Shri Skanda Stotram (Mahabharatam) In English

॥ Shri Skanda Lahari English Lyrics ॥

॥ śrī skanda stōtram (mahābhāratē) ॥
mārkaṇḍēya uvāca ।
āgnēyaścaiva skandaśca dīptakīrtiranāmayaḥ ।
mayūrakēturdharmātmā bhūtēśō mahiṣārdanaḥ ॥ 1 ॥

kāmajitkāmadaḥ kāntaḥ satyavāgbhuvanēśvaraḥ ।
śiśuḥ śīghraḥ śuciścaṇḍō dīptavarṇaḥ śubhānanaḥ ॥ 2 ॥

amōghastvanaghō raudraḥ priyaścandrānanastathā ।
dīptaśaktiḥ praśāntātmā bhadrakukkuṭamōhanaḥ ॥ 3 ॥

ṣaṣṭhīpriyaśca dharmātmā pavitrō mātr̥vatsalaḥ ।
kanyābhartā vibhaktaśca svāhēyō rēvatīsutaḥ ॥ 4 ॥

prabhurnētā viśākhaśca naigamēyaḥ suduścaraḥ ।
suvratō lalitaścaiva bālakrīḍanakapriyaḥ ॥ 5 ॥

khacārī brahmacārī ca śūraḥ śaravaṇōdbhavaḥ ।
viśvāmitrapriyaścaiva dēvasēnāpriyastathā ।
vāsudēvapriyaścaiva priyaḥ priyakr̥dēva tu ॥ 6 ॥

nāmānyētāni divyāni kārtikēyasya yaḥ paṭhēt ।
svargaṁ kīrtiṁ dhanaṁ caiva sa labhēnnātra saṁśayaḥ ॥ 7 ॥

stōṣyāmi dēvairr̥ṣibhiśca juṣṭaṁ
śaktyā guhaṁ nāmabhirapramēyam ।
ṣaḍānanaṁ śaktidharaṁ suvīraṁ
nibōdha caitāni kurupravīra ॥ 8 ॥

brahmaṇyō vai brahmajō brahmavicca
brahmēśayō brahmavatāṁ variṣṭhaḥ ।
brahmapriyō brāhmaṇasarvamantrī tvaṁ
brahmaṇāṁ brāhmaṇānāṁ ca nētā ॥ 9 ॥

svāhā svadhā tvaṁ paramaṁ pavitraṁ
mantrastutastvaṁ prathitaḥ ṣaḍarciḥ ।
saṁvatsarastvamr̥tavaśca ṣaḍvai
māsārdhamāsāśca dinaṁ diśaśca ॥ 10 ॥

tvaṁ puṣkarākṣastvaravindavaktraḥ
sahasracakṣō:’si sahasrabāhuḥ ।
tvaṁ lōkapālaḥ paramaṁ haviśca
tvaṁ bhāvanaḥ sarvasurāsurāṇām ॥ 11 ॥

See Also  Sri Krishnashtakam 2 In English

tvamēva sēnādhipatiḥ pracaṇḍaḥ
prabhurvibhuścāpyatha śakrajētā ।
sahasrabhūstvaṁ dharaṇī tvamēva
sahasratuṣṭiśca sahasrabhukca ॥ 12 ॥

sahasraśīrṣastvamanantarūpaḥ
sahasrapāttvaṁ daśaśaktidhārī ।
gaṅgāsutastvaṁ svamatēna dēva
svāhāmahīkr̥ttikānāṁ tathaiva ॥ 13 ॥

tvaṁ krīḍasē ṣaṇmukha kukkuṭēna
yathēṣṭanānāvidhakāmarūpī ।
dīkṣā:’si sōmō marutaḥ sadaiva
dharmō:’si vāyuracalēndra indraḥ ॥ 14 ॥

sanātanānāmapi śāśvatastvaṁ
prabhuḥ prabhūṇāmapi cōgradhanvā ।
r̥tasya kartā ditijāntakastvaṁ
jētā ripūṇāṁ pravaraḥ surāṇām ॥ 15 ॥

sūkṣmaṁ tapastatparamaṁ tvamēva
parāvarajñō:’si parāvarastvam ।
dharmasya kāmasya parasya caiva
tvattējasā kr̥tsnamidaṁ mahātman ॥ 16 ॥

vyāptaṁ jagatsarvasurapravīra
śaktyā mayā saṁstuta lōkanātha ।
namō:’stu tē dvādaśanētrabāhō
ataḥ paraṁ vēdmi gatiṁ na tē:’ham ॥ 17 ॥

skandasya ya idaṁ vipraḥ paṭhējjanma samāhitaḥ ।
śrāvayēdbrāhmaṇēbhyō yaḥ śr̥ṇuyādvā dvijēritam ॥ 18 ॥

dhanamāyuryaśō dīptaṁ putrān śatrujayaṁ tathā ।
sa puṣṭituṣṭī samprāpya skandasālōkyamāpnuyāt ॥ 19 ॥

iti śrīmanmahābhāratē araṇyaparvaṇi trayastriṁśadadhikadviśatatamō:’dhyāyē skanda stōtram ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Skanda Stotram (Mahabharatam) Lyrics in Sanskrit » Kannada » Telugu » Tamil

See Also  Skanda Lahari In Kannada