
प्रसंख्याने.अप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः ॥ 29 ॥
ततः क्लेशकर्मनिवृत्तिः ॥ 30 ॥

तदा सर्वावरणमलापेतस्य घ्य़ानस्या.अनन्त्याज्घ्य़ेयम.ह अल्पम.ह ॥ 31 ॥
ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम.ह ॥ 32 ॥
क्शणप्रतियोगी परिणामापरान्तनि{ग्रा}.र्ह्यः क्रमः ॥ 33 ॥
पुरुश्हार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूपप्रतिश्ह्ठा वा चितिशक्तिरेति ॥ 34 ॥
इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः . ॥
इति पातञ्जलयोगसूत्राणि ॥

– Chant Stotra in Other Languages –

Patanjali Yogasutra in Marathi – English

See Also  Rudram Namakam In Sanskrit