Prahlada Krutha Narasimha Stotram In English

॥ Prahlada Krutha Narasimha Stotram English Lyrics ॥

॥ śrī nr̥siṁha stutiḥ (prahlada kr̥tam) ॥
[** adhika ślōkaḥ –
narada uvaca –
ēvaṁ suradayassarvē brahmarudrapurassaraḥ ।
nōpaitumaśakanmanyusaṁrambhaṁ sudurasadam ॥

saksacchrīḥ prēsitadēvairdr̥stva tanmahadadbhutam ।
adr̥sta śrutapūrvatvatsanōpēyayaśaṅkita ॥

prahladaṁ prēsayamasa brahma:’vasthitamantikē ।
tatapraśamayōpēhi svapitrēkupitaṁ prabhum ॥

tathēti śanakai rajanmahabhagavatō:’rbhakaḥ ।
upētya bhuvikayēna nanama vidhr̥tañjaliḥ ॥

svapadamūlē patitaṁ tamarbhakaṁ
vilōkya dēvaḥ kr̥paya pariplutaḥ ।
utthapya tacchīrsyanyadadhatkarambujaṁ
kalahivitrastadhiyaṁ kr̥tabhayam ॥

satatkarasparśadhutakhilaśubha-
ssapadyabhivyaktaparatmadarśanaḥ ।
tatpadapadmaṁ hr̥dinirvr̥tōdadhau
hr̥syattanuḥ klinna hr̥daśrulōcanaḥ ॥

astausīddharimēkagramanasasusamahitaḥ ।
prēmagadgadaya vacatannyastahr̥dayēksanaḥ ॥
**]

prahlada uvaca –
brahmadayassuragana munayō:’tha siddha-
ssattvaikatanamatayō vacasaṁ pravahaiḥ ।
naradhanaṁ puruganairadhunapi pūrnaḥ
kiṁ tōstumarhati sa mē harirugratējaḥ ॥ 1 ॥

manyē dhanabhijanarūpatapaśśrutauja-
stējaḥ prabhavabalapaurusabuddhiyōgaḥ ।
naradhanaya hi bhavanti parasya puṁsō
bhaktya tutōsa bhagavangajayūthapaya ॥ 2 ॥

vipraddvisadgunayutadaravindanabha-
padaravindavimukhacchvapacaṁ varistham ।
manyē tadarpitamanōvacanēhitartha
pranaḥ punati sa kulaṁ sa tu bhūrimanaḥ ॥ 3 ॥

naivatmanaḥ prabhurayaṁ nijalabhapūrnō
manaṁ janadavidusaḥ karunō vr̥nītē ।
yadyajjanō bhagavatē vidadhīta manaṁ
tattvatmanē pratimukhasya yatha mukhaśrīḥ ॥ 4 ॥

tasmadahaṁ vigataviklaba īśvarasya
sarvatmanamapi gr̥nami yatha manīsam ।
nīcō:’jaya gunavisargamanupravistaḥ
pūyēta yēna hi pumananuvarnitēna ॥ 5 ॥

sarvē hyamī vidhikarastava sattvadhamnō
brahmadayō vayamivēśa na cōdvijantaḥ ।
ksēmaya bhūtaya utatmasukhaya casya
vikrīditaṁ bhagavatō ruciravataraiḥ ॥ 6 ॥

tadyaccha manyumasuraśca hatastvaya:’dya
mōdēta sadhurapi vr̥ścikasarpahatya ।
lōkaśca nirvr̥timitaḥ pratiyantu sarvē
rūpaṁ nr̥siṁha vibhayaya janassmaranti ॥ 7 ॥

nahaṁ bibhēmyajita tē:’tibhayanakasya-
jihvarkanētrabhrukutīrabhasōgradaṁstrat ।
antrasrajaḥ ksatajakēsaraśaṁkukarna
nirhradabhītadigibhadaribhinnakhagrat ॥ 8 ॥

trastō:’smyahaṁ kr̥panavatsala dussahōgra-
saṁsaracakrakadanadgrasataṁ pranītaḥ ।
baddhassvakarmabhiruśattama tē:’ṅghrimūlaṁ
prītō:’pavargaśaranaṁ hvayasē kada nu ॥ 9 ॥

yasmatpriyapriyaviyōgasayōgajanma
śōkagnina sakalayōnisu dahyamanaḥ ।
duḥkhausadhaṁ tadapi duḥkhamataddhiya:’haṁ
bhūmanbhramami diśa mē tava dasyayōgam ॥ 10 ॥

See Also  Sri Mattapalli Nrisimha Mangalashtakam In English

sō:’haṁ priyasya suhr̥daḥ paradēvataya
līlakathastava nr̥siṁha viriñcigītaḥ ।
añjastitarmyanugr̥nangunaviprayuktō
durgani tē padayugalayahaṁsasaṁgaḥ ॥ 11 ॥

balasya nēha śaranaṁ pitarau nr̥siṁha
nartasya cagadamudanvati majjatō nauḥ ।
taptasya tatpratividhirya ihañjasēsta-
stavatprabhō tanubhr̥taṁ tvadupēksitanam ॥ 12 ॥

yasminyatō yarhi yēna ca yasya yasma-
dasmai yatha:’yamuta yastvaparaḥ parō va ।
bhavaḥ karōti vikarōti pr̥thaksvabhava-
ssañcōditastadakhilaṁ bhavatassvarūpam ॥ 13 ॥

maya manussr̥jati karmamayaṁ balīyaḥ
kalēna cōditagunanumatēna puṁsaḥ ।
chandōmayaṁ yadajaya:’rpitasōdaśaraṁ
saṁsaracakramaja kō:’titarēttvadanyaḥ ॥ 14 ॥

sa tvaṁ hi nityavijitatmagunassvadhamna
kalō vaśīkr̥tavisr̥jya visargaśaktiḥ ।
cakrē visr̥stamajayēśvara sōdaśarē
nispīdyamanamapakarsa vibhō prapannam ॥ 15 ॥

dr̥sta maya divi vibhō:’khiladhisnyapana-
mayuśśriyō vibhava icchatiyanjanō:’yam ।
yē:’smatpituḥ kupitahasavijr̥mbhitabhrū-
visphūrjitēna lulitassa tu tē nirastaḥ ॥ 16 ॥

tasmadamūstanubhr̥tamahamaśisō:’jña
ayuśśriyaṁ vibhavamaindriya maviriñcat ।
nēcchami tē vilulitanuruvikramēna
kalatmanōpanaya maṁ nijabhr̥tyaparśvam ॥ 17 ॥

kutraśisaśśrutisukha mr̥gatr̥snarūpaḥ
kvēdaṁ kaḷēbaramaśēsarujaṁ virōhaḥ ।
nirvidyatē na tu janō yadapīti vidvan
kamanalaṁ madhulavaiśśamayan durapaiḥ ॥ 18 ॥

kvahaṁ rajaḥprabhava īśa tamō:’dhikē:’smin
jatassurētarakulē kva tavanukampa ।
na brahmanō na tu bhavasya na vai ramaya
yanmē:’rpitaśśirasi padmakaraḥ prasadaḥ ॥ 19 ॥

naisa paravaramatirbhavatō nanusya-
jjantōryatha:’:’tmasuhr̥dō jagatastatha:’pi ।
saṁsēvaya suratarōriva tē prasada-
ssēvanurūpamudayō na paravaratvam ॥ 20 ॥

ēvaṁ janaṁ nipatitaṁ prabhavahikūpē
kamabhikamamanu yaḥ prapatanprasaṅgat ।
kr̥tva:’:’tmasatsurarsina bhagavan gr̥hīta-
ssōhaṁ kathaṁ nu visr̥jē tava bhr̥tyasēvam ॥ 21 ॥

matpranaraksanamananta piturvadhaṁ ca
manyē svabhr̥tyar̥sivakyamr̥taṁ vidhatum ।
khadgaṁ pragr̥hya yadavōcadasadvidhitsu-
stvamīśvarō madaparō:’vatu kaṁ harami ॥ 22 ॥

See Also  1000 Names Of Vishnu – Sahasranama Stotram In English

ēkastvamēva jagadētadamusya yattva-
madyantayōḥ pr̥thagavasyasi madhyataśca ।
sr̥stva gunavyatikaraṁ nijamayayēdaṁ
nanēva tairavasitastadanupravistaḥ ॥ 23 ॥

tvaṁ va idaṁ sadasadīśa bhavaṁstatō:’nyō
maya yadatmaparabuddhiriyaṁ hyapartha ।
yadyasya janma nidhanaṁ sthitirīksanaṁ ca
tadvai tadēva vasukalavadustitarvōḥ ॥ 24 ॥

nyasyēdamatmani jagadvilayambumadhyē
śēsēsvatō nijasukhanubhavō nirīhaḥ ।
yōgēna mīlitadr̥gatmanivītanidra-
sturyē sthatō na tu tamō na gunaṁśca yuṅksē ॥ 25 ॥

tasyaiva tē vapuridaṁ nijakalaśaktya
sañcōditaprakr̥tidharmina atmagūdham ।
ambhasyanantaśayanadviramatsamadhē-
rnabhērabhūtsvakanikadvatavanmahabjam ॥ 26 ॥

tatsambhavaḥ kaviratō:’nyadapaśyamana-
stvaṁ bījamatmani tataṁ svabahirvicintya ।
navindadabdaśatamapsu nimajjamanō
jatēṅkurē kathamahōmupalabhēta bījam ॥ 27 ॥

sa tvatmayōnirativismita aśritō:’bjaṁ
kalēna tīvratapasa pariśuddhabhavaḥ ।
tvamatmanīśa bhuvi gandhamivatisūksmaṁ
bhūtēndriyaśayamayaṁ vitataṁ dadarśa ॥ 28 ॥

ēvaṁ sahasravadanaṅghriśiraḥ karōru-
nasasyakarnanayanabharanayudhadhyam ।
mayamayaṁ sadupalaksitasannavēśaṁ
dr̥stva mahapurusamapa mudaṁ viriñcaḥ ॥ 29 ॥

tasmai bhavanhayaśirastanutaṁ ca bibhra-
dvēdadruhavatibalau madhukaitabhakhyau ।
hatva:’:’nayacchrutiganaṁstu rajastamaśca
sattvaṁ tava priyatamaṁ tanumamananti ॥ 30 ॥

itthaṁ nr̥tiryagr̥sidēvajhasavatarai-
rlōkan vibhavayasi haṁsi jagatpratīpan ।
dharmaṁ mahapurusa pasi yuganuvr̥ttaṁ
channaḥ kalau yadabhavastriyugōsi sa tvam ॥ 31 ॥

naitanmanastava kathasu vikunthanatha
samprīyatē duritadustamasadhu tīvram ।
kamaturaṁ harsaśōkabhayēsanartaṁ
tasminkathaṁ tava gatiṁ pramr̥śami līnaḥ ॥ 32 ॥

jihvaikatō:’cyuta vikarsati mavitr̥pta
śiśnō:’nyatastvagudaraṁ śravanaṁ kutaścit ।
ghranō:’nyataścapaladr̥kkva ca karmaśakti-
rbahvyassapatnya iva gēhapatiṁ lunanti ॥ 33 ॥

ēvaṁ svakarmapatitaṁ bhavavaitaranya-
manyōnyajanmamaranaśanabhītabhītam ।
paśyanjanaṁ svaparavigrahavairamaitraṁ
hantēti paracara pipr̥hi mūdhamadya ॥ 34 ॥

kō nvatra tē:’khilagurō bhagavanprayasa
uttaranē:’sya bhavasambhavalōpahētōḥ ।
mūdhēsu vai mahadanugraha artabandhō
kiṁ tēna tē priyajanananusēvataṁ naḥ ॥ 35 ॥

naivōdvijē parama hē bhavavaitaranya-
stvadvīryagayanamahamr̥tamagnacittaḥ ।
śōcē tatō vimukhacētasa indriyartha-
mayasukhaya bharamudvahatō vimūdhan ॥ 36 ॥

See Also  Sri Dakshinamurthy Stotram 4 In English

prayēna dēva munayastvavimuktikama
maunaṁ caranti vijanē paramarthanisthaḥ ।
nainanvihaya kr̥pananvimumuksa ēkō
nanyaṁ tvadanyaśaranaṁ bhramatō:’nupaśyē ॥ 37 ॥

yanmaithunadi gr̥hamēdhisukhaṁ hi tucchaṁ
kandūyanēna karayōriva duḥkhaduḥkham ।
tr̥pyanti nēha kr̥pana bahuduḥkhabhajaḥ
kandūtivanmanasijaṁ visahēta dhīraḥ ॥ 38 ॥

maunavrataśrutatapō:’dhyayana svadharma-
vyakhyarahōjapasamadhaya apavargyaḥ ।
prayaḥ paraṁ purusa tē tvajitēndriyanaṁ
varta bhavantyuta na va:’tra tu dambhikanam ॥ 39 ॥

rūpē imē sadasatī tava vēdadr̥stē
bījaṅkuraviva na canyadarūpakasya ।
yuktassamaksamubhayatra vicaksatē tvaṁ
yōgēna vahnimiva darusu nanyatassyat ॥ 40 ॥

tvaṁ vayuragniravanirviyadambuyatraḥ
pranēndriyani hr̥dayaṁ cidanugrahaśca ।
sarvaṁ tvamēva sagunō vigunaśca bhūma-
nnanyattvadastyapi manōvacasa niruktam ॥ 41 ॥

naitē gunanuguninō mahadadayō yē
sarvē manaḥprabhr̥tayassahadēvamartyaḥ ।
adyantavanta urugaya vidanti hi tva-
mēvaṁ vimr̥śya munayō viramanti śabdat ॥ 42 ॥

tattēmahattama namasstutikarmapūjaḥ
karma smr̥tiścaranayōśśravanaṁ kathayam ।
saṁsēvaya tvayi vinēti sadaṅgaya kiṁ
bhaktiṁ janaḥ paramahaṁsagatau labhēta ॥ 43 ॥

[** adhika ślōkaḥ –
narada uvaca –
ētavadvarnitagunō bhaktya bhaktēna nirgunaḥ ।
prahladaṁ pranataṁ prītō yatamanyurabhasata ॥

śrībhagavanuvaca –
prahlada bhadra bhadraṁ tē prītō:’haṁ tē:’surōttama ।
varaṁ vr̥nīsvabhimataṁ kamapūrō:’smyahaṁ nr̥nam ॥

mamaprīnata ayusman darśanaṁ durlabhaṁ hi mē ।
dr̥stva maṁ na punarjanturatmanaṁ taptumarhati ॥

prīnanti hyatha maṁ dhīrassarvabhavēna sadhavaḥ ।
śrēyaskama mahabhagassarvasamaśisaṁ patim ॥

śrī narada uvaca –
ēvaṁ pralōbhyamanō:’pi varairlōkapralōbhanaiḥ ।
ēkantitvadbhagavati naicchattanasurōttamaḥ ॥

**]

iti prahladakr̥ta śrīnr̥siṁhastutiḥ ।

– Chant Stotra in Other Languages –

Prahlada Krutha Narasimha Stotram in English – SanskritKannadaTeluguTamil