Purusha Suktam In English

॥ Purusha Suktam in English


om taccam yoravr’nīmahe – gatum yanñaya’ – gatum yanñapa’taye – daivī” svastira’stu naḥ – svastirmanu’sebhyaḥ – ūrdhvam ji’gatu bhesajam – śam no’ astu dvipade” – śam catu’spade ।

om śantiḥ śantiḥ śanti’ḥ ॥

sahasra’śīrsa puru’saḥ – sahasraksaḥ sahasra’pat ।
sa bhūmi’m viśvato’ vrtva – atya’tisthaddaśanguḷam ॥

puru’sa evedagm sarvam” – yadbhūtam yacca bhavyam” ।
utamr’tatva syeśa’naḥ – yadanne’natiroha’ti ॥

etava’nasya mahima – ato jyayag’-śca pūru’saḥ ।
pado”‌உsya viśva’ bhūtani’ – tripada’syamrta’m divi ॥

tripadūrdhva udaitpuru’saḥ – pado”‌உsyeha‌உ‌உbha’vatpuna’ḥ ।
tato visvan-vya’kramat – saśananaśane abhi ॥

tasma”dvirada’jayata – virajo adhi pūru’saḥ ।
sa jato atya’ricyata – paścad-bhūmimatho’ puraḥ ॥

yatpuru’sena havisa” – deva yanñamata’nvata ।
vasanto a’syasīdajyam” – grīsma idhmaśśaradhdhaviḥ ॥

saptasya’san-paridhaya’ḥ – triḥ sapta samidha’ḥ krtaḥ ।
deva yadyanñam ta’nvanaḥ – aba’dhnan-puru’sam paśum ॥

tam yanñam barhisi prauksan’ – puru’sam jatama’grataḥ ।
tena’ deva aya’janta – sadhya rsa’yaśca ye ॥

tasma”dyanñat-sa’rvahuta’ḥ – sambhr’tam prsadajyam ।
paśūg-stag-śca’kre vayavyan’ – aranyan-gramyaśca ye ॥

tasma”dyanñatsa’rvahuta’ḥ – rcaḥ sama’ni janñire ।
chandag’msi janñire tasma”t – yajustasma’dajayata ॥

tasmadaśva’ ajayanta – ye ke co’bhayada’taḥ ।
gavo’ ha janñire tasma”t – tasma”jjata a’javaya’ḥ ॥

yatpuru’sam vya’dadhuḥ – katitha vya’kalpayan ।
mukham kima’sya kau bahū – kavūrū pada’vucyete ॥

brahmano”‌உsya mukha’masīt – bahū ra’janya’ḥ krtaḥ ।
ūrū tada’sya yadvaiśya’ḥ – padbhyagm śūdro a’jayataḥ ॥

candrama mana’so jataḥ – caksoḥ sūryo’ ajayata ।
mukhadindra’ścagniśca’ – pranadvayura’jayata ॥

nabhya’ asīdantari’ksam – śīrsno dyauḥ sama’vartata ।
padbhyam bhūmirdiśaḥ śrotra”t – tatha’ lokagm aka’lpayan ॥

vedahame’tam puru’sam mahantam” – adityava’rnam tama’sastu pare ।
sarva’ni rūpani’ vicitya dhīra’ḥ – nama’ni krtva‌உbhivadan, yada‌உ‌உste” ॥

dhata purastadyamu’dajahara’ – śakraḥ pravidvan-pradiśaścata’sraḥ ।
tamevam vidvanamrta’ iha bha’vati – nanyaḥ pantha aya’naya vidyate ॥

yanñena’ yanñama’yajanta devaḥ – tani dharma’ni prathamanya’san ।
te ha naka’m mahimana’ḥ sacante – yatra pūrve’ sadhyassanti’ devaḥ ॥

adbhyaḥ sambhū’taḥ prthivyai rasa”cca – viśvaka’rmanaḥ sama’vartatadhi’ ।
tasya tvasta’ vidadha’drūpame’ti – tatpuru’sasya viśvamaja’namagre” ॥

vedahametam puru’sam mahantam” – adityava’rnam tama’saḥ para’stat ।
tamevam vidvanamrta’ iha bha’vati – nanyaḥ pantha’ vidyate‌உya’naya ॥

prajapa’tiścarati garbhe’ antaḥ – ajaya’mano bahudha vija’yate ।
tasya dhīraḥ pari’jananti yonim” – marī’cīnam padamicchanti vedhasa’ḥ ॥

yo devebhya ata’pati – yo devana”m purohi’taḥ ।
pūrvo yo devebhyo’ jataḥ – namo’ rucaya brahma’ye ॥

ruca’m brahmam janaya’ntaḥ – deva agre tada’bruvan ।
yastvaivam bra”hmano vidyat – tasya deva asan vaśe” ॥

hrīśca’ te laksmīśca patnyau” – ahoratre parśve ।
naksa’trani rūpam – aśvinau vyattam” ।
istam ma’nisana – amum ma’nisana – sarva’m manisana ॥

taccam yoravr’nīmahe – gatum yanñaya’ – gatum yanñapa’taye – daivī” svastira’stu naḥ – svastirmanu’sebhyaḥ – ūrdhvam ji’gatu bhesajam – śam no’ astu dvipade” – śam catu’spade ।

om śantiḥ śantiḥ śanti’ḥ ॥

॥ – Chant Stotras in other Languages –


Purusha Suktam in Sanskrit – English – KannadaTeluguTamilBengaliMalayalam

See Also  Sree Durga Sahasranama Stotram In Sanskrit And English