Sanskrit Glossary Of Words From Bhagavadgita In Sanskrit

॥ Sanskrit Glossary of Words from Bhagavadgeeta Sanskrit Lyrics ॥

॥ भगवद्गीता शब्दार्थसूची ॥
The following list of words from Bhagavadgita is arranged sequentially as
देवनागरी (Transliteration) = meaning.

%
ॐ (OM) = indication of the Supreme
ॐ (OM) = the combination of letters om (omkara)
ॐ (OM) = beginning with om
ॐकार (OMkAra) = the syllable om
अंश (a.nsha) = a part
अंशः (a.nshaH) = fragmental particle
अंशुमान् (a.nshumAn) = radiant
अंशेन (a.nshena) = part
अकर्तारं (akartAraM) = as the nondoer
अकर्तारं (akartAraM) = the nondoer
अकर्म (akarma) = inaction
अकर्मकृत् (akarmakR^it) = without doing something
अकर्मणः (akarmaNaH) = without work.
अकर्मणः (akarmaNaH) = of inaction
अकर्मणः (akarmaNaH) = than no work
अकर्मणि (akarmaNi) = in inaction
अकर्मणि (akarmaNi) = in not doing prescribed duties.
अकल्मषं (akalmaShaM) = freed from all past sinful reactions.
अकारः (akAraH) = the first letter
अकार्य (akArya) = and forbidden activities
अकार्यं (akAryaM) = what ought not to be done
अकार्ये (akArye) = and what ought not to be done
अकीर्ति (akIrti) = infamy
अकीर्तिं (akIrtiM) = infamy
अकीर्तिः (akIrtiH) = ill fame
अकुर्वत (akurvata) = did they do
अकुशलं (akushalaM) = inauspicious
अकृतबुद्धित्वात् (akR^itabuddhitvAt) = due to unintelligence
अकृतात्मानः (akR^itAtmAnaH) = those without self-realization
अकृतेन (akR^itena) = without discharge of duty
अकृत्स्नविदाः (akR^itsnavidAH) = persons with a poor
fund of knowledge
अक्रियाः (akriyAH) = without duty.
अक्रोधः (akrodhaH) = freedom from anger
अक्लेद्यः (akledyaH) = insoluble
अखिलं (akhilaM) = in totality
अखिलं (akhilaM) = entirely.
अखिलं (akhilaM) = entirely
अगत (agata) = not past
अग्नि (agni) = by the fire
अग्निः (agniH) = fire
अग्निषु (agniShu) = in the fires
अग्नौ (agnau) = in the fire of consummation
अग्नौ (agnau) = in the fire of
अग्नौ (agnau) = in the fire
अग्नौ (agnau) = in fire
अग्रं (agraM) = at the tip
अग्रे (agre) = in the beginning
अघं (aghaM) = grievous sins
अघायुः (aghAyuH) = whose life is full of sins
अङ्गानि (aN^gAni) = limbs
अचरं (acharaM) = and not moving
अचरं (acharaM) = not moving
अचरस्य (acharasya) = and nonmoving
अचलं (achalaM) = immovable
अचलं (achalaM) = unmoving
अचलं (achalaM) = steady
अचलः (achalaH) = immovable
अचलप्रतिष्ठं (achalapratiShThaM) = steadily situated
अचला (achalA) = unflinching
अचलेन (achalena) = without its being deviated
अचापलं (achApalaM) = determination
अचिन्त्य (achintya) = inconceivable
अचिन्त्यं (achintyaM) = inconceivable
अचिन्त्यः (achintyaH) = inconceivable
अचिरेण (achireNa) = very soon
अचेतसः (achetasaH) = without KRiShNa consciousness.
अचेतसः (achetasaH) = having a misled mentality
अचेतसः (achetasaH) = having undeveloped minds.
अच्छेद्यः (achChedyaH) = unbreakable
अच्युत (achyuta) = O infallible one
अच्युत (achyuta) = O infallible KRiShNa
अजं (ajaM) = unborn
अजः (ajaH) = unborn
अजस्रं (ajasraM) = forever
अजानता (ajAnatA) = without knowing
अजानन्तः (ajAnantaH) = without knowing
अजानन्तः (ajAnantaH) = without spiritual knowledge
अजानन्तः (ajAnantaH) = not knowing
अणीयांसं (aNIyA.nsaM) = smaller
अणोः (aNoH) = than the atom
अत ऊर्ध्वं (ata UrdhvaM) = thereafter
अतः परं (ataH paraM) = hereafter.
अतः (ataH) = therefore
अतः (ataH) = from this
अतत्त्वार्थवत् (atattvArthavat) = without knowledge of reality
अतन्द्रितः (atandritaH) = with great care
अतपस्काय (atapaskAya) = to one who is not austere
अति मानिता (ati mAnitA) = expectation of honor
अति (ati) = greatly
अति (ati) = too much
अति (ati) = too
अतितरन्ति (atitaranti) = transcend
अतिरिच्यते (atirichyate) = becomes more.
अतिवर्तते (ativartate) = transcends.
अतीतः (atItaH) = transcendental
अतीतः (atItaH) = surpassed
अतीतः (atItaH) = having transcended
अतीत्य (atItya) = transcending
अतीन्द्रियं (atIndriyaM) = transcendental
अतीव (atIva) = very, very
अत्यन्तं (atyantaM) = the highest
अत्यर्थं (atyarthaM) = highly
अत्यागिनां (atyAginAM) = for those who are not renounced
अत्युष्ण (atyuShNa) = very hot
अत्येति (atyeti) = surpasses
अत्र (atra) = in this matter
अत्र (atra) = in this
अत्र (atra) = here
अथ (atha) = also
अथ (atha) = if, therefore
अथ (atha) = if, however
अथ (atha) = even though
अथ (atha) = then
अथ (atha) = thereupon
अथ (atha) = therefore
अथ (atha) = but
अथवा (athavA) = or
अथौ (athau) = or in other words
अदम्भित्वं (adambhitvaM) = pridelessness
अदर्शः (adarshaH) = mirror
अदक्षिणं (adakShiNaM) = with no remunerations to the priests
अदाह्यः (adAhyaH) = unable to be burned
अदृष्ट (adR^iShTa) = that you have not seen
अदृष्टपूर्वं (adR^iShTapUrvaM) = never seen before
अदेश (adesha) = at an unpurified place
अद्भुत (adbhuta) = wonderful
अद्भुतं (adbhutaM) = wonderful
अद्य (adya) = today
अद्रोहः (adrohaH) = freedom from envy
अद्वेष्टा (adveShTA) = nonenvious
अधः (adhaH) = downward
अधः (adhaH) = downwards
अधः (adhaH) = down
अधमां (adhamAM) = condemned
अधर्म (adharma) = irreligion
अधर्मं (adharmaM) = irreligion
अधर्मः (adharmaH) = irreligion
अधर्मस्य (adharmasya) = of irreligion
अधिकं (adhikaM) = more
अधिकः (adhikaH) = greater
अधिकतरः (adhikataraH) = very much
अधिकारः (adhikAraH) = right
अधिगच्छति (adhigachChati) = attains.
अधिगच्छति (adhigachChati) = is promoted.
अधिगच्छति (adhigachChati) = one attains.
अधिगच्छति (adhigachChati) = does attain.
अधिदैवं (adhidaivaM) = governing all the demigods
अधिदैवं (adhidaivaM) = the demigods
अधिदैवतं (adhidaivataM) = called adhidaiva
अधिभूतं (adhibhUtaM) = the physical manifestation
अधिभूतं (adhibhUtaM) = the material manifestation
अधियज्ञः (adhiyaj~naH) = the Supersoul
अधियज्ञः (adhiyaj~naH) = the Lord of sacrifice
अधिष्ठानं (adhiShThAnaM) = the place
अधिष्ठानं (adhiShThAnaM) = sitting place
अधिष्ठाय (adhiShThAya) = being situated in
अधिष्ठाय (adhiShThAya) = being so situated
अध्ययनैः (adhyayanaiH) = or Vedic study
अध्यक्षेण (adhyakSheNa) = by superintendence
अध्यात्म (adhyAtma) = in spiritual knowledge
अध्यात्म (adhyAtma) = with full knowledge of the self
अध्यात्म (adhyAtma) = pertaining to the self
अध्यात्म (adhyAtma) = spiritual
अध्यात्मं (adhyAtmaM) = transcendental
अध्यात्मं (adhyAtmaM) = the self
अध्यात्मविद्या (adhyAtmavidyA) = spiritual knowledge
अध्येष्यते (adhyeShyate) = will study
अध्रुवं (adhruvaM) = temporary.
अनघ (anagha) = O sinless one.
अनघ (anagha) = O sinless one
अनन्त (ananta) = unlimited
अनन्त (ananta) = O unlimited
अनन्तं (anantaM) = unlimited
अनन्तः (anantaH) = Ananta
अनन्तरं (anantaraM) = thereafter.
अनन्तरूप (anantarUpa) = O unlimited form.
अनन्तरूपं (anantarUpaM) = unlimited form
अनन्तविजयं (anantavijayaM) = the conch named Ananta-vijaya
अनन्तवीर्या (anantavIryA) = unlimited potency
अनन्ताः (anantAH) = unlimited
अनन्यचेताः (ananyachetAH) = without deviation of the mind
अनन्यभाक् (ananyabhAk) = without deviation
अनन्यमनसः (ananyamanasaH) = without deviation of the mind
अनन्यया (ananyayA) = unalloyed, undeviating
अनन्यया (ananyayA) = without being mixed with fruitive
activities or speculative knowledge
अनन्ययोगेन (ananyayogena) = by unalloyed devotional service
अनन्याः (ananyAH) = having no other object
अनन्येन (ananyena) = without division
अनपेक्षः (anapekShaH) = neutral
अनपेक्ष्य (anapekShya) = without considering the consequences
अनभिश्वङ्गः (anabhishvaN^gaH) = being without association
अनभिसन्धाय (anabhisandhAya) = without desiring
अनभिस्नेहः (anabhisnehaH) = without affection
अनयोः (anayoH) = of them
अनलः (analaH) = fire
अनलेन (analena) = by the fire
अनवलोकयान् (anavalokayAn) = not looking
अनवाप्तं (anavAptaM) = wanted
अनश्नतः (anashnataH) = abstaining from eating
अनसुयवे (anasuyave) = to the nonenvious
अनसूयः (anasUyaH) = not envious
अनसूयन्तः (anasUyantaH) = without envy
अनहंवादि (anaha.nvAdi) = without false ego
अनहङ्कारः (anahaN^kAraH) = being without false egoism
अनात्मनः (anAtmanaH) = of one who has failed to control the mind
अनादि (anAdi) = without beginning
अनादि (anAdi) = beginningless
अनादिं (anAdiM) = without beginning
अनादित्वात् (anAditvAt) = due to eternity
अनामयं (anAmayaM) = without any sinful reaction
अनामयं (anAmayaM) = without miseries.
अनारम्भात् (anArambhAt) = by nonperformance
अनार्य (anArya) = persons who do not know the value of life
अनावृत्तिं (anAvR^ittiM) = to no return
अनावृत्तिं (anAvR^ittiM) = no return
अनाशिनः (anAshinaH) = never to be destroyed
अनाश्रितः (anAshritaH) = without taking shelter
अनिकेतः (aniketaH) = having no residence
अनिच्छन् (anichChan) = without desiring
अनित्यं (anityaM) = temporary
अनित्यः (anityaH) = nonpermanent
अनिर्देश्यं (anirdeshyaM) = indefinite
अनिर्विण्णचेतस (anirviNNachetasa) = without deviation
अनिष्ट (aniShTa) = and undesirable
अनिष्टं (aniShTaM) = leading to hell
अनीश्वरं (anIshvaraM) = with no controller
अनुकम्पार्थं (anukampArthaM) = to show special mercy
अनुचिन्तयन् (anuchintayan) = constantly thinking of.
अनुतिष्ठन्ति (anutiShThanti) = execute regularly
अनुतिष्ठन्ति (anutiShThanti) = regularly perform
अनुत्तमं (anuttamaM) = the finest.
अनुत्तमां (anuttamAM) = the highest
अनुदर्शनं (anudarshanaM) = observing
अनुद्विग्नमनाः (anudvignamanAH) = without being agitated in mind
अनुद्वेगकरं (anudvegakaraM) = not agitating
अनुपकारिणे (anupakAriNe) = irrespective of return
अनुपश्यति (anupashyati) = one tries to see through authority
अनुपश्यति (anupashyati) = sees properly
अनुपश्यन्ति (anupashyanti) = can see
अनुपश्यामि (anupashyAmi) = do I foresee
अनुप्रपन्नाः (anuprapannAH) = following
अनुबन्धं (anubandhaM) = of future bondage
अनुबन्धीनि (anubandhIni) = bound
अनुबन्धे (anubandhe) = at the end
अनुमन्ता (anumantA) = permitter
अनुरज्यते (anurajyate) = is becoming attached
अनुलेपनं (anulepanaM) = smeared with
अनुवर्तते (anuvartate) = follows in the footsteps.
अनुवर्तन्ते (anuvartante) = would follow
अनुवर्तन्ते (anuvartante) = follow
अनुवर्तयति (anuvartayati) = adopt
अनुविधीयते (anuvidhIyate) = becomes constantly engaged
अनुशासितारं (anushAsitAraM) = the controller
अनुशुश्रुम (anushushruma) = I have heard by disciplic succession.
अनुशोचन्ति (anushochanti) = lament
अनुशोचितुं (anushochituM) = to lament
अनुषज्जते (anuShajjate) = one necessarily engages
अनुषज्जते (anuShajjate) = becomes attached
अनुसन्ततानि (anusantatAni) = extended
अनुस्मर (anusmara) = go on remembering
अनुस्मरन् (anusmaran) = remembering
अनुस्मरेत् (anusmaret) = always thinks of
अनेक (aneka) = after many, many
अनेक (aneka) = numerous
अनेक (aneka) = many
अनेक (aneka) = various
अनेकधा (anekadhA) = into many
अनेन (anena) = with these
अनेन (anena) = this
अनेन (anena) = by this sacrifice
अनेन (anena) = by this
अन्त (anta) = end
अन्तं (antaM) = or end
अन्तं (antaM) = the end
अन्तः (antaH) = a limit
अन्तः (antaH) = inside
अन्तः (antaH) = within
अन्तः (antaH) = end
अन्तः (antaH) = conclusion
अन्तः (antaH) = limit
अन्तःस्थानि (antaHsthAni) = within
अन्तकाले (antakAle) = at the end of life
अन्तगतं (antagataM) = completely eradicated
अन्तरं (antaraM) = the difference
अन्तरं (antaraM) = between
अन्तरात्मना (antarAtmanA) = within himself
अन्तरारामः (antarArAmaH) = actively enjoying within
अन्तरे (antare) = between
अन्तर्ज्योतिः (antarjyotiH) = aiming within
अन्तर्सुखः (antarsukhaH) = happy from within
अन्तवत् (antavat) = perishable
अन्तवन्तः (antavantaH) = perishable
अन्तिके (antike) = near
अन्ते (ante) = at the end
अन्ते (ante) = after
अन्न (anna) = of food grains
अन्नं (annaM) = foodstuff
अन्नात् (annAt) = from grains
अन्य (anya) = of other
अन्य (anya) = to other
अन्यं (anyaM) = other
अन्यः (anyaH) = another
अन्यः (anyaH) = other
अन्यः (anyaH) = the other
अन्यत् किञ्चित् (anyat ki~nchit) = anything else
अन्यत् (anyat) = any other
अन्यत् (anyat) = anything else
अन्यत् (anyat) = anything more
अन्यत् (anyat) = other
अन्यत् (anyat) = there is no other cause
अन्यत्र (anyatra) = otherwise
अन्यथा (anyathA) = other.
अन्यया (anyayA) = by the other
अन्यां (anyAM) = another
अन्यान् (anyAn) = others
अन्यानि (anyAni) = different
अन्यायेन (anyAyena) = illegally
अन्ये (anye) = others
अन्येन (anyena) = by another
अन्येभ्यः (anyebhyaH) = from others
अन्वशोचः (anvashochaH) = you are lamenting
अन्विच्छ (anvichCha) = try for
अन्विताः (anvitAH) = absorbed
अन्विताः (anvitAH) = impelled
अन्विताः (anvitAH) = possessed of
अपनुद्यात् (apanudyAt) = can drive away
अपमानयोः (apamAnayoH) = and dishonor.
अपमानयोः (apamAnayoH) = and dishonor
अपरं (aparaM) = any other
अपरं (aparaM) = junior
अपरस्पर (aparaspara) = without cause
अपरा (aparA) = inferior
अपराजितः (aparAjitaH) = who had never been vanquished
अपराणि (aparANi) = others
अपरान् (aparAn) = others
अपरिग्रहः (aparigrahaH) = free from the feeling of possessiveness.
अपरिमेयं (aparimeyaM) = immeasurable
अपरिहार्ये (aparihArye) = of that which is unavoidable
अपरे (apare) = others.
अपरे (apare) = others
अपरे (apare) = some others
अपर्याप्तं (aparyAptaM) = immeasurable
अपलायनं (apalAyanaM) = not fleeing
अपश्यत् (apashyat) = could see
अपश्यत् (apashyat) = he could see
अपहृत (apahR^ita) = stolen
अपहृतचेतसां (apahR^itachetasAM) = bewildered in mind
अपात्रेभ्यः (apAtrebhyaH) = to unworthy persons
अपान (apAna) = and the air going downward
अपान (apAna) = the down-going air
अपानं (apAnaM) = the air going downward
अपाने (apAne) = in the air which acts downward
अपायिनः (apAyinaH) = disappearing
अपावृतं (apAvR^itaM) = wide open
अपि (api) = again
अपि (api) = although apparently different
अपि (api) = although there is
अपि (api) = although
अपि (api) = also.
अपि (api) = also
अपि (api) = as well as
अपि (api) = in spite of
अपि (api) = including.
अपि (api) = indeed
अपि (api) = even if
अपि (api) = even
अपि (api) = over and above
अपि (api) = certainly
अपि (api) = though
अपि (api) = but
अपि (api) = may be
अपि (api) = verily
अपुनरावृत्तिं (apunarAvR^ittiM) = to liberation
अपृथिव्योः (apR^ithivyoH) = to the earth
अपैशुनं (apaishunaM) = aversion to fault-finding
अपोहनं (apohanaM) = forgetfulness
अप्ययौ (apyayau) = disappearance
अप्रकाशः (aprakAshaH) = darkness
अप्रतिमप्रभाव (apratimaprabhAva) = O immeasurable power.
अप्रतिष्ठं (apratiShThaM) = without foundation
अप्रतिष्ठः (apratiShThaH) = without any position
अप्रतीकारं (apratIkAraM) = without being resistant
अप्रदाय (apradAya) = without offering
अप्रमेयं (aprameyaM) = immeasurable.
अप्रमेयस्य (aprameyasya) = immeasurable
अप्रवृत्तिः (apravR^ittiH) = inactivity
अप्राप्य (aprApya) = without achieving
अप्राप्य (aprApya) = without obtaining
अप्राप्य (aprApya) = failing to attain
अप्रियं (apriyaM) = the unpleasant
अप्रियः (apriyaH) = and the undesirable
अप्सु (apsu) = in water
अफलप्रेप्सुना (aphalaprepsunA) = by one without desire
for fruitive result
अफलाकाङ्क्षिभिः (aphalAkAN^kShibhiH) = who are without
desires for fruits
अफलाकाङ्क्षिभिः (aphalAkAN^kShibhiH) = by those devoid
of desire for result
अबुद्धयः (abuddhayaH) = less intelligent persons
अब्रवीत् (abravIt) = said.
अब्रवीत् (abravIt) = spoke.
अभक्ताय (abhaktAya) = to one who is not a devotee
अभयं (abhayaM) = fearlessness
अभये (abhaye) = and fearlessness
अभवत् (abhavat) = became.
अभावः (abhAvaH) = changing quality
अभावः (abhAvaH) = death
अभावयतः (abhAvayataH) = of one who is not fixed
अभाषत (abhAShata) = began to speak.
अभिक्रम (abhikrama) = in endeavoring
अभिजनवान् (abhijanavAn) = surrounded by aristocratic relatives
अभिजातः (abhijAtaH) = born of
अभिजातस्य (abhijAtasya) = of one who is born of
अभिजानन्ति (abhijAnanti) = they know
अभिजानाति (abhijAnAti) = one can know
अभिजानाति (abhijAnAti) = can understand
अभिजानाति (abhijAnAti) = does know
अभिजायते (abhijAyate) = takes his birth.
अभिजायते (abhijAyate) = becomes manifest.
अभितः (abhitaH) = assured in the near future
अभिधास्यति (abhidhAsyati) = explains
अभिधीयते (abhidhIyate) = is indicated.
अभिधीयते (abhidhIyate) = is called
अभिधीयते (abhidhIyate) = is said.
अभिनन्दती (abhinandatI) = praises
अभिप्रवृत्तः (abhipravR^ittaH) = being fully engaged
अभिभवति (abhibhavati) = transforms
अभिभवात् (abhibhavAt) = having become predominant
अभिभूय (abhibhUya) = surpassing
अभिमनः (abhimanaH) = conceit
अभिमुखाः (abhimukhAH) = towards
अभियुक्तानां (abhiyuktAnAM) = fixed in devotion
अभिरतः (abhirataH) = following
अभिरक्षन्तु (abhirakShantu) = should give support
अभिरक्षितं (abhirakShitaM) = carefully protected.
अभिरक्षितं (abhirakShitaM) = perfectly protected
अभिविज्वलन्ति (abhivijvalanti) = and are blazing.
अभिसन्धाय (abhisandhAya) = desiring
अभिहिता (abhihitA) = described
अभ्यधिकः (abhyadhikaH) = greater
अभ्यनुनादयन् (abhyanunAdayan) = resounding.
अभ्यर्च्य (abhyarchya) = by worshiping
अभ्यसनं (abhyasanaM) = practice
अभ्यसूयकाः (abhyasUyakAH) = envious.
अभ्यसूयति (abhyasUyati) = is envious.
अभ्यसूयन्तः (abhyasUyantaH) = out of envy
अभ्यहन्यन्त (abhyahanyanta) = were simultaneously sounded
अभ्यासयोग (abhyAsayoga) = by practice
अभ्यासयोगेन (abhyAsayogena) = by the practice of devotional service
अभ्यासात् (abhyAsAt) = than practice
अभ्यासात् (abhyAsAt) = by practice
अभ्यासे (abhyAse) = in practice
अभ्यासेन (abhyAsena) = by practice
अभ्युत्थानं (abhyutthAnaM) = predominance
अभ्रं (abhraM) = cloud
अमर्ष (amarSha) = distress
अमलान् (amalAn) = pure
अमानित्वं (amAnitvaM) = humility
अमितविक्रमः (amitavikramaH) = and unlimited force
अमी (amI) = all these
अमी (amI) = all those
अमी (amI) = these
अमुत्र (amutra) = in the next life
अमूढाः (amUDhAH) = unbewildered
अमृत (amR^ita) = nectar
अमृतं (amR^itaM) = immortality
अमृतं (amR^itaM) = nectar.
अमृतं (amR^itaM) = nectar
अमृतत्त्वाय (amR^itattvAya) = for liberation
अमृतभुजः (amR^itabhujaH) = those who have tasted such nectar
अमृतस्य (amR^itasya) = of the immortal
अमृतोद्भवं (amR^itodbhavaM) = produced from the
churning of the ocean
अमृतोपमं (amR^itopamaM) = just like nectar
अमेध्यं (amedhyaM) = untouchable
अम्बर (ambara) = dresses
अम्बुवेगाः (ambuvegAH) = waves of the waters
अम्भसा (ambhasA) = by the water.
अम्भसि (ambhasi) = on the water.
अयं (ayaM) = in this
अयं (ayaM) = one
अयं (ayaM) = this soul
अयं (ayaM) = this
अयं (ayaM) = these
अयं (ayaM) = he
अयतिः (ayatiH) = the unsuccessful transcendentalist
अयथावत् (ayathAvat) = imperfectly
अयनेषु (ayaneShu) = in the strategic points
अयशः (ayashaH) = infamy
अयज्ञस्य (ayaj~nasya) = for one who performs no sacrifice
अयुक्तः (ayuktaH) = one who is not in KRiShNa consciousness
अयुक्तः (ayuktaH) = not referring to the scriptural injunctions
अयुक्तस्य (ayuktasya) = of one who is not connected
(with KRiShNa consciousness)
अयुक्तस्य (ayuktasya) = of one devoid of KRiShNa consciousness
अयोगतः (ayogataH) = without devotional service
अरतिः (aratiH) = being without attachment
अरागद्वेषतः (arAgadveShataH) = without love or hatred
अरि (ari) = and enemies
अरि (ari) = enemies
अरिसूदन (arisUdana) = O killer of the enemies.
अर्क (arka) = of the sun
अर्चितुं (archituM) = to worship
अर्जुन उवाच (arjuna uvAcha) = Arjuna said
अर्जुन (arjuna) = O Arjuna.
अर्जुन (arjuna) = O Arjuna
अर्जुनं (arjunaM) = unto Arjuna
अर्जुनः (arjunaH) = Arjuna
अर्जुनयोः (arjunayoH) = and Arjuna
अर्थ (artha) = of wealth
अर्थ (artha) = gain
अर्थ (artha) = purpose
अर्थ (artha) = for the object
अर्थं (arthaM) = for the purpose of
अर्थं (arthaM) = for the sake of
अर्थं (arthaM) = for the sake
अर्थः (arthaH) = is meant
अर्थः (arthaH) = purpose
अर्थन् (arthan) = and economic development
अर्थार्थी (arthArthI) = one who desires material gain
अर्थियं (arthiyaM) = meant
अर्थे (arthe) = in the matter
अर्थे (arthe) = for the sake
अर्पणं (arpaNaM) = as an offering.
अर्पणं (arpaNaM) = contribution
अर्पित (arpita) = engaged
अर्पित (arpita) = surrendering
अर्यमा (aryamA) = Aryama
अर्हति (arhati) = is able.
अर्हसि (arhasi) = deserve.
अर्हसि (arhasi) = you deserve.
अर्हसि (arhasi) = you deserve
अर्हसि (arhasi) = you should.
अर्हसि (arhasi) = You are requested
अर्हसि (arhasi) = You deserve
अर्हसि (arhasi) = You should
अलसः (alasaH) = lazy
अलस्य (alasya) = indolence
अलोलुप्त्वं (aloluptvaM) = freedom from greed
अल्पं (alpaM) = very meager
अल्पबुद्धयः (alpabuddhayaH) = the less intelligent
अल्पमेधसां (alpamedhasAM) = of those of small intelligence
अवगच्छ (avagachCha) = must know
अवगमं (avagamaM) = understood
अवजानन्ति (avajAnanti) = deride
अवतिष्ठति (avatiShThati) = remains
अवतिष्ठते (avatiShThate) = becomes established.
अवतिष्ठते (avatiShThate) = becomes situated
अवध्यः (avadhyaH) = cannot be killed
अवनिपाल (avanipAla) = of warrior kings
अवरं (avaraM) = abominable
अवशः (avashaH) = involuntarily
अवशः (avashaH) = automatically
अवशः (avashaH) = helplessly
अवशिष्यते (avashiShyate) = remains.
अवष्टभ्य (avaShTabhya) = accepting
अवष्टभ्य (avaShTabhya) = entering into
अवसं (avasaM) = automatically
अवसादयेत् (avasAdayet) = put into degradation
अवस्थातुं (avasthAtuM) = to stay
अवस्थितं (avasthitaM) = situated
अवस्थितः (avasthitaH) = situated.
अवस्थितः (avasthitaH) = situated
अवस्थिताः (avasthitAH) = are situated
अवस्थिताः (avasthitAH) = situated
अवस्थितान् (avasthitAn) = arrayed on the battlefield
अवस्थितान् (avasthitAn) = situated
अवहासार्थं (avahAsArthaM) = for joking
अवज्ञातं (avaj~nAtaM) = without proper attention
अवाच्य (avAchya) = unkind
अवाप्तव्यं (avAptavyaM) = to be gained
अवाप्तुं (avAptuM) = to achieve
अवाप्नोति (avApnoti) = achieves
अवाप्नोति (avApnoti) = one achieves
अवाप्नोति (avApnoti) = gets
अवाप्य (avApya) = achieving
अवाप्यते (avApyate) = is achieved.
अवाप्स्यथ (avApsyatha) = you will achieve.
अवाप्स्यसि (avApsyasi) = will gain.
अवाप्स्यसि (avApsyasi) = you will achieve.
अवाप्स्यसि (avApsyasi) = you will gain.
अविकल्पेन (avikalpena) = without division
अविकार्यः (avikAryaH) = unchangeable
अविद्वांसः (avidvA.nsaH) = the ignorant
अविधिपूर्वकं (avidhipUrvakaM) = in a wrong way.
अविधिपूर्वकं (avidhipUrvakaM) = without following any rule
and regulations.
अविनश्यन्तं (avinashyantaM) = not destroyed
अविनाशि (avinAshi) = imperishable
अविनाशिनं (avinAshinaM) = indestructible
अविपश्चितः (avipashchitaH) = men with a poor fund of knowledge
अविभक्तं (avibhaktaM) = undivided
अविभक्तं (avibhaktaM) = without division
अविज्ञेयं (avij~neyaM) = unknowable
अवेक्षे (avekShe) = let me see
अवेक्ष्य (avekShya) = considering
अव्यक्त (avyakta) = to the unmanifested
अव्यक्त (avyakta) = the unmanifest
अव्यक्त (avyakta) = nonmanifested
अव्यक्तं (avyaktaM) = unmanifested
अव्यक्तं (avyaktaM) = the unmanifested
अव्यक्तं (avyaktaM) = nonmanifested
अव्यक्तः (avyaktaH) = invisible
अव्यक्तः (avyaktaH) = unmanifested
अव्यक्तः (avyaktaH) = unmanifest
अव्यक्तमूर्तिना (avyaktamUrtinA) = by the unmanifested form
अव्यक्ता (avyaktA) = toward the unmanifested
अव्यक्तात् (avyaktAt) = to the unmanifest
अव्यक्तात् (avyaktAt) = from the unmanifest
अव्यक्तादीनि (avyaktAdIni) = in the beginning unmanifested
अव्यभिचारिणी (avyabhichAriNI) = without any break
अव्यभिचारिण्या (avyabhichAriNyA) = without any break
अव्यभिचारेण (avyabhichAreNa) = without fail
अव्यय (avyaya) = without deterioration
अव्ययं (avyayaM) = inexaustible.
अव्ययं (avyayaM) = imperishable.
अव्ययं (avyayaM) = imperishable
अव्ययं (avyayaM) = immutable
अव्ययं (avyayaM) = unchangeable.
अव्ययं (avyayaM) = eternal.
अव्ययं (avyayaM) = eternal
अव्ययं (avyayaM) = everlasting.
अव्ययं (avyayaM) = forever
अव्ययः (avyayaH) = inexaustible
अव्ययस्य (avyayasya) = of the imperishable
अव्यवसायिनां (avyavasAyinAM) = of those who are not i
KRiShNa consciousness.
अशक्तः (ashaktaH) = unable
अशमः (ashamaH) = uncontrollable
अशयात् (ashayAt) = from their source.
अशस्त्रं (ashastraM) = without being fully equipped
अशान्तस्य (ashAntasya) = of the unpeaceful
अशाश्वतं (ashAshvataM) = temporary
अशास्त्र (ashAstra) = not in the scriptures
अशुचि (ashuchi) = to the unclean
अशुचिः (ashuchiH) = unclean
अशुचौ (ashuchau) = unclean.
अशुभ (ashubha) = and inauspicious
अशुभ (ashubha) = and the inauspicious
अशुभं (ashubhaM) = evil
अशुभात् (ashubhAt) = from ill fortune.
अशुभात् (ashubhAt) = from this miserable material existence.
अशुभान् (ashubhAn) = inauspicious
अशुश्रूषवे (ashushrUShave) = to one who is not engage
in devotional service
अशेषतः (asheShataH) = altogether
अशेषतः (asheShataH) = in full
अशेषतः (asheShataH) = completely
अशेषाणि (asheShANi) = all
अशेषेण (asheSheNa) = in detail
अशेषेण (asheSheNa) = fully
अशोच्यान् (ashochyAn) = not worthy of lamentation
अशोष्यः (ashoShyaH) = not able to be dried
अश्नतः (ashnataH) = of one who eats
अश्नन् (ashnan) = eating
अश्नन्ति (ashnanti) = enjoy
अश्नामि (ashnAmi) = accept
अश्नासि (ashnAsi) = you eat
अश्नुते (ashnute) = achieves
अश्नुते (ashnute) = attains.
अश्नुते (ashnute) = enjoys.
अश्नुते (ashnute) = one tastes
अश्नुते (ashnute) = he enjoys.
अश्म (ashma) = stone
अश्रद्दधानः (ashraddadhAnaH) = without faith in revealed scriptures
अश्रद्दधानाः (ashraddadhAnAH) = those who are faithless
अश्रद्धया (ashraddhayA) = without faith
अश्रूपूर्णाकुल (ashrUpUrNAkula) = full of tears
अश्रौषं (ashrauShaM) = have heard
अश्वत्थं (ashvatthaM) = a banyan tree
अश्वत्थं (ashvatthaM) = banyan tree
अश्वत्थः (ashvatthaH) = the banyan tree
अश्वत्थामा (ashvatthAmA) = Asvatthama
अश्वानां (ashvAnAM) = among horses
अश्विनौ (ashvinau) = the Asvini-kumaras
अश्विनौ (ashvinau) = the two Asvinis
अष्टधा (aShTadhA) = eightfold.
असंन्यस्त (asa.nnyasta) = without giving up
असंयता (asa.nyatA) = unbridled
असंशयं (asa.nshayaM) = undoubtedly
असंशयं (asa.nshayaM) = without doubt
असंशयः (asa.nshayaH) = without doubt.
असंशयः (asa.nshayaH) = beyond a doubt.
असक्त (asakta) = attached
असक्तं (asaktaM) = without attachment
असक्तं (asaktaM) = without attraction
असक्तः (asaktaH) = unattached
असक्तः (asaktaH) = without attachment
असक्तबुद्धिः (asaktabuddhiH) = having unattached intelligence
असक्तात्मा (asaktAtmA) = one who is not attached
असक्तिः (asaktiH) = being without attachment
असङ्गशस्त्रेण (asaN^gashastreNa) = by the weapon of detachment
असत् (asat) = effect
असत् (asat) = nonpermanent
असत् (asat) = matter
असत् (asat) = false
असतः (asataH) = of the nonexistent
असत्कृतं (asatkR^itaM) = without respect
असत्कृतः (asatkR^itaH) = dishonored
असत्यं (asatyaM) = unreal
असपत्नं (asapatnaM) = without rival
असमर्थः (asamarthaH) = unable
असम्मूढः (asammUDhaH) = undeluded
असम्मूढः (asammUDhaH) = without a doubt
असम्मूढाः (asammUDhAH) = unbewildered
असम्मोहः (asammohaH) = freedom from doubt
असि (asi) = you are
असि (asi) = You are to be remembered
असि (asi) = You are
असि (asi) = You have been
असितः (asitaH) = Asita
असिद्ध्योः (asiddhyoH) = and failure
असिद्धौ (asiddhau) = failure
असुखं (asukhaM) = full of miseries
असुर (asura) = the demons
असून् (asUn) = life
असृष्टान्नं (asR^iShTAnnaM) = without distribution of prasAdam
असौ (asau) = that
अस्ति (asti) = is
अस्ति (asti) = there is
अस्तु (astu) = there should be
अस्तु (astu) = let it be
अस्तु (astu) = let there be
अस्थिरं (asthiraM) = unsteady
अस्मदीयैः (asmadIyaiH) = our
अस्माकं (asmAkaM) = our
अस्माकं (asmAkaM) = of ours
अस्मात् (asmAt) = these
अस्मान् (asmAn) = us
अस्माभिः (asmAbhiH) = by us
अस्मि (asmi) = I am
अस्मिन् (asmin) = in this
अस्मिन् (asmin) = this
अस्य (asya) = of it
अस्य (asya) = of this tree
अस्य (asya) = of this lust
अस्य (asya) = of this
अस्य (asya) = of the living entity
अस्य (asya) = of him
अस्य (asya) = this
अस्य (asya) = his
अस्यां (asyAM) = in this
अस्वर्ग्यं (asvargyaM) = which does not lead to higher planets
अह (aha) = said
अहं (ahaM) = I (KRiShNa)
अहं (ahaM) = I am.
अहं (ahaM) = I am
अहं (ahaM) = I.
अहं (ahaM) = I
अहः (ahaH) = of daytime
अहः (ahaH) = day
अहङ्कार (ahaN^kAra) = and egoism
अहङ्कारं (ahaN^kAraM) = of false ego
अहङ्कारं (ahaN^kAraM) = false ego
अहङ्कारः (ahaN^kAraH) = false ego
अहङ्कारविमूढ (ahaN^kAravimUDha) = bewildered by false ego
अहङ्कारात् (ahaN^kArAt) = by false ego
अहङ्कृतः (ahaN^kR^itaH) = of false ego
अहत्वा (ahatvA) = not killing
अहरागमे (aharAgame) = at the beginning of the day
अहिंसा (ahi.nsA) = nonviolence
अहिताः (ahitAH) = unbeneficial.
अहिताः (ahitAH) = enemies
अहैतुकं (ahaitukaM) = without cause
अहो (aho) = alas
अहोरात्र (ahorAtra) = day and night
अक्षयं (akShayaM) = unlimited
अक्षयः (akShayaH) = eternal
अक्षर (akShara) = from the Supreme Brahman (Personality of Godhead)
अक्षरं (akSharaM) = indestructible
अक्षरं (akSharaM) = imperishable
अक्षरं (akSharaM) = that which is beyond the perception of the senses
अक्षरं (akSharaM) = the infallible
अक्षरं (akSharaM) = beyond the senses
अक्षरं (akSharaM) = syllable om
अक्षरः (akSharaH) = infallible
अक्षराणां (akSharANAM) = of letters
अक्षरात् (akSharAt) = beyond the infallible
अक्षि (akShi) = eyes
अज्ञः (aj~naH) = a fool who has no knowledge in standard scriptures
अज्ञान (aj~nAna) = of ignorance
अज्ञान (aj~nAna) = by ignorance
अज्ञानं (aj~nAnaM) = ignorance
अज्ञानं (aj~nAnaM) = nescience
अज्ञानं (aj~nAnaM) = nonsense
अज्ञानजं (aj~nAnajaM) = due to ignorance
अज्ञानजं (aj~nAnajaM) = produced of ignorance
अज्ञानसम्भूतं (aj~nAnasambhUtaM) = born of ignorance
अज्ञानां (aj~nAnAM) = of the foolish
अज्ञानेन (aj~nAnena) = by ignorance
आकाशं (AkAshaM) = the sky
आकाशस्थितः (AkAshasthitaH) = situated in the sky
आकृतीनि (AkR^itIni) = forms
आख्यातं (AkhyAtaM) = described
आख्याहि (AkhyAhi) = please explain
आगच्छेत् (AgachChet) = one should come
आगतः (AgataH) = having attained
आगताः (AgatAH) = attained.
आगम (Agama) = appearing
आगमे (Agame) = on the arrival.
आगमे (Agame) = on the arrival
आचरतः (AcharataH) = acting
आचरति (Acharati) = performs
आचरति (Acharati) = he does
आचरान् (AcharAn) = performing
आचारः (AchAraH) = behavior
आचार्य (AchArya) = O teacher
आचार्यं (AchAryaM) = the teacher
आचार्याः (AchAryAH) = teachers
आचार्यान् (AchAryAn) = teachers
आचार्योपासनं (AchAryopAsanaM) = approaching a bona fide
spiritual master
आज्यं (AjyaM) = melted butter
आढ्यः (ADhyaH) = wealthy
आततायिनः (AtatAyinaH) = aggressors
आतिष्ठ (AtiShTha) = be situated
आत्थ (Attha) = have spoken
आत्म (Atma) = in the self
आत्म (Atma) = in their own
आत्म (Atma) = of the self
आत्म (Atma) = Your own
आत्मकं (AtmakaM) = consisting of
आत्मकारणात् (AtmakAraNAt) = for sense enjoyment.
आत्मतृप्तः (AtmatR^iptaH) = self-illuminated
आत्मनः (AtmanaH) = on transcendence.
आत्मनः (AtmanaH) = of one’s own self
आत्मनः (AtmanaH) = of the conditioned soul.
आत्मनः (AtmanaH) = of the conditioned soul
आत्मनः (AtmanaH) = of the person.
आत्मनः (AtmanaH) = of the living entity
आत्मनः (AtmanaH) = of the self
आत्मनः (AtmanaH) = of the soul
आत्मनः (AtmanaH) = themselves
आत्मनः (AtmanaH) = his own
आत्मनः (AtmanaH) = Your
आत्मनः (AtmanaH) = for the self
आत्मना (AtmanA) = by the purified mind
आत्मना (AtmanA) = by the pure mind
आत्मना (AtmanA) = by the mind
आत्मना (AtmanA) = by the living entity
आत्मना (AtmanA) = by deliberate intelligence
आत्मना (AtmanA) = by Yourself
आत्मनि (Atmani) = in the transcendence
आत्मनि (Atmani) = in the Supreme Soul
आत्मनि (Atmani) = in the self
आत्मनि (Atmani) = in himself
आत्मनि (Atmani) = within the self
आत्मभाव (AtmabhAva) = within their hearts
आत्मभूतात्मा (AtmabhUtAtmA) = compassionate
आत्ममायया (AtmamAyayA) = by My internal energy.
आत्मयोगात् (AtmayogAt) = by My internal potency
आत्मरतिः (AtmaratiH) = taking pleasure in the self
आत्मवन्तं (AtmavantaM) = situated in the self
आत्मवश्यैः (AtmavashyaiH) = under one’s control
आत्मवान् (AtmavAn) = established in the self.
आत्मविनिग्रहः (AtmavinigrahaH) = self-control
आत्मविभूतयः (AtmavibhUtayaH) = personal opulences
आत्मसंयम (Atmasa.nyama) = of controlling the mind
आत्मसंस्तुतिः (Atmasa.nstutiH) = and praise of himself
आत्मसंस्थं (Atmasa.nsthaM) = placed in transcendence
आत्मा (AtmA) = a person
आत्मा (AtmA) = a living entity
आत्मा (AtmA) = with his self
आत्मा (AtmA) = the mind
आत्मा (AtmA) = the self
आत्मा (AtmA) = the soul
आत्मा (AtmA) = the spirit soul
आत्मा (AtmA) = the heart
आत्मा (AtmA) = body
आत्मा (AtmA) = mind
आत्मा (AtmA) = Self
आत्मा (AtmA) = self
आत्मा (AtmA) = soul
आत्मा (AtmA) = spirit
आत्मानं (AtmAnaM) = the conditioned soul
आत्मानं (AtmAnaM) = the mind
आत्मानं (AtmAnaM) = the Supersoul
आत्मानं (AtmAnaM) = the self
आत्मानं (AtmAnaM) = the soul
आत्मानं (AtmAnaM) = body, mind and soul
आत्मानं (AtmAnaM) = your soul
आत्मानं (AtmAnaM) = self
आत्मानं (AtmAnaM) = himself (by body, mind and self)
आत्मानं (AtmAnaM) = himself
आत्मानं (AtmAnaM) = Your Self
आत्मानं (AtmAnaM) = Yourself
आत्मानि (AtmAni) = in the pure state of the soul
आत्मासम्भविताः (AtmAsambhavitAH) = self-complacent
आत्मैव (Atmaiva) = just like Myself
आत्मैव (Atmaiva) = the very mind
आत्यन्तिकं (AtyantikaM) = supreme
आदत्ते (Adatte) = accepts
आदि (Adi) = beginning
आदिं (AdiM) = the origin
आदिं (AdiM) = beginning
आदिः (AdiH) = the origin
आदिः (AdiH) = the beginning
आदिः (AdiH) = beginning
आदिकर्त्रे (Adikartre) = to the supreme creator
आदित्यः (AdityaH) = the Adityas
आदित्यगतं (AdityagataM) = in the sunshine
आदित्यवत् (Adityavat) = like the rising sun
आदित्यवर्णं (AdityavarNaM) = luminous like the sun
आदित्यान् (AdityAn) = the twelve sons of Aditi
आदित्यानां (AdityAnAM) = of the Adityas
आदिदेवं (AdidevaM) = the original Lord
आदिदेवः (AdidevaH) = the original Supreme God
आदौ (Adau) = in the beginning
आद्य (Adya) = immediately
आद्यं (AdyaM) = original.
आद्यं (AdyaM) = original
आद्यं (AdyaM) = the original
आधत्स्व (Adhatsva) = fix
आधाय (AdhAya) = resigning
आधाय (AdhAya) = fixing
आधिपत्यं (AdhipatyaM) = supremacy.
आननं (AnanaM) = mouths
आपः (ApaH) = water
आपः (ApaH) = waters
आपन्नं (ApannaM) = achieved
आपन्नाः (ApannAH) = gaining
आपुर्यमाणं (ApuryamANaM) = always being filled
आपूर्य (ApUrya) = covering
आप्तुं (AptuM) = afflicts one with
आप्तुं (AptuM) = to get
आप्नुयां (ApnuyAM) = may have.
आप्नुवन्ति (Apnuvanti) = attain
आप्नोति (Apnoti) = achieves
आप्नोति (Apnoti) = one achieves
आप्नोति (Apnoti) = does acquire
आब्रह्मभुवनात् (AbrahmabhuvanAt) = up to the Brahmaloka planet
आभरणं (AbharaNaM) = ornaments
आभासं (AbhAsaM) = the original source
आमय (Amaya) = disease
आम्ल (Amla) = sour
आयुः (AyuH) = duration of life
आयुधं (AyudhaM) = weapons
आयुधानां (AyudhAnAM) = of all weapons
आरभते (Arabhate) = begins
आरभ्यते (Arabhyate) = is begun
आरम्भ (Arambha) = endeavors
आरम्भः (ArambhaH) = endeavor
आराधनं (ArAdhanaM) = for the worship
आरुरुक्षोः (ArurukShoH) = who has just begun yoga
आरूढस्य (ArUDhasya) = of one who has attained
आरूढानि (ArUDhAni) = being placed
आरोग्य (Arogya) = health
आर्जवं (ArjavaM) = simplicity
आर्जवं (ArjavaM) = honesty
आर्तः (ArtaH) = the distressed
आर्हाः (ArhAH) = deserving
आलस्य (Alasya) = laziness
आवयोः (AvayoH) = of ours
आवर्तते (Avartate) = comes back
आवर्तिनः (AvartinaH) = returning
आविश्य (Avishya) = entering
आविष्टं (AviShTaM) = overwhelmed
आविष्टः (AviShTaH) = overwhelmed
आवृतं (AvR^itaM) = is covered.
आवृतं (AvR^itaM) = covered
आवृतः (AvR^itaH) = is covered
आवृता (AvR^itA) = covered
आवृताः (AvR^itAH) = covered.
आवृत्तिं (AvR^ittiM) = return
आवृत्य (AvR^itya) = covering
आवेशित (Aveshita) = fixed
आवेश्य (Aveshya) = establishing
आवेश्य (Aveshya) = fixing
आव्रियते (Avriyate) = is covered
आशयस्थिताः (AshayasthitAH) = situated within the heart
आशापाश (AshApAsha) = entanglements in a network of hope
आश्चर्यमयं (AshcharyamayaM) = wonderful
आश्चर्यवत् (Ashcharyavat) = as amazing
आश्चर्यवत् (Ashcharyavat) = similarly amazing
आश्चर्याणि (AshcharyANi) = all the wonders
आश्रयेत् (Ashrayet) = must come upon
आश्रितं (AshritaM) = assuming
आश्रितः (AshritaH) = taking refuge
आश्रितः (AshritaH) = situated
आश्रिताः (AshritAH) = accepting.
आश्रिताः (AshritAH) = having taken shelter of
आश्रित्य (Ashritya) = taking shelter of
आश्रित्य (Ashritya) = taking shelter
आश्वासयामास (AshvAsayAmAsa) = encouraged
आषु (AShu) = very soon
आसं (AsaM) = exist
आसक्तमनाः (AsaktamanAH) = mind attached
आसन (Asana) = in sitting
आसनं (AsanaM) = seat
आसने (Asane) = on the seat
आसाद्य (AsAdya) = attaining
आसिन (Asina) = by the weapon
आसिनं (AsinaM) = situated
आसिनः (AsinaH) = eaters
आसीत (AsIta) = does remain still
आसीत (AsIta) = should be situated
आसीत (AsIta) = should sit
आसीनः (AsInaH) = situated
आसुरं (AsuraM) = the demoniac
आसुरं (AsuraM) = demonic
आसुरः (AsuraH) = of demoniac quality
आसुरः (AsuraH) = demoniac
आसुरनिश्चयान् (AsuranishchayAn) = demons.
आसुरी (AsurI) = demoniac qualities
आसुरीं (AsurIM) = atheistic
आसुरीं (AsurIM) = the demoniac nature.
आसुरीं (AsurIM) = demoniac
आसुरीषु (AsurIShu) = demoniac
आस्तिक्यं (AstikyaM) = religiousness
आस्ते (Aste) = remains
आस्थाय (AsthAya) = following
आस्थितः (AsthitaH) = being situated
आस्थितः (AsthitaH) = situated in
आस्थितः (AsthitaH) = situated
आस्थिताः (AsthitAH) = situated
आह (Aha) = said
आहवे (Ahave) = in the fight
आहार (AhAra) = eating
आहारः (AhAraH) = eating
आहारः (AhAraH) = food
आहाराः (AhArAH) = eating
आहुः (AhuH) = are said
आहुः (AhuH) = is known
आहुः (AhuH) = is said
आहुः (AhuH) = declare
आहुः (AhuH) = say
आहो (Aho) = or else
इङ्गते (iN^gate) = waver
इङ्गते (iN^gate) = flickers
इच्छति (ichChati) = desires
इच्छन्तः (ichChantaH) = desiring
इच्छसि (ichChasi) = you wish.
इच्छसि (ichChasi) = you like
इच्छा (ichChA) = wishes
इच्छा (ichChA) = desire
इच्छामि (ichChAmi) = I wish
इच्छामि (ichChAmi) = do I wish
इज्यते (ijyate) = is performed
इज्यया (ijyayA) = by worship
इड्यं (iDyaM) = worshipable
इतः (itaH) = besides this
इतः (itaH) = from this world
इतरः (itaraH) = common
इति (iti) = also
इति (iti) = in this way
इति (iti) = thus.
इति (iti) = thus
इति (iti) = therefore
इत्युत (ityuta) = thus it is said.
इत्येवं (ityevaM) = knowing thus
इदं (idaM) = all this
इदं (idaM) = whatever we can see
इदं (idaM) = which we see
इदं (idaM) = this lamentation
इदं (idaM) = this
इदं (idaM) = thus
इदं (idaM) = the following
इदं (idaM) = these
इदानीं (idAnIM) = now
इदृक् (idR^ik) = as it is
इन्द्रिय (indriya) = and the senses
इन्द्रिय (indriya) = and senses
इन्द्रिय (indriya) = of the sense organs
इन्द्रिय (indriya) = the senses
इन्द्रिय (indriya) = senses
इन्द्रियः (indriyaH) = senses
इन्द्रियगोचराः (indriyagocharAH) = the objects of the senses
इन्द्रियग्रामं (indriyagrAmaM) = all the senses
इन्द्रियग्रामं (indriyagrAmaM) = the full set of senses
इन्द्रियस्य (indriyasya) = of the senses
इन्द्रियस्यार्थे (indriyasyArthe) = in the sense objects
इन्द्रियाणां (indriyANAM) = of all the senses
इन्द्रियाणां (indriyANAM) = of the senses
इन्द्रियाणि (indriyANi) = the senses
इन्द्रियाणि (indriyANi) = senses
इन्द्रियारामः (indriyArAmaH) = satisfied in sense gratification
इन्द्रियार्थान् (indriyArthAn) = sense objects
इन्द्रियार्थेभ्यः (indriyArthebhyaH) = from the sense objects
इन्द्रियार्थेभ्यः (indriyArthebhyaH) = from sense objects
इन्द्रियार्थेषु (indriyArtheShu) = in the matter of the senses
इन्द्रियार्थेषु (indriyArtheShu) = in sense gratification
इन्द्रियेभ्यः (indriyebhyaH) = more than the senses
इन्द्रियैः (indriyaiH) = with the senses
इन्द्रियैः (indriyaiH) = by the senses
इमं (imaM) = all these
इमं (imaM) = this science
इमं (imaM) = this
इमं (imaM) = these
इमाः (imAH) = all this
इमाः (imAH) = all these
इमान् (imAn) = this
इमान् (imAn) = these
इमे (ime) = all these
इमे (ime) = these
इमौ (imau) = these
इयं (iyaM) = all these
इयं (iyaM) = this
इव (iva) = as if
इव (iva) = as
इव (iva) = certainly
इव (iva) = like that
इव (iva) = like.
इव (iva) = like
इषुभिः (iShubhiH) = with arrows
इष्ट (iShTa) = of all desirable things
इष्ट (iShTa) = the desirable
इष्टं (iShTaM) = leading to heaven
इष्टः असि (iShTaH asi) = you are dear
इष्टः (iShTaH) = worshiped
इष्टाः (iShTAH) = palatable
इष्टान् (iShTAn) = desired
इष्ट्वा (iShTvA) = worshiping
इह (iha) = in this world
इह (iha) = in this material world
इह (iha) = in this yoga
इह (iha) = in this life.
इह (iha) = in this life
इह (iha) = in this
इह (iha) = in the material world
इहैव (ihaiva) = in the present body
इक्ष्वाकवे (ikShvAkave) = unto King Iksvaku
ईदृषं (IdR^iShaM) = like this.
ईशं (IshaM) = unto the Supreme Lord
ईशं (IshaM) = Lord Siva
ईश्वर (Ishvara) = of leadership
ईश्वरं (IshvaraM) = the Supersoul
ईश्वरः (IshvaraH) = the lord of the body
ईश्वरः (IshvaraH) = the lord
ईश्वरः (IshvaraH) = the Supreme Lord
ईश्वरः (IshvaraH) = the Lord.
ईहते (Ihate) = he aspires
ईहन्ते (Ihante) = they desire
ईक्षणं (IkShaNaM) = eyes
ईक्षते (IkShate) = one sees
ईक्षते (IkShate) = does see
उक्तं (uktaM) = as declared
उक्तं (uktaM) = disclosed
उक्तं (uktaM) = described
उक्तं (uktaM) = said
उक्तः (uktaH) = addressed
उक्तः (uktaH) = is said
उक्ताः (uktAH) = are said
उक्त्वा (uktvA) = saying
उक्त्वा (uktvA) = speaking
उग्रं (ugraM) = terrible
उग्रः (ugraH) = terrible
उग्रकर्माणः (ugrakarmANaH) = engaged in painful activities
उग्ररूपः (ugrarUpaH) = fierce form
उग्रैः (ugraiH) = severe
उच्चैः (uchchaiH) = very loudly
उच्चैःश्रवसं (uchchaiHshravasaM) = Uccaihsrava
उच्छिष्टं (uchChiShTaM) = remnants of food eaten by others
उच्छोषणं (uchChoShaNaM) = drying up
उच्छ्रितं (uchChritaM) = high
उच्यते (uchyate) = is called.
उच्यते (uchyate) = is called
उच्यते (uchyate) = is pronounced
उच्यते (uchyate) = is said to be.
उच्यते (uchyate) = is said to be
उच्यते (uchyate) = is said.
उच्यते (uchyate) = is said
उत (uta) = it is said.
उत्क्रामति (utkrAmati) = gives up
उत्क्रामन्तं (utkrAmantaM) = quitting the body
उत्तमं (uttamaM) = transcendental.
उत्तमं (uttamaM) = transcendental
उत्तमं (uttamaM) = the best.
उत्तमं (uttamaM) = the supreme
उत्तमं (uttamaM) = the highest
उत्तमः (uttamaH) = the best
उत्तमविदां (uttamavidAM) = of the great sages
उत्तमाङ्गैः (uttamAN^gaiH) = heads.
उत्तमौजाः (uttamaujAH) = Uttamauja
उत्तरं (uttaraM) = covering
उत्तरायणं (uttarAyaNaM) = when the sun passes on the northern side
उत्तिष्ठ (uttiShTha) = get up
उत्तिष्ठ (uttiShTha) = stand up to fight
उत्थं (utthaM) = produced of
उत्थिता (utthitA) = present
उत्सन्न (utsanna) = spoiled
उत्सादनार्थं (utsAdanArthaM) = for the sake of causing annihilation
उत्साद्यन्ते (utsAdyante) = are devastated
उत्साह (utsAha) = and great enthusiasm
उत्सीदेयुः (utsIdeyuH) = would be put into ruin
उत्सृजामि (utsR^ijAmi) = send forth
उत्सृज्य (utsR^ijya) = giving up
उदक (udaka) = and water
उदपाने (udapAne) = in a well of water
उदर (udara) = bellies
उदाराः (udArAH) = magnanimous
उदासीन (udAsIna) = neutrals between belligerents
उदासीनः (udAsInaH) = free from care
उदासीनवत् (udAsInavat) = as if neutral
उदासीनवत् (udAsInavat) = as neutral
उदाहृतं (udAhR^itaM) = is said to be.
उदाहृतं (udAhR^itaM) = exemplified.
उदाहृतः (udAhR^itaH) = is said
उदाहृत्य (udAhR^itya) = indicating
उद्दिश्य (uddishya) = desiring
उद्देशतः (uddeshataH) = as examples
उद्धरेत् (uddharet) = one must deliver
उद्भवं (udbhavaM) = generated from
उद्भवं (udbhavaM) = produced
उद्भवः (udbhavaH) = generation
उद्यत (udyata) = uplifted
उद्यताः (udyatAH) = trying.
उद्यम्य (udyamya) = taking up
उद्विजते (udvijate) = are agitated
उद्विजते (udvijate) = is disturbed
उद्विजेत् (udvijet) = become agitated
उद्वेगैः (udvegaiH) = and anxiety
उन्मिषन् (unmiShan) = opening
उपजायते (upajAyate) = takes place
उपजायते (upajAyate) = develops
उपजायन्ते (upajAyante) = are born
उपजुह्वति (upajuhvati) = offer.
उपदेक्ष्यन्ति (upadekShyanti) = they will initiate
उपद्रष्टा (upadraShTA) = overseer
उपधारय (upadhAraya) = know
उपधारय (upadhAraya) = try to understand.
उपपत्तिषु (upapattiShu) = having obtained
उपपद्यते (upapadyate) = attains.
उपपद्यते (upapadyate) = is to be found.
उपपद्यते (upapadyate) = is deserved
उपपद्यते (upapadyate) = is befitting
उपपन्नं (upapannaM) = arrived at
उपमं (upamaM) = compared to
उपमा (upamA) = comparison
उपयान्ति (upayAnti) = come
उपरतं (uparataM) = ceased
उपरमते (uparamate) = cease (because one feels
transcendental happiness)
उपरमेत् (uparamet) = one should hold back
उपलभ्यते (upalabhyate) = can be perceived
उपलिप्यते (upalipyate) = mixes.
उपलिप्यते (upalipyate) = mixes
उपविशत् (upavishat) = sat down again
उपविश्य (upavishya) = sitting
उपसङ्गम्य (upasaN^gamya) = approaching
उपसेवते (upasevate) = enjoys.
उपस्थे (upasthe) = on the seat
उपहत (upahata) = overpowered
उपहत (upahata) = being afflicted
उपहन्यां (upahanyAM) = would destroy
उपायतः (upAyataH) = by appropriate means.
उपाश्रिताः (upAshritAH) = being fully situated
उपाश्रिताः (upAshritAH) = having taken shelter of
उपाश्रित्य (upAshritya) = taking shelter of
उपासते (upAsate) = worship.
उपासते (upAsate) = worship
उपासते (upAsate) = begin to worship
उपेतः (upetaH) = engaged
उपेतः (upetaH) = endowed
उपेत्य (upetya) = achieving
उपेत्य (upetya) = arriving
उपैति (upaiti) = achieves
उपैति (upaiti) = attains
उपैष्यसि (upaiShyasi) = you will attain.
उभय (ubhaya) = both
उभयोः (ubhayoH) = of the two
उभयोः (ubhayoH) = of both parties
उभयोः (ubhayoH) = of both
उभयोः (ubhayoH) = both
उभे (ubhe) = both
उभौ (ubhau) = both
उरगान् (uragAn) = serpents
उरु (uru) = thighs
उर्जितं (urjitaM) = glorious
उल्बेन (ulbena) = by the womb
उवाच (uvAcha) = said
उशना (ushanA) = Usana
उषित्वा (uShitvA) = after dwelling
उष्ण (uShNa) = summer
उष्ण (uShNa) = heat
उष्मपाः (uShmapAH) = the forefathers
ऊर्ध्वं (UrdhvaM) = upward
ऊर्ध्वं (UrdhvaM) = upwards
ऊर्ध्वमूलं (UrdhvamUlaM) = with roots above
ऋक् (R^ik) = the Rg Veda
ऋच्छति (R^ichChati) = one achieves.
ऋच्छति (R^ichChati) = one attains.
ऋतं (R^itaM) = truth
ऋतूनां (R^itUnAM) = of all seasons
ऋते (R^ite) = without, except for
ऋद्धं (R^iddhaM) = prosperous
ऋषयः (R^iShayaH) = those who are active within
ऋषयः (R^iShayaH) = sages
ऋषिन् (R^iShin) = great sages
ऋषिभिः (R^iShibhiH) = by the wise sages
एक (eka) = only one
एक (eka) = only
एक (eka) = by one
एकं (ekaM) = in one
एकं (ekaM) = one
एकं (ekaM) = only one
एकं (ekaM) = only
एकः (ekaH) = alone
एकः (ekaH) = one
एकत्वं (ekatvaM) = in oneness
एकत्वेन (ekatvena) = in oneness
एकमक्षरं (ekamakSharaM) = pranava
एकया (ekayA) = by one
एकस्थं (ekasthaM) = in one place
एकस्थं (ekasthaM) = situated in one
एकस्मिन् (ekasmin) = in one
एकाकी (ekAkI) = alone
एकाग्रं (ekAgraM) = with one attention
एकाग्रेण (ekAgreNa) = with full attention
एकान्तं (ekAntaM) = overly
एकाक्षरं (ekAkSharaM) = the one syllable
एके (eke) = one group
एकेन (ekena) = alone
एतत् (etat) = all this
एतत् (etat) = on this
एतत् (etat) = this is
एतत् (etat) = this
एतत् (etat) = thus
एतत् (etat) = these two natures
एतत् (etat) = these
एतयोः (etayoH) = of these two
एतस्य (etasya) = of this
एतां (etAM) = all this
एतां (etAM) = this
एतान् (etAn) = all of them
एतान् (etAn) = all these
एतान् (etAn) = these
एतानि (etAni) = all these
एतानि (etAni) = these
एतावत् (etAvat) = thus
एति (eti) = gets
एति (eti) = comes
एति (eti) = does attain
एते (ete) = all these
एते (ete) = they
एते (ete) = these two
एते (ete) = these
एते (ete) = those
एतेन (etena) = by this kind
एतेन (etena) = by this
एतेषां (eteShAM) = of the Pandavas
एतैः (etaiH) = all these
एतैः (etaiH) = by all these
एतैः (etaiH) = from these
एधांसि (edhA.nsi) = firewood
एनं (enaM) = about the soul
एनं (enaM) = this (soul)
एनं (enaM) = this soul
एनं (enaM) = this
एनं (enaM) = him
एभिः (ebhiH) = all these
एभिः (ebhiH) = from the influence of these
एभ्यः (ebhyaH) = above these
एभ्यः (ebhyaH) = to these demigods
एव च (eva cha) = also
एव हि (eva hi) = certainly.
एव (eva) = alone
एव (eva) = also
एव (eva) = it is all like that
एव (eva) = indeed
एव (eva) = even
एव (eva) = ever
एव (eva) = only
एव (eva) = certainly
एव (eva) = completely
एव (eva) = thus
एव (eva) = like that
एव (eva) = like this
एव (eva) = simply
एव (eva) = surely
एवं रूपः (evaM rUpaH) = in this form
एवं (evaM) = as mentioned above
एवं (evaM) = in this way
एवं (evaM) = thus
एवं (evaM) = like this
एवंविधः (eva.nvidhaH) = like this
एवंविधाः (eva.nvidhAH) = like this
एवापि (evApi) = also
एषः (eShaH) = all this
एषः (eShaH) = this
एषा (eShA) = all this
एषा (eShA) = this
एषां (eShAM) = of them
एष्यति (eShyati) = comes
एष्यसि (eShyasi) = you will attain
एष्यसि (eShyasi) = you will come
ऐकान्तिकस्य (aikAntikasya) = ultimate
ऐरावतं (airAvataM) = Airavata
ऐश्वरं (aishvaraM) = divine
ऐश्वर्य (aishvarya) = and opulence
ओजसा (ojasA) = by My energy
औपम्येन (aupamyena) = by comparison
औषधं (auShadhaM) = healing herb
औषधीः (auShadhIH) = vegetables
कं (kaM) = whom.
कं (kaM) = whom
कः (kaH) = who
कच्चित् (kachchit) = whether
कटु (kaTu) = bitter
कतरत् (katarat) = which
कथं (kathaM) = why
कथं (kathaM) = how
कथय (kathaya) = describe
कथयतः (kathayataH) = speaking
कथयन्तः (kathayantaH) = talking
कथयिष्यन्ति (kathayiShyanti) = will speak
कथयिष्यामि (kathayiShyAmi) = I shall speak
कदाचन (kadAchana) = at any time
कदाचित् (kadAchit) = at any time (past, present or future)
कन्दर्पः (kandarpaH) = Cupid
कपिध्वजः (kapidhvajaH) = he whose flag was marked with Hanuman
कपिलः मुनिः (kapilaH muniH) = Kapila Muni.
कमलपत्राक्ष (kamalapatrAkSha) = O lotus-eyed one
कमलासनस्थं (kamalAsanasthaM) = sitting on the lotus flower
करं (karaM) = the cause of
करणं (karaNaM) = instruments
करणं (karaNaM) = the cause
करणं (karaNaM) = the means
करणं (karaNaM) = the senses
करालं (karAlaM) = horrible
करालानि (karAlAni) = terrible
करिष्यति (kariShyati) = can do.
करिष्यसि (kariShyasi) = perform
करिष्यसि (kariShyasi) = you will do
करिष्ये (kariShye) = I shall execute
करुणः (karuNaH) = kindly
करोति (karoti) = do
करोति (karoti) = performs
करोमि (karomi) = I do
करोसि (karosi) = you do
कर्णं (karNaM) = Karna
कर्णः (karNaH) = Karna
कर्तव्यं (kartavyaM) = prescribed duty
कर्तव्यानि (kartavyAni) = should be done as duty
कर्ता (kartA) = worker
कर्ता (kartA) = creator
कर्ता (kartA) = the worker
कर्ता (kartA) = the doer
कर्ता (kartA) = doer
कर्ता (kartA) = such a worker
कर्तारं (kartAraM) = the worker
कर्तारं (kartAraM) = the father
कर्तारं (kartAraM) = performer
कर्तुं (kartuM) = to act
कर्तुं (kartuM) = to execute
कर्तुं (kartuM) = to do
कर्तुं (kartuM) = to perform
कर्तुं (kartuM) = do
कर्तृत्वं (kartR^itvaM) = proprietorship
कर्तृत्वे (kartR^itve) = in the matter of creation
कर्म (karma) = action
कर्म (karma) = actions
कर्म (karma) = activities
कर्म (karma) = activity
कर्म (karma) = and work
कर्म (karma) = in activities
कर्म (karma) = work
कर्म (karma) = works
कर्म (karma) = of work
कर्म (karma) = to work
कर्म (karma) = the work
कर्म (karma) = duties
कर्म (karma) = duty
कर्म (karma) = prescribed duties
कर्म (karma) = prescribed duty
कर्म (karma) = fruitive action
कर्म (karma) = fruitive activities
कर्मजं (karmajaM) = due to fruitive activities
कर्मजा (karmajA) = from fruitive work.
कर्मजान् (karmajAn) = born of work
कर्मणः (karmaNaH) = of activities
कर्मणः (karmaNaH) = of work
कर्मणः (karmaNaH) = than work
कर्मणः (karmaNaH) = than fruitive action
कर्मणा (karmaNA) = activities
कर्मणा (karmaNA) = by work
कर्मणां (karmaNAM) = activities.
कर्मणां (karmaNAM) = in activities
कर्मणां (karmaNAM) = whose previous activities
कर्मणां (karmaNAM) = of activities
कर्मणां (karmaNAM) = of all activities
कर्मणां (karmaNAM) = of prescribed duties
कर्मणां (karmaNAM) = of fruitive activities
कर्मणि (karmaNi) = activities
कर्मणि (karmaNi) = in action
कर्मणि (karmaNi) = in activity
कर्मणि (karmaNi) = in the performance of prescribed duties
कर्मणि (karmaNi) = in prescribed duties
कर्मणि (karmaNi) = in prescribed duty.
कर्मणि (karmaNi) = work
कर्मफल (karmaphala) = in the result of the work
कर्मफल (karmaphala) = with the results of activities
कर्मफल (karmaphala) = the fruit of the work
कर्मफलं (karmaphalaM) = of the result of work
कर्मफलं (karmaphalaM) = the results of all activities
कर्मफलत्यागः (karmaphalatyAgaH) = renunciation of th
results of fruitive action
कर्मफलासङ्गं (karmaphalAsaN^gaM) = attachment for
fruitive results
कर्मफले (karmaphale) = in fruitive action
कर्मबन्धं (karmabandhaM) = bondage of reaction
कर्मबन्धनः (karmabandhanaH) = bondage by work
कर्मभिः (karmabhiH) = by the reaction of such work
कर्मभिः (karmabhiH) = from the bondage of the law
of fruitive actions.
कर्मयोगं (karmayogaM) = devotion
कर्मयोगः (karmayogaH) = work in devotion
कर्मयोगेण (karmayogeNa) = by activities without fruitive desire
कर्मयोगेण (karmayogeNa) = by the linking process of devotion
कर्मसंन्यासात् (karmasa.nnyAsAt) = in comparison to th
renunciation of fruitive work
कर्मसङ्गिनां (karmasaN^ginAM) = who are attached to fruitive work
कर्मसङ्गिषु (karmasaN^giShu) = in the association of thos
engaged in fruitive activities
कर्मसङ्गेन (karmasaN^gena) = by association with
fruitive activity
कर्मसु (karmasu) = activities.
कर्मसु (karmasu) = in all activities
कर्मसु (karmasu) = in discharging duties
कर्मसु (karmasu) = in fruitive activities
कर्माणं (karmANaM) = the fruits of actions
कर्माणां (karmANAM) = whose work
कर्माणि (karmANi) = activities
कर्माणि (karmANi) = all works
कर्माणि (karmANi) = all kinds of work
कर्माणि (karmANi) = in fruitive activity
कर्माणि (karmANi) = work
कर्माणि (karmANi) = works
कर्माणि (karmANi) = the activities
कर्माणि (karmANi) = your duties
कर्माणि (karmANi) = functions
कर्मिभ्यः (karmibhyaH) = than the fruitive workers
कर्मेन्द्रियाणि (karmendriyANi) = the five working sense organs
कर्मेन्द्रियैः (karmendriyaiH) = by the active sense organs
कर्षति (karShati) = is struggling hard.
कर्षयन्तः (karShayantaH) = tormenting
कलयतां (kalayatAM) = of subduers
कलिलं (kalilaM) = dense forest
कलेवरं (kalevaraM) = this body
कलेवरं (kalevaraM) = the body
कल्पते (kalpate) = is considered eligible.
कल्पते (kalpate) = is qualified.
कल्पते (kalpate) = becomes.
कल्पक्षये (kalpakShaye) = at the end of the millennium
कल्पादौ (kalpAdau) = in the beginning of the millennium
कल्मषः (kalmaShaH) = all material contamination
कल्मषाः (kalmaShAH) = of sinful reactions
कल्मषाः (kalmaShAH) = misgivings.
कल्याणकृत् (kalyANakR^it) = one who is engaged
in auspicious activities
कवयः (kavayaH) = the intelligent
कवयः (kavayaH) = the learned
कविं (kaviM) = the one who knows everything
कविः (kaviH) = the thinker.
कवीनां (kavInAM) = of all great thinkers
कश्चन (kashchana) = anyone.
कश्चन (kashchana) = any
कश्चन (kashchana) = whatever
कश्चित् (kashchit) = anyone
कश्चित् (kashchit) = any
कश्चित् (kashchit) = someone.
कश्चित् (kashchit) = someone
कश्मलं (kashmalaM) = dirtiness
कस्मात् (kasmAt) = why
कस्यचित् (kasyachit) = anyone’s
का (kA) = what
कां (kAM) = which
काङ्क्षति (kAN^kShati) = desires
काङ्क्षन्तः (kAN^kShantaH) = desiring
काङ्क्षितं (kAN^kShitaM) = is desired
काङ्क्षे (kAN^kShe) = do I desire
काञ्चनः (kA~nchanaH) = gold.
काञ्चनः (kA~nchanaH) = gold
काम (kAma) = of lust
काम (kAma) = desire
काम (kAma) = passion
काम (kAma) = based on desire for sense gratification
काम (kAma) = lust
काम (kAma) = sense gratification
काम (kAma) = from desires
कामं (kAmaM) = lust
कामः (kAmaH) = desire
कामः (kAmaH) = lust
कामः (kAmaH) = sex life
कामकामाः (kAmakAmAH) = desiring sense enjoyments
कामकामी (kAmakAmI) = one who desires to fulfill desires.
कामकारतः (kAmakArataH) = acting whimsically in lust
कामकारेण (kAmakAreNa) = for enjoying the result of work
कामधुक् (kAmadhuk) = the surabhi cow
कामधुक् (kAmadhuk) = bestower.
कामभोगेषु (kAmabhogeShu) = to sense gratification
कामरूपं (kAmarUpaM) = in the form of lust
कामरूपेण (kAmarUpeNa) = in the form of lust
कामहैतुकं (kAmahaitukaM) = it is due to lust only.
कामाः (kAmAH) = desires
कामाः (kAmAH) = from lust
कामात् (kAmAt) = from desire
कामात्मानः (kAmAtmAnaH) = desirous of sense gratification
कामान् (kAmAn) = desiring
कामान् (kAmAn) = desires for sense gratification
कामान् (kAmAn) = material desires for sense gratification
कामान् (kAmAn) = material desires
कामान् (kAmAn) = his desires
कामेप्सुना (kAmepsunA) = by one with desires for fruitive results
कामेभ्यः (kAmebhyaH) = material sense gratification
कामैः (kAmaiH) = by desires
कामोपभोग (kAmopabhoga) = sense gratification
काम्यानां (kAmyAnAM) = with desire
काय (kAya) = body
काय (kAya) = for the body
कायं (kAyaM) = the body
कायेन (kAyena) = with the body
कारकैः (kArakaiH) = which are causes
कारण (kAraNa) = and cause
कारणं (kAraNaM) = the means
कारणानि (kAraNAni) = causes
कारयन् (kArayan) = causing to be done.
कार्पण्य (kArpaNya) = of miserliness
कार्य (kArya) = what ought to be done
कार्य (kArya) = of effect
कार्य (kArya) = duty
कार्यं (kAryaM) = as duty
कार्यं (kAryaM) = it must be done
कार्यं (kAryaM) = what ought to be done
कार्यं (kAryaM) = obligatory
कार्यं (kAryaM) = duty
कार्यं (kAryaM) = must be done
कार्यते (kAryate) = is forced to do
कार्ये (kArye) = work
कालं (kAlaM) = time
कालः (kAlaH) = time
कालानल (kAlAnala) = the fire of death
काले (kAle) = at a proper time
काले (kAle) = at the time
काले (kAle) = and unpurified time
काले (kAle) = time
कालेन (kAlena) = in course of time
कालेन (kAlena) = in the course of time
कालेषु (kAleShu) = times
काशिराजः (kAshirAjaH) = Kasiraja
काश्यः (kAshyaH) = the King of Kasi (Varanasi)
किं (kiM) = what is there.
किं (kiM) = what is
किं (kiM) = what use
किं (kiM) = what
किं (kiM) = why
किं (kiM) = how much
किं (kiM) = how.
किं (kiM) = how
किञ्चन (ki~nchana) = any
किञ्चित् (ki~nchit) = anything else
किञ्चित् (ki~nchit) = anything
किम् नु (kim nu) = what to speak of
किरीटिन् (kirITin) = Arjuna
किरीटिनं (kirITinaM) = with helmet
किरीटिनं (kirITinaM) = with helmets
किल्बिशं (kilbishaM) = sinful reactions.
किल्बिषः (kilbiShaH) = all of whose sins
किल्बिषैः (kilbiShaiH) = from sins
कीर्तयन्तः (kIrtayantaH) = chanting
कीर्तिं (kIrtiM) = reputation
कीर्तिः (kIrtiH) = fame
कुतः (kutaH) = where is
कुतः (kutaH) = wherefrom
कुतः (kutaH) = how is it possible
कुन्तिभोजः (kuntibhojaH) = Kuntibhoja
कुन्तीपुत्रः (kuntIputraH) = the son of Kunti
कुरु (kuru) = just perform
कुरु (kuru) = do
कुरु (kuru) = perform.
कुरु (kuru) = perform
कुरुते (kurute) = it turns
कुरुते (kurute) = turns
कुरुते (kurute) = does perform
कुरुनन्दन (kurunandana) = O beloved child of the Kurus
कुरुनन्दन (kurunandana) = O son of Kuru.
कुरुप्रवीर (kurupravIra) = O best among the Kuru warriors.
कुरुवृद्धः (kuruvR^iddhaH) = the grandsire of the
Kuru dynasty (Bhishma)
कुरुश्रेष्ठ (kurushreShTha) = O best of the Kurus
कुरुष्व (kuruShva) = do
कुरुसत्तम (kurusattama) = O best amongst the Kurus.
कुरुक्षेत्रे (kurukShetre) = in the place named Kuruksetra
कुरून् (kurUn) = the members of the Kuru dynasty
कुर्यां (kuryAM) = I perform
कुर्यात् (kuryAt) = must do
कुर्वन् (kurvan) = doing anything
कुर्वन् (kurvan) = performing
कुर्वन्ति (kurvanti) = they do
कुर्वन्ति (kurvanti) = they perform
कुर्वन्नपि (kurvannapi) = although engaged in work
कुर्वाणः (kurvANaH) = performing
कुर्वान् (kurvAn) = doing
कुलं (kulaM) = family
कुलघ्नानां (kulaghnAnAM) = of the destroyers of the family
कुलघ्नानां (kulaghnAnAM) = for those who are killers of the family
कुलधर्माः (kuladharmAH) = the family traditions
कुलधर्माः (kuladharmAH) = family traditions
कुलधर्माणां (kuladharmANAM) = of those who have the family traditions
कुलस्त्रियः (kulastriyaH) = family ladies
कुलस्य (kulasya) = for the family
कुलक्षय (kulakShaya) = in killing the family
कुलक्षय (kulakShaya) = in the destruction of a dynasty
कुलक्षये (kulakShaye) = in destroying the family
कुले (kule) = in the family
कुश (kusha) = and kusa grass
कुशले (kushale) = in the auspicious
कुसुमाकरः (kusumAkaraH) = spring.
कूटस्थं (kUTasthaM) = unchanging
कूटस्थः (kUTasthaH) = in oneness
कूटस्थः (kUTasthaH) = spiritually situated
कूर्मः (kUrmaH) = tortoise
कृत (kR^ita) = determined
कृतं (kR^itaM) = as performed.
कृतं (kR^itaM) = was performed
कृतं (kR^itaM) = done
कृतं (kR^itaM) = performed
कृतकृत्यः (kR^itakR^ityaH) = the most perfect
in his endeavors
कृताञ्जलिः (kR^itA~njaliH) = with folded hands
कृतान्ते (kR^itAnte) = in the conclusion
कृतेन (kR^itena) = by discharge of duty
कृत्वा (kR^itvA) = after doing
कृत्वा (kR^itvA) = keeping
कृत्वा (kR^itvA) = doing so
कृत्वा (kR^itvA) = doing
कृत्वा (kR^itvA) = making
कृत्स्नं (kR^itsnaM) = all
कृत्स्नं (kR^itsnaM) = in total
कृत्स्नं (kR^itsnaM) = whole
कृत्स्नं (kR^itsnaM) = entire
कृत्स्नं (kR^itsnaM) = everything
कृत्स्नं (kR^itsnaM) = complete
कृत्स्नं (kR^itsnaM) = completely
कृत्स्नं (kR^itsnaM) = the whole
कृत्स्नकर्मकृत् (kR^itsnakarmakR^it) = although engaged
in all activities.
कृत्स्नवत् (kR^itsnavat) = as all in all
कृत्स्नवित् (kR^itsnavit) = one who is in factual knowledge
कृत्स्नस्य (kR^itsnasya) = all-inclusive
कृपः (kR^ipaH) = Krpa
कृपणाः (kR^ipaNAH) = misers
कृपया (kR^ipayA) = by compassion
कृषि (kR^iShi) = plowing
कृष्ण (kR^iShNa) = O KRiShNa
कृष्णं (kR^iShNaM) = unto KRiShNa
कृष्णः (kR^iShNaH) = the fortnight of the dark moon
कृष्णः (kR^iShNaH) = Lord KRiShNa
कृष्णात् (kR^iShNAt) = from KRiShNa
कृष्णे (kR^iShNe) = and darkness
के (ke) = who
केचित् (kechit) = some of them
केचित् (kechit) = some
केन (kena) = by what
केवलं (kevalaM) = only
केवलैः (kevalaiH) = purified
केशव (keshava) = of Lord KRiShNa
केशव (keshava) = O killer of the demon Kesi (KRiShNa).
केशव (keshava) = O KRiShNa.
केशव (keshava) = O KRiShNa
केशवस्य (keshavasya) = of KRiShNa
केशिनिशूदन (keshinishUdana) = O killer of the Kesi demon.
केषु (keShu) = in which
कैः (kaiH) = with whom
कैः (kaiH) = by which
कौन्तेय (kaunteya) = O son of Kunti
कौन्तेयः (kaunteyaH) = the son of Kunti
कौमारं (kaumAraM) = boyhood
कौशलं (kaushalaM) = art.
क्रतुः (kratuH) = Vedic ritual
क्रियः (kriyaH) = and activities
क्रियते (kriyate) = is performed
क्रियन्ते (kriyante) = are done
क्रियमाणानि (kriyamANAni) = being done
क्रियमाणानि (kriyamANAni) = being performed
क्रियाः (kriyAH) = activities
क्रियाः (kriyAH) = the activities
क्रियाः (kriyAH) = performances.
क्रियाः (kriyAH) = performances
क्रियाभिः (kriyAbhiH) = by pious activities
क्रियाविशेष (kriyAvisheSha) = pompous ceremonies
क्रूरान् (krUrAn) = mischievous
क्रोध (krodha) = and anger
क्रोधं (krodhaM) = anger
क्रोधः (krodhaH) = anger
क्रोधः (krodhaH) = and anger
क्रोधः (krodhaH) = wrath
क्रोधात् (krodhAt) = from anger
क्लेदयन्ति (kledayanti) = moistens
क्लेश (klesha) = trouble
क्लेशः (kleshaH) = trouble
क्लैब्यं (klaibyaM) = impotence
क्वचित् (kvachit) = at any time.
खं (khaM) = ether
खे (khe) = in the ether
गच्छति (gachChati) = achieves.
गच्छति (gachChati) = goes.
गच्छन् (gachChan) = going
गच्छन्ति (gachChanti) = attain
गच्छन्ति (gachChanti) = go
गच्छन्ति (gachChanti) = they reach
गजेन्द्राणां (gajendrANAM) = of lordly elephants
गत (gata) = removed
गत (gata) = lost
गतः (gataH) = returned.
गतरसं (gatarasaM) = tasteless
गतव्यथाः (gatavyathAH) = freed from all distress
गतसङ्गस्य (gatasaN^gasya) = of one unattached to the
modes of material nature
गताः (gatAH) = attained.
गताः (gatAH) = going
गताः (gatAH) = having achieved.
गतागतं (gatAgataM) = death and birth
गति (gati) = ways of passing
गति (gati) = the movement
गतिं (gatiM) = destination.
गतिं (gatiM) = destination
गतिं (gatiM) = perfectional stage.
गतिं (gatiM) = progress
गतिः (gatiH) = entrance.
गतिः (gatiH) = goal
गतिः (gatiH) = progress
गत्वा (gatvA) = attaining
गत्वा (gatvA) = going
गदिनं (gadinaM) = with club
गदिनं (gadinaM) = with maces
गन्तव्यं (gantavyaM) = to be reached
गन्तासि (gantAsi) = you shall go
गन्ध (gandha) = fragrances
गन्धः (gandhaH) = fragrance
गन्धर्व (gandharva) = of the Gandharvas
गन्धर्वाणां (gandharvANAM) = of the citizens of the Gandharva planet
गन्धान् (gandhAn) = smells
गमः (gamaH) = take to
गम्यते (gamyate) = one can attain
गरीयः (garIyaH) = better
गरीयसे (garIyase) = who are better
गरीयान् (garIyAn) = glorious
गर्भं (garbhaM) = pregnancy
गर्भः (garbhaH) = embryo
गवि (gavi) = in the cow
गहना (gahanA) = very difficult
गां (gAM) = the planets
गाण्डीवं (gANDIvaM) = the bow of Arjuna
गात्राणि (gAtrANi) = limbs of the body
गायत्री (gAyatrI) = the Gayatri hymns
गिरां (girAM) = of vibrations
गीतं (gItaM) = described
गुडाकेश (guDAkesha) = O Arjuna
गुडाकेशः (guDAkeshaH) = Arjuna, the master of curbing ignorance
गुडाकेशेन (guDAkeshena) = by Arjuna
गुण (guNa) = of quality
गुण (guNa) = of the qualities
गुण (guNa) = quality
गुण (guNa) = by the modes of material nature
गुण (guNa) = by the modes
गुणकर्म (guNakarma) = of works under material influence
गुणकर्मसु (guNakarmasu) = in material activities
गुणतः (guNataH) = by the modes of material nature
गुणभेदतः (guNabhedataH) = in terms of different modes
of material nature
गुणभोक्तृ (guNabhoktR^i) = master of the gunas
गुणमयी (guNamayI) = consisting of the three modes
of material nature
गुणमयैः (guNamayaiH) = consisting of the gunas
गुणसंख्याने (guNasa.nkhyAne) = in terms of different modes
गुणसङ्गः (guNasaN^gaH) = the association with
the modes of nature
गुणाः (guNAH) = the qualities
गुणाः (guNAH) = senses
गुणातीतः (guNAtItaH) = transcendental to the material
modes of nature
गुणान् (guNAn) = qualities
गुणान् (guNAn) = the three modes of nature
गुणान् (guNAn) = the modes of nature
गुणान् (guNAn) = the modes of material nature
गुणान्वितं (guNAnvitaM) = under the spell of the modes
of material nature
गुणेभ्यः (guNebhyaH) = to the modes of nature
गुणेभ्यः (guNebhyaH) = than the qualities
गुणेषु (guNeShu) = in sense gratification
गुणैः (guNaiH) = the modes of material nature
गुणैः (guNaiH) = by the qualities.
गुणैः (guNaiH) = by the qualities
गुणैः (guNaiH) = by the modes of material nature.
गुणैः (guNaiH) = by the modes
गुणैः (guNaiH) = modes of material nature.
गुरु (guru) = the spiritual master
गुरुः (guruH) = master
गुरुणापि (guruNApi) = even though very difficult
गुरुन् (gurun) = the superiors
गुरुन् (gurun) = superiors
गुह्यं (guhyaM) = confidential subject
गुह्यं (guhyaM) = confidential secret
गुह्यं (guhyaM) = confidential
गुह्यतमं (guhyatamaM) = the most confidential
गुह्यतरं (guhyataraM) = still more confidential
गुह्यात् (guhyAt) = than confidential
गुह्यानां (guhyAnAM) = of secrets
गृणन्ति (gR^iNanti) = are offering prayers
गृहादिषु (gR^ihAdiShu) = home, etc.
गृहीत्वा (gR^ihItvA) = taking
गृह्णन् (gR^ihNan) = accepting
गृह्णाति (gR^ihNAti) = does accept
गृह्यते (gR^ihyate) = can be so controlled.
गेहे (gehe) = in the house
गो (go) = of cows
गोमुखाः (gomukhAH) = horns
गोविन्द (govinda) = O KRiShNa
गोविन्दं (govindaM) = unto KRiShNa, the giver of pleasure to the senses
ग्रसमानः (grasamAnaH) = devouring
ग्रसिष्णु (grasiShNu) = devouring
ग्राहान् (grAhAn) = things
ग्राहेण (grAheNa) = with endeavor
ग्राह्यं (grAhyaM) = accessible
ग्रीवं (grIvaM) = neck
ग्लानिः (glAniH) = discrepancies
घातयति (ghAtayati) = causes to hurt
घोरं (ghoraM) = harmful to others
घोरं (ghoraM) = horrible
घोरे (ghore) = ghastly
घोषः (ghoShaH) = vibration
घ्नतः (ghnataH) = being killed
घ्राणं (ghrANaM) = smelling power
च (cha) = and also
च (cha) = and.
च (cha) = and
च (cha) = also.
च (cha) = also
च (cha) = as well as
च (cha) = indeed
च (cha) = respectively
चक्रं (chakraM) = cycle
चक्रहस्तं (chakrahastaM) = disc in hand
चक्रिणं (chakriNaM) = with discs
चञ्चलं (cha~nchalaM) = flickering
चञ्चलत्वात् (cha~nchalatvAt) = due to being restless
चतुर्भुजेन (chaturbhujena) = four-handed
चतुर्विधं (chaturvidhaM) = the four kinds.
चतुर्विधाः (chaturvidhAH) = four kinds of
चत्वारः (chatvAraH) = four
चन्द्रमसि (chandramasi) = in the moon
चमूं (chamUM) = military force
चर (chara) = the moving
चर (chara) = moving
चरं (charaM) = moving
चरतां (charatAM) = while roaming
चरति (charati) = does
चरति (charati) = lives
चरन् (charan) = acting upon
चरन्ति (charanti) = practice
चराचरं (charAcharaM) = moving and nonmoving.
चराचरम् (charAcharam) = the moving and the nonmoving
चलं (chalaM) = flickering
चलति (chalati) = moves
चलित (chalita) = deviated
चक्षुः (chakShuH) = eyes
चातुर्वर्ण्यं (chAturvarNyaM) = the four divisions of human society
चान्द्रमसं (chAndramasaM) = the moon planet
चापं (chApaM) = the bow
चापि (chApi) = also
चारिणौ (chAriNau) = blowing
चास्मि (chAsmi) = as I am
चिकीर्षवः (chikIrShavaH) = wishing.
चिकीर्षुः (chikIrShuH) = desiring to lead
चित्त (chitta) = by anxieties
चित्तं (chittaM) = the mind and its activities
चित्तं (chittaM) = mind
चित्तं (chittaM) = mental activities
चित्तः (chittaH) = concentrating the mind
चित्तः (chittaH) = being in consciousness
चित्तात्मा (chittAtmA) = mind and intelligence
चित्ररथः (chitrarathaH) = Citraratha
चिन्तयन्तः (chintayantaH) = concentrating
चिन्तयेत् (chintayet) = should think of.
चिन्तां (chintAM) = fears and anxieties
चिरात् (chirAt) = after a long time
चूर्णितैः (chUrNitaiH) = with smashed
चेकितानः (chekitAnaH) = Cekitana
चेत् (chet) = if
चेतना (chetanA) = the living force.
चेतना (chetanA) = living symptoms
चेतसः (chetasaH) = whose wisdom
चेतसः (chetasaH) = their hearts
चेतसा (chetasA) = by intelligence
चेतसा (chetasA) = by consciousness
चेतसा (chetasA) = by the mind and intelligence
चेतसा (chetasA) = by the mind
चेतसां (chetasAM) = of those whose minds.
चेतसां (chetasAM) = of those whose minds
चेताः (chetAH) = in heart
चेष्टः (cheShTaH) = the endeavors
चेष्टते (cheShTate) = tries
चेष्टस्य (cheShTasya) = of one who works for maintenance
चैलाजिन (chailAjina) = of soft cloth and deerskin
चोदना (chodanA) = the impetus
च्यवन्ति (chyavanti) = fall down
छन्दसां (ChandasAM) = of all poetry
छन्दांसि (ChandA.nsi) = the Vedic hymns
छन्दोभिः (ChandobhiH) = by Vedic hymns
छलयतां (ChalayatAM) = of all cheats
छित्त्व (Chittva) = cutting
छित्त्वा (ChittvA) = cutting off
छिन्दन्ति (Chindanti) = can cut to pieces
छिन्न (Chinna) = torn
छिन्न (Chinna) = having cut off
छिन्न (Chinna) = having torn off
छेत्ता (ChettA) = remover
छेत्तुं (ChettuM) = to dispel
जगत् (jagat) = universe.
जगत् (jagat) = universe
जगत् (jagat) = cosmic manifestation
जगत् (jagat) = the universe
जगत् (jagat) = the whole world
जगत् (jagat) = the entire world
जगत् (jagat) = the cosmic manifestation
जगत् (jagat) = the material world.
जगतः (jagataH) = universe
जगतः (jagataH) = of the world
जगतः (jagataH) = of the material world
जगत्पते (jagatpate) = O Lord of the entire universe.
जगन्निवास (jagannivAsa) = O refuge of the universe.
जगन्निवास (jagannivAsa) = O refuge of the universe
जगन्निवास (jagannivAsa) = O refuge of the worlds.
जग्रतः (jagrataH) = or one who keeps night watch too much
जघन्य (jaghanya) = of abominable
जङ्गमं (jaN^gamaM) = moving
जनः (janaH) = person
जनकादयाः (janakAdayAH) = Janaka and other kings
जनयेत् (janayet) = he should cause
जनसंसदि (janasa.nsadi) = to people in general
जनाः (janAH) = people.
जनाः (janAH) = persons.
जनाः (janAH) = persons
जनाधिपः (janAdhipaH) = kings
जनानां (janAnAM) = of the persons
जनार्दन (janArdana) = O killer of the atheists
जनार्दन (janArdana) = O KRiShNa.
जनार्दन (janArdana) = O KRiShNa
जनार्दन (janArdana) = O chastiser of the enemies
जनार्दन (janArdana) = O maintainer of all living entities.
जन्तवः (jantavaH) = the living entities.
जन्म (janma) = of birth
जन्म (janma) = birth
जन्म (janma) = births
जन्मकर्मफलप्रदां (janmakarmaphalapradAM) = resulting in good
birth and other fruitive reactions
जन्मनां (janmanAM) = repeated births and deaths
जन्मनि जन्मनि (janmani janmani) = in birth after birth
जन्मबन्ध (janmabandha) = from the bondage of birth and death
जन्मसु (janmasu) = in births.
जन्मानि (janmAni) = births
जपयज्ञः (japayaj~naH) = chanting
जयः (jayaH) = victory
जयद्रथं च (jayadrathaM cha) = also Jayadratha
जयाजयौ (jayAjayau) = both victory and defeat
जयेम (jayema) = we may conquer
जयेयुः (jayeyuH) = they conquer
जरा (jarA) = and old age
जरा (jarA) = old age
जरा (jarA) = from old age
जहाति (jahAti) = can get rid of
जहि (jahi) = conquer
जहि (jahi) = destroy
जागर्ति (jAgarti) = is wakeful
जाग्रति (jAgrati) = are awake
जातस्य (jAtasya) = of one who has taken his birth
जाताः (jAtAH) = born
जातिधर्माः (jAtidharmAH) = community projects
जातु (jAtu) = at any time
जातु (jAtu) = ever
जानन् (jAnan) = even if he knows
जानाति (jAnAti) = knows
जाने (jAne) = I know
जायते (jAyate) = is taking place
जायते (jAyate) = comes into being
जायते (jAyate) = takes birth.
जायते (jAyate) = takes birth
जायन्ते (jAyante) = are manifested
जायन्ते (jAyante) = develop
जाल (jAla) = by a network
जाह्नवी (jAhnavI) = the River Ganges.
जिगिषतां (jigiShatAM) = of those who seek victory
जिघ्रन् (jighran) = smelling
जिजीविषामः (jijIviShAmaH) = we would want to live
जित (jita) = having conquered
जितः (jitaH) = conquered
जितात्मनः (jitAtmanaH) = of one who has conquered his mind
जितात्मा (jitAtmA) = having control of the mind
जितेन्द्रियः (jitendriyaH) = having conquered the senses
जित्वा (jitvA) = conquering
जित्वा (jitvA) = by conquering
जिवभूतां (jivabhUtAM) = comprising the living entities
जिज्ञासुः (jij~nAsuH) = inquisitive
जिज्ञासुः (jij~nAsuH) = the inquisitive
जीर्णानि (jIrNAni) = old and useless
जीर्णानि (jIrNAni) = old and worn out
जीवति (jIvati) = lives.
जीवनं (jIvanaM) = life
जीवभूतः (jIvabhUtaH) = the conditioned living entity
जीवलोके (jIvaloke) = in the world of conditional life
जीवितेन (jIvitena) = living
जुष्टं (juShTaM) = practiced by
जुहोसि (juhosi) = you offer
जुह्वति (juhvati) = offer
जुह्वति (juhvati) = they sacrifice.
जुह्वति (juhvati) = sacrifice.
जेतासि (jetAsi) = you will conquer
जोषयेत् (joShayet) = he should dovetail
ज्यायसि (jyAyasi) = better
ज्यायाः (jyAyAH) = better
ज्योतिः (jyotiH) = the light
ज्योतिः (jyotiH) = the source of light
ज्योतिः (jyotiH) = light
ज्योतीषां (jyotIShAM) = in all luminous objects
ज्योतीषां (jyotIShAM) = of all luminaries
ज्वलद्भिः (jvaladbhiH) = blazing
ज्वलनं (jvalanaM) = a fire
झषाणां (jhaShANAM) = of all fish
तं तं (taM taM) = corresponding
तं तं (taM taM) = similar
तं (taM) = unto Arjuna
तं (taM) = unto Him
तं (taM) = unto him
तं (taM) = Him
तं (taM) = to Him
तं (taM) = that
तं (taM) = him
तं (taM) = he
तत् सर्वं (tat sarvaM) = all those
तत् तत् (tat tat) = all those
तत् (tat) = actually that
तत् (tat) = and that alone
तत् (tat) = all those
तत् (tat) = of Him
तत् (tat) = that knowledge of different sacrifices
तत् (tat) = that.
तत् (tat) = that
तत् (tat) = therefore
तत् (tat) = for that
ततं (tataM) = is pervaded.
ततं (tataM) = is pervaded
ततं (tataM) = pervaded
ततः एव (tataH eva) = thereafter
ततः (tataH) = than that
ततः (tataH) = then
ततः (tataH) = thereafter
ततः (tataH) = therefore
ततः (tataH) = from that
ततस्ततः (tatastataH) = from there
तत्त्व (tattva) = of the truth
तत्त्वं (tattvaM) = the truth
तत्त्वतः (tattvataH) = in truth
तत्त्वतः (tattvataH) = in reality
तत्त्वतः (tattvataH) = in fact.
तत्त्वतः (tattvataH) = factually
तत्त्वतः (tattvataH) = from the truth
तत्त्ववित् (tattvavit) = one who knows the truth
तत्त्ववित् (tattvavit) = the knower of the Absolute Truth
तत्त्वज्ञान (tattvaj~nAna) = of knowledge of the truth
तत्त्वेन (tattvena) = in reality
तत्त्वेन (tattvena) = in fact
तत्परं (tatparaM) = KRiShNa consciousness.
तत्परं (tatparaM) = transcendental
तत्परः (tatparaH) = very much attached to it
तत्परायणः (tatparAyaNaH) = who have completely taken shelter of Him
तत्प्रसादात् (tatprasAdAt) = by His grace
तत्बुद्धयः (tatbuddhayaH) = those whose intelligence
is always in the Supreme
तत्र (tatra) = into that
तत्र (tatra) = therein
तत्र (tatra) = thereupon
तत्र (tatra) = there
तत्र (tatra) = therefore
तत्विदः (tatvidaH) = by those who know this.
तत्समक्षं (tatsamakShaM) = among companions
तथा (tathA) = also
तथा (tathA) = as also
तथा (tathA) = as well as.
तथा (tathA) = as well as
तथा (tathA) = in that way
तथा (tathA) = in the same way
तथा (tathA) = too
तथा (tathA) = that
तथा (tathA) = thus.
तथा (tathA) = thus
तथा (tathA) = similarly.
तथा (tathA) = similarly
तथा (tathA) = so
तथापि (tathApi) = still
तथैव (tathaiva) = in that position
तथैव (tathaiva) = similarly
तद्धाम (taddhAma) = that abode
तदनन्तरं (tadanantaraM) = thereafter.
तदा (tadA) = at that time.
तदा (tadA) = at that time
तदात्मानः (tadAtmAnaH) = those whose minds are always in the Supreme
तद्वत् (tadvat) = so
तद्विद्धि (tadviddhi) = you must know it
तनुं (tanuM) = a body
तनुं (tanuM) = form of a demigod
तन्निष्ठाः (tanniShThAH) = those whose faith is only
meant for the Supreme
तपः (tapaH) = and penance
तपः (tapaH) = austerities
तपः (tapaH) = austerity
तपः (tapaH) = penance
तपःसु (tapaHsu) = in undergoing different types of austerities
तपन्तं (tapantaM) = heating.
तपसा (tapasA) = by the penance
तपसा (tapasA) = by serious penances
तपसां (tapasAM) = and penances and austerities
तपसि (tapasi) = in penance
तपस्यसि (tapasyasi) = austerities you perform
तपस्विभ्यः (tapasvibhyaH) = than the ascetics
तपस्विषु (tapasviShu) = in those who practice penance.
तपामि (tapAmi) = give heat
तपोभिः (tapobhiH) = by serious penances
तपोयज्ञाः (tapoyaj~nAH) = sacrifice in austerities
तप्तं (taptaM) = executed
तप्यन्ते (tapyante) = undergo
तमः (tamaH) = in ignorance.
तमः (tamaH) = the mode of ignorance
तमः (tamaH) = darkness
तमस (tamasa) = by illusion
तमसः (tamasaH) = of the mode of ignorance
तमसः (tamasaH) = to darkness
तमसः (tamasaH) = the darkness
तमसः (tamasaH) = from the mode of ignorance
तमसि (tamasi) = in ignorance
तमसि (tamasi) = the mode of ignorance
तमोद्वारैः (tamodvAraiH) = from the gates of ignorance
तया (tayA) = with that
तया (tayA) = by such things
तयोः (tayoH) = of the two
तयोः (tayoH) = of them
तरन्ति (taranti) = overcome
तरिष्यसि (tariShyasi) = you will overcome
तव (tava) = unto you
तव (tava) = of yours
तव (tava) = your
तव (tava) = Your.
तव (tava) = Your
तस्मात् (tasmAt) = to that
तस्मात् (tasmAt) = than him
तस्मात् (tasmAt) = therefore
तस्मिन् (tasmin) = in that
तस्य तस्य (tasya tasya) = to him
तस्य (tasya) = its
तस्य (tasya) = of Him
तस्य (tasya) = of that demigod
तस्य (tasya) = of that
तस्य (tasya) = of them
तस्य (tasya) = of him
तस्य (tasya) = to him
तस्य (tasya) = his
तस्य (tasya) = for him
तस्यां (tasyAM) = in that
तां (tAM) = that
तात (tAta) = My friend
तान् (tAn) = all of them
तान् (tAn) = them
तान् (tAn) = they are
तान् (tAn) = those.
तान् (tAn) = those
तानि (tAni) = all of them
तानि (tAni) = all those
तानि (tAni) = those senses
तानि (tAni) = those
तामस (tAmasa) = to one in the mode of darkness
तामसं (tAmasaM) = in the mode of ignorance
तामसं (tAmasaM) = in the mode of darkness
तामसः (tAmasaH) = in the mode of ignorance
तामसाः (tAmasAH) = in the mode of ignorance
तामसाः (tAmasAH) = persons in the mode of ignorance.
तामसी (tAmasI) = in the mode of ignorance.
तामसी (tAmasI) = in the mode of ignorance
तावान् (tAvAn) = similarly
तासां (tAsAM) = of all of them
तितिक्षस्व (titikShasva) = just try to tolerate
तिष्ठति (tiShThati) = exists.
तिष्ठति (tiShThati) = remains
तिष्ठति (tiShThati) = resides
तिष्ठन्तं (tiShThantaM) = residing
तिष्ठन्ति (tiShThanti) = dwell
तिष्ठसि (tiShThasi) = remain.
तीक्ष्ण (tIkShNa) = pungent
तु (tu) = and
तु (tu) = also
तु (tu) = indeed
तु (tu) = only
तु (tu) = certainly
तु (tu) = but
तु (tu) = however
तुमुलः (tumulaH) = uproarious
तुमुलः (tumulaH) = tumultuous
तुल्य (tulya) = equal
तुल्य (tulya) = equally disposed
तुल्यः (tulyaH) = equal
तुष्टः (tuShTaH) = satisfied
तुष्टिः (tuShTiH) = satisfaction
तुष्णिं (tuShNiM) = silent
तुष्यति (tuShyati) = one becomes satisfied
तुष्यन्ति (tuShyanti) = become pleased
तृप्त (tR^ipta) = satisfied
तृप्तः (tR^iptaH) = being satisfied
तृप्तिः (tR^iptiH) = satisfaction
तृष्णा (tR^iShNA) = with hankering
ते (te) = all of them
ते (te) = unto you
ते (te) = unto You
ते (te) = of you
ते (te) = of You
ते (te) = to you.
ते (te) = to you
ते (te) = they are
ते (te) = they.
ते (te) = they
ते (te) = those
ते (te) = by you
ते (te) = by You
ते (te) = you
ते (te) = your
ते (te) = such persons
ते (te) = Your
ते (te) = for your
तेऽपि (te.api) = even they
तेजः (tejaH) = of the splendor
तेजः (tejaH) = the splendor
तेजः (tejaH) = power
तेजः (tejaH) = prowess
तेजः (tejaH) = vigor
तेजः (tejaH) = splendor
तेजः (tejaH) = heat
तेजस्विनां (tejasvinAM) = of everything splendid
तेजस्विनां (tejasvinAM) = of the powerful
तेजोभिः (tejobhiH) = by effulgence
तेजोमयं (tejomayaM) = full of effulgence
तेजोराशिं (tejorAshiM) = effulgence
तेन (tena) = with that
तेन (tena) = by that lust
तेन (tena) = by that
तेन (tena) = by him
तेनैव (tenaiva) = in that
तेषां (teShAM) = unto them
तेषां (teShAM) = out of them
तेषां (teShAM) = of them
तेषां (teShAM) = their
तेषां (teShAM) = for them
तेषु (teShu) = in the sense objects
तेषु (teShu) = in them
तेषु (teShu) = in those
तेषु (teShu) = for those
तैः (taiH) = by them
तैस्तैः (taistaiH) = various
तोयं (toyaM) = water
तौ (tau) = they
तौ (tau) = those
त्यक्त (tyakta) = giving up
त्यक्तजीविताः (tyaktajIvitAH) = prepared to risk life
त्यक्तुं (tyaktuM) = to be renounced
त्यक्त्वा (tyaktvA) = giving up
त्यक्त्वा (tyaktvA) = renouncing
त्यक्त्वा (tyaktvA) = leaving aside
त्यक्त्वा (tyaktvA) = having given up
त्यजति (tyajati) = gives up
त्यजन् (tyajan) = quitting
त्यजेत् (tyajet) = one must give up.
त्यजेत् (tyajet) = one should give up
त्यजेत् (tyajet) = gives up
त्याग (tyAga) = of renunciation
त्यागं (tyAgaM) = renunciation
त्यागः (tyAgaH) = renunciation
त्यागस्य (tyAgasya) = of renunciation
त्यागात् (tyAgAt) = by such renunciation
त्यागी (tyAgI) = the renouncer
त्यागे (tyAge) = in the matter of renunciation
त्याज्यं (tyAjyaM) = are to be given up
त्याज्यं (tyAjyaM) = to be given up
त्याज्यं (tyAjyaM) = must be given up
त्रयं (trayaM) = the three divisions
त्रयं (trayaM) = three
त्रयी (trayI) = of the three Vedas
त्रायते (trAyate) = releases
त्रिधा (tridhA) = of three kinds
त्रिभिः (tribhiH) = of three kinds
त्रिभिः (tribhiH) = three
त्रिविधं (trividhaM) = of three kinds
त्रिविधः (trividhaH) = of three kinds
त्रिविधः (trividhaH) = threefold
त्रिविधा (trividhA) = of three kinds
त्रिषु (triShu) = in the three
त्रीन् (trIn) = three
त्रैगुण्य (traiguNya) = pertaining to the three
modes of material nature
त्रैलोक्य (trailokya) = of the three worlds
त्रैविद्यः (traividyaH) = the knowers of the three Vedas
त्वं (tvaM) = unto You
त्वं (tvaM) = you
त्वं (tvaM) = You are
त्वं (tvaM) = You
त्वं (tvaM) = from You
त्वक् (tvak) = skin
त्वत् (tvat) = than you
त्वत् (tvat) = than You
त्वत्तः (tvattaH) = from You
त्वत्प्रसादात् (tvatprasAdAt) = by Your mercy
त्वत्समः (tvatsamaH) = equal to You
त्वदन्येन (tvadanyena) = besides you
त्वया (tvayA) = by you
त्वया (tvayA) = by You
त्वयि (tvayi) = unto you
त्वरमाणाः (tvaramANAH) = rushing
त्वा (tvA) = unto you
त्वां (tvAM) = unto You
त्वां (tvAM) = of You
त्वां (tvAM) = you
त्वां (tvAM) = You
दंडः (da.nDaH) = punishment
दंष्ट्रा (da.nShTrA) = teeth
दग्ध (dagdha) = burned
दत्तं (dattaM) = given
दत्तान् (dattAn) = things given
ददामि (dadAmi) = I give
ददासि (dadAsi) = you give away
दधामि (dadhAmi) = create
दध्मुः (dadhmuH) = blew
दध्मौ (dadhmau) = blew
दमः (damaH) = control of the senses
दमः (damaH) = controlling the mind
दमः (damaH) = self-control
दमयतां (damayatAM) = of all means of suppression
दम्भ (dambha) = with pride
दम्भ (dambha) = of pride
दम्भ (dambha) = pride
दम्भः (dambhaH) = pride
दम्भेन (dambhena) = with pride
दम्भेन (dambhena) = out of pride
दया (dayA) = mercy
दर्पं (darpaM) = pride
दर्पं (darpaM) = false pride
दर्पः (darpaH) = arrogance
दर्शनं (darshanaM) = philosophy
दर्शनं (darshanaM) = sights
दर्शनकाङ्क्षिणः (darshanakAN^kShiNaH) = aspiring to see.
दर्शय (darshaya) = show
दर्शयामास (darshayAmAsa) = showed
दर्शितं (darshitaM) = shown
दर्शिनः (darshinaH) = seers.
दर्शिभिः (darshibhiH) = by the seers.
दशनान्तरेषु (dashanAntareShu) = between the teeth
दशैकं (dashaikaM) = eleven
दहति (dahati) = burns
दक्षः (dakShaH) = expert
दक्षिणायनं (dakShiNAyanaM) = when the sun passes
on the southern side
दाः (dAH) = giving
दातव्यं (dAtavyaM) = worth giving
दान (dAna) = of charity
दान (dAna) = charity
दानं (dAnaM) = generosity
दानं (dAnaM) = charity
दानवः (dAnavaH) = the demons.
दाने (dAne) = in charity
दानेन (dAnena) = by charity
दानेषु (dAneShu) = in giving charities
दानैः (dAnaiH) = by charity
दारा (dArA) = wife
दास्यन्ते (dAsyante) = will award
दास्यामि (dAsyAmi) = I shall give charity
दाक्ष्यं (dAkShyaM) = resourcefulness
दिवि (divi) = in the sky
दिवि (divi) = in the higher planetary system
दिवि (divi) = in heaven
दिव्य (divya) = divine
दिव्यं (divyaM) = in the spiritual kingdom.
दिव्यं (divyaM) = transcendental
दिव्यं (divyaM) = divine
दिव्याः (divyAH) = divine
दिव्यान् (divyAn) = celestial
दिव्यान् (divyAn) = divine.
दिव्यानां (divyAnAM) = of the divine
दिव्यानि (divyAni) = divine
दिव्यौ (divyau) = transcendental
दिशः (dishaH) = in all directions
दिशः (dishaH) = on all sides
दिशः (dishaH) = the directions
दिशः (dishaH) = directions
दीपः (dIpaH) = a lamp
दीपेन (dIpena) = with the lamp
दीप्त (dIpta) = glowing
दीप्त (dIpta) = blazing
दीप्तं (dIptaM) = glowing
दीप्तानल (dIptAnala) = blazing fire
दीप्तिमन्तं (dIptimantaM) = glowing
दीयते (dIyate) = is given
दीर्घसूत्री (dIrghasUtrI) = procrastinating
दुःख (duHkha) = and pain
दुःख (duHkha) = in distress
दुःख (duHkha) = of the distress
दुःख (duHkha) = of distress
दुःख (duHkha) = distress
दुःखं (duHkhaM) = unhappy
दुःखं (duHkhaM) = with trouble
दुःखं (duHkhaM) = distress
दुःखं (duHkhaM) = misery
दुःखतरं (duHkhataraM) = more painful
दुःखसंयोग (duHkhasa.nyoga) = of the miseries of material contact
दुःखहा (duHkhahA) = diminishing pains.
दुःखानां (duHkhAnAM) = and distress
दुःखानां (duHkhAnAM) = material miseries
दुःखालयं (duHkhAlayaM) = place of miseries
दुःखे (duHkhe) = and distress
दुःखेन (duHkhena) = by miseries
दुःखेषु (duHkheShu) = and distress
दुःखेषु (duHkheShu) = in the threefold miseries
दुःखैः (duHkhaiH) = the distresses
दुरत्यया (duratyayA) = very difficult to overcome
दुरासदं (durAsadaM) = formidable.
दुर्गतिं (durgatiM) = to degradation
दुर्गाणि (durgANi) = impediments
दुर्निग्रहं (durnigrahaM) = difficult to curb
दुर्निरीक्ष्यं (durnirIkShyaM) = difficult to see
दुर्बुद्धेः (durbuddheH) = evil-minded
दुर्मतिः (durmatiH) = foolish.
दुर्मेधा (durmedhA) = unintelligent
दुर्योधनः (duryodhanaH) = King Duryodhana
दुर्लभतरं (durlabhataraM) = very rare
दुष्कृतां (duShkR^itAM) = of the miscreants
दुष्कृतिनः (duShkR^itinaH) = miscreants
दुष्टासु (duShTAsu) = being so polluted
दुष्पूरं (duShpUraM) = insatiable
दुष्पूरेण (duShpUreNa) = never to be satisfied
दुष्प्रापः (duShprApaH) = difficult to obtain
दूरस्थं (dUrasthaM) = far away
दूरेण (dUreNa) = discard it at a long distance
दृढं (dR^iDhaM) = obstinate
दृढं (dR^iDhaM) = very
दृढनिश्चयः (dR^iDhanishchayaH) = with determination
दृढव्रताः (dR^iDhavratAH) = with determination.
दृढव्रताः (dR^iDhavratAH) = with determination
दृढेन (dR^iDhena) = strong
दृष्टः (dR^iShTaH) = observed
दृष्टवान् (dR^iShTavAn) = seeing
दृष्टवानसि (dR^iShTavAnasi) = as you have seen
दृष्टिं (dR^iShTiM) = vision
दृष्ट्वा (dR^iShTvA) = after seeing
दृष्ट्वा (dR^iShTvA) = by experiencing
दृष्ट्वा (dR^iShTvA) = by seeing
दृष्ट्वा (dR^iShTvA) = looking upon
दृष्ट्वा (dR^iShTvA) = seeing
देव (deva) = of the Supreme Lord
देव (deva) = O Lord
देव (deva) = my Lord
देवं (devaM) = to the Supreme Personality of Godhead
देवं (devaM) = shining
देवता (devatA) = gods
देवताः (devatAH) = the demigods
देवताः (devatAH) = demigods
देवदत्तं (devadattaM) = the conchshell named Devadatta
देवदेव (devadeva) = O Lord of all demigods
देवदेवस्य (devadevasya) = of the Supreme Personality of Godhead
देवभोगान् (devabhogAn) = the pleasures of the gods.
देवयजः (devayajaH) = the worshipers of the demigods
देवर्षिः (devarShiH) = the sage among the demigods
देवर्षीणां (devarShINAM) = of all the sages amongst the demigods
देवलः (devalaH) = Devala
देववर (devavara) = O great one amongst the demigods
देवव्रताः (devavratAH) = worshipers of demigods
देवाः (devAH) = the demigods
देवाः (devAH) = demigods
देवान् (devAn) = all the demigods
देवान् (devAn) = to the demigods
देवान् (devAn) = demigods
देवानां (devAnAM) = of all the demigods
देवानां (devAnAM) = of the demigods
देवेश (devesha) = O God of the gods
देवेश (devesha) = O Lord of all lords
देवेश (devesha) = O Lord of lords
देवेषु (deveShu) = amongst the demigods
देश (desha) = places
देशे (deshe) = in a proper place
देशे (deshe) = land
देह (deha) = the body
देहं (dehaM) = in the bodies
देहं (dehaM) = this body
देहभृत् (dehabhR^it) = the embodied
देहभृता (dehabhR^itA) = by the embodied
देहभृतां (dehabhR^itAM) = of the embodied
देहवद्भिः (dehavadbhiH) = by the embodied
देहाः (dehAH) = material bodies
देहान्तर (dehAntara) = of transference of the body
देहिनं (dehinaM) = of the embodied.
देहिनं (dehinaM) = the embodied.
देहिनां (dehinAM) = of the embodied
देही (dehI) = the embodied soul
देही (dehI) = the embodied.
देही (dehI) = the embodied
देही (dehI) = the owner of the material body
देहीनं (dehInaM) = the living entity
देहीनः (dehInaH) = of the embodied
देहीनः (dehInaH) = for the embodied
देहे (dehe) = in this body
देहे (dehe) = in the body
देहे (dehe) = body
देहेऽस्मिन् (dehe.asmin) = in this body
देहेषु (deheShu) = bodies
दैत्यानां (daityAnAM) = of the demons
दैवं (daivaM) = in worshiping the demigods
दैवं (daivaM) = the Supreme
दैवः (daivaH) = godly
दैवः (daivaH) = the divine
दैवी (daivI) = transcendental
दैवीं (daivIM) = transcendental
दैवीं (daivIM) = the transcendental nature
दैवीं (daivIM) = divine
दोष (doSha) = the fault
दोष (doSha) = by the weakness
दोषं (doShaM) = crime
दोषं (doShaM) = fault
दोषवत् (doShavat) = as an evil
दोषाः (doShAH) = the faults
दोषेन (doShena) = with fault
दोषैः (doShaiH) = by such faults
दौर्बल्यं (daurbalyaM) = weakness
द्युतं (dyutaM) = gambling
द्युतिं (dyutiM) = the sunshine
द्यौ (dyau) = from outer space
द्रवन्ति (dravanti) = are fleeing
द्रवन्ति (dravanti) = glide
द्रव्यमयात् (dravyamayAt) = of material possessions
द्रव्ययज्ञाः (dravyayaj~nAH) = sacrificing one’s possessions
द्रष्टा (draShTA) = a seer
द्रष्टुं (draShTuM) = to be seen
द्रष्टुं (draShTuM) = to see
द्रष्टुं (draShTuM) = be seen
द्रक्ष्यसि (drakShyasi) = you will see
द्रुपदः (drupadaH) = Drupada, the King of Pancala
द्रुपदः (drupadaH) = Drupada
द्रुपदपुत्रेण (drupadaputreNa) = by the son of Drupada
द्रोण (droNa) = the teacher Drona
द्रोणं च (droNaM cha) = also Drona
द्रोणं (droNaM) = Drona
द्रोणः (droNaH) = Dronacarya
द्रौपदेयाः (draupadeyAH) = the sons of Draupadi
द्वन्द्व (dvandva) = of duality
द्वन्द्व (dvandva) = duality
द्वन्द्वः (dvandvaH) = the dual
द्वन्द्वैः (dvandvaiH) = from the dualities
द्वारं (dvAraM) = gate
द्वारं (dvAraM) = door
द्विज (dvija) = the brahmanas
द्विजोत्तम (dvijottama) = O best of the brahmanas
द्विविधा (dvividhA) = two kinds of
द्विषतः (dviShataH) = envious
द्वेष (dveSha) = and detachment
द्वेष (dveSha) = and hate
द्वेषः (dveShaH) = hatred
द्वेषौ (dveShau) = and hatred
द्वेषौ (dveShau) = also detachment
द्वेष्टि (dveShTi) = abhors
द्वेष्टि (dveShTi) = envies
द्वेष्टि (dveShTi) = grieves
द्वेष्टि (dveShTi) = hates
द्वेष्य (dveShya) = the envious
द्वेष्यः (dveShyaH) = hateful
द्वैधाः (dvaidhAH) = duality
द्वौ (dvau) = two
धनं (dhanaM) = wealth
धनञ्जय (dhana~njaya) = O Arjuna
धनञ्जय (dhana~njaya) = O winner of wealth, Arjuna.
धनञ्जय (dhana~njaya) = O winner of wealth.
धनञ्जय (dhana~njaya) = O conqueror of wealth (Arjuna).
धनञ्जय (dhana~njaya) = O conqueror of wealth
धनञ्जय (dhana~njaya) = O conqueror of riches.
धनञ्जय (dhana~njaya) = O conqueror of riches
धनञ्जयः (dhana~njayaH) = Arjuna
धनञ्जयः (dhana~njayaH) = Dhananjaya (Arjuna, the winner of wealth)
धनमान (dhanamAna) = of wealth and false prestige
धनानि (dhanAni) = riches
धनुः (dhanuH) = bow
धनुर्धरः (dhanurdharaH) = the carrier of the bow and arrow
धरं (dharaM) = wearing
धर्म (dharma) = of religion
धर्म (dharma) = principles of religion
धर्म (dharma) = religion
धर्म (dharma) = religiosity
धर्मं (dharmaM) = the principles of religion
धर्मं (dharmaM) = doctrines
धर्मं (dharmaM) = religion
धर्मस्य (dharmasya) = occupation
धर्मस्य (dharmasya) = of the constitutional position
धर्मस्य (dharmasya) = of religion
धर्मस्य (dharmasya) = toward the process of religion
धर्मक्षेत्रे (dharmakShetre) = in the place of pilgrimage
धर्मात्मा (dharmAtmA) = righteous
धर्माविरुद्धः (dharmAviruddhaH) = not against religious principles
धर्मे (dharme) = religion
धर्म्यं (dharmyaM) = as a religious duty
धर्म्यं (dharmyaM) = the principle of religion
धर्म्यं (dharmyaM) = sacred
धर्म्यात् (dharmyAt) = for religious principles
धाता (dhAtA) = the creator
धाता (dhAtA) = supporter
धातारं (dhAtAraM) = the maintainer
धाम (dhAma) = abode
धाम (dhAma) = refuge
धाम (dhAma) = sustenance
धारयते (dhArayate) = one sustains
धारयन् (dhArayan) = considering.
धारयन् (dhArayan) = holding
धारयामि (dhArayAmi) = sustain
धार्तराष्ट्रस्य (dhArtarAShTrasya) = for the son of Dhritarashtra
धार्तराष्ट्राः (dhArtarAShTrAH) = the sons of Dhritarashtra.
धार्तराष्ट्राः (dhArtarAShTrAH) = the sons of Dhritarashtra
धार्तराष्ट्राणां (dhArtarAShTrANAM) = of the sons of Dhritarashtra
धार्तराष्ट्रान् (dhArtarAShTrAn) = the sons of Dhritarashtra
धार्यते (dhAryate) = is utilized or exploited
धीमता (dhImatA) = very intelligent.
धीमतां (dhImatAM) = of those who are endowed with great wisdom
धीरं (dhIraM) = patient
धीरः (dhIraH) = the sober
धीरः (dhIraH) = steady
धुमः (dhumaH) = smoke
धूमेन (dhUmena) = with smoke
धूमेन (dhUmena) = by smoke
धृतराष्ट्र उवाच (dhR^itarAShTra uvAcha) = King Dhritarashtra said
धृतराष्ट्रस्य (dhR^itarAShTrasya) = of Dhritarashtra
धृति (dhR^iti) = with determination
धृतिं (dhR^itiM) = steadiness
धृतिः (dhR^itiH) = conviction
धृतिः (dhR^itiH) = determination
धृतिः (dhR^itiH) = firmness
धृतिः (dhR^itiH) = fortitude
धृतिगृहीतया (dhR^itigR^ihItayA) = carried by conviction
धृतेः (dhR^iteH) = of steadiness
धृत्य (dhR^itya) = by determination
धृत्या (dhR^ityA) = determination
धृष्टकेतुः (dhR^iShTaketuH) = Dhristaketu
धृष्टद्युम्नः (dhR^iShTadyumnaH) = Dhristadyumna (the
son of King Drupada)
धेनूनां (dhenUnAM) = of cows
ध्यानं (dhyAnaM) = meditation
ध्यानयोगपरः (dhyAnayogaparaH) = absorbed in trance
ध्यानात् (dhyAnAt) = than meditation
ध्यानेन (dhyAnena) = by meditation
ध्यायतः (dhyAyataH) = while contemplating
ध्यायन्तः (dhyAyantaH) = meditating
ध्रुवं (dhruvaM) = it is also a fact
ध्रुवं (dhruvaM) = fixed
ध्रुवः (dhruvaH) = a fact
ध्रुवा (dhruvA) = certain
न करोति (na karoti) = never does anything
न कश्चित् (na kashchit) = no one
न चिरेण (na chireNa) = without delay
न दृष्टपूर्वं (na dR^iShTapUrvaM) = no one has previously seen.
न द्वेष्टि (na dveShTi) = does not hate
न निवृत्तानि (na nivR^ittAni) = nor stopping development
न पुनः (na punaH) = nor again
न मध्यं (na madhyaM) = no middle
न योत्स्ये (na yotsye) = I shall not fight
न लिप्यते (na lipyate) = nor is he entangled.
न श्रोस्यसि (na shrosyasi) = do not hear
न (na) = there is not
न (na) = did not
न (na) = do not
न (na) = does not
न (na) = neither
न (na) = never
न (na) = no one
न (na) = no
न (na) = notHing
न (na) = not
न (na) = nothing
न (na) = nor
न (na) = should not
नः (naH) = us
नः (naH) = our
नः (naH) = to us
नः (naH) = by us
नः (naH) = for us
नकुलः (nakulaH) = Nakula
नदीनां (nadInAM) = of the rivers
नभः (nabhaH) = the sky
नभःस्पृशं (nabhaHspR^ishaM) = touching the sky
नमः अस्तु (namaH astu) = I offer my respects
नमः अस्तु (namaH astu) = obeisances
नमः (namaH) = again my respects
नमः (namaH) = offering obeisances
नमः (namaH) = offering my respects
नमः (namaH) = my respects
नमस्कुरु (namaskuru) = offer obeisances
नमस्कुरु (namaskuru) = offer your obeisances
नमस्कृत्वा (namaskR^itvA) = offering obeisances
नमस्ते (namaste) = offering my respects unto You.
नमस्यन्तः (namasyantaH) = offering obeisances
नमस्यन्ति (namasyanti) = are offering respects
नमेरन् (nameran) = they should offer proper obeisances
नयनं (nayanaM) = eyes
नयेत् (nayet) = must bring under.
नरः (naraH) = a person
नरः (naraH) = a man.
नरः (naraH) = a man
नरः (naraH) = human being.
नरकस्य (narakasya) = of hell
नरकाय (narakAya) = make for hellish life
नरके (narake) = in hell
नरके (narake) = into hell
नरपुङ्गवः (narapuN^gavaH) = hero in human society.
नरलोकवीराः (naralokavIrAH) = kings of human society
नराणां (narANAM) = among human beings
नराधमाः (narAdhamAH) = lowest among mankind
नराधमान् (narAdhamAn) = the lowest of mankind
नराधिपं (narAdhipaM) = the king.
नरैः (naraiH) = by men
नवं (navaM) = a boat
नवद्वारे (navadvAre) = in the place where there are nine gates
नवानि (navAni) = new garments
नवानि (navAni) = new sets
नश्यति (nashyati) = perishes
नश्यात्सु (nashyAtsu) = being annihilated
नष्ट (naShTa) = having lost
नष्टः (naShTaH) = dispelled
नष्टः (naShTaH) = scattered
नष्टान् (naShTAn) = all ruined
नष्टे (naShTe) = being destroyed
नक्षत्राणां (nakShatrANAM) = of the stars
नागानां (nAgAnAM) = of the manyhooded serpents
नाना (nAnA) = many
नाना (nAnA) = variegated
नानाभावान् (nAnAbhAvAn) = multifarious situations
नानाविधानि (nAnAvidhAni) = variegated
नान्तं (nAntaM) = no end
नान्यगामिना (nAnyagAminA) = without their being deviated
नाभिजानाति (nAbhijAnAti) = does not know
नाम (nAma) = in name only
नायकाः (nAyakAH) = captains
नारदः (nAradaH) = Narada
नारीणां (nArINAM) = of women
नाशः (nAshaH) = loss
नाशनं (nAshanaM) = the destroyer.
नाशनं (nAshanaM) = destructive
नाशयामि (nAshayAmi) = dispel
नाशाय (nAshAya) = for destruction
नाशितं (nAshitaM) = is destroyed
नासाभ्यन्तर (nAsAbhyantara) = within the nostrils
नासिका (nAsikA) = of the nose
नास्ति (nAsti) = there is not
नास्ति (nAsti) = there cannot be
निः (niH) = without
निःश्रेयसकरौ (niHshreyasakarau) = leading to the path of liberation
निःस्पृहः (niHspR^ihaH) = desireless
निगच्छति (nigachChati) = attains
निगच्छति (nigachChati) = gains.
निगृहीतानि (nigR^ihItAni) = so curbed down
निगृह्णामि (nigR^ihNAmi) = withhold
निग्रहं (nigrahaM) = subduing
निग्रहः (nigrahaH) = repression
नित्य (nitya) = always
नित्य (nitya) = regularly
नित्यं (nityaM) = always existing
नित्यं (nityaM) = always
नित्यं (nityaM) = as an eternal function
नित्यं (nityaM) = eternally
नित्यं (nityaM) = constant
नित्यं (nityaM) = twenty-four hours a day
नित्यं (nityaM) = perpetually
नित्यं (nityaM) = forever
नित्यः (nityaH) = eternal
नित्यः (nityaH) = everlasting
नित्यजातं (nityajAtaM) = always born
नित्यत्वं (nityatvaM) = constancy
नित्ययुक्तः (nityayuktaH) = always engaged
नित्ययुक्ताः (nityayuktAH) = perpetually engaged
नित्यवैरिण (nityavairiNa) = by the eternal enemy
नित्यशः (nityashaH) = regularly
नित्यसत्त्वस्थः (nityasattvasthaH) = in a pure state
of spiritual existence
नित्यस्य (nityasya) = eternal in existence
नित्याः (nityAH) = in eternity
निद्रा (nidrA) = sleep
निद्राभिः (nidrAbhiH) = and sleep
निधनं (nidhanaM) = destruction
निधनानि (nidhanAni) = when vanquished
निधानं (nidhAnaM) = basis
निधानं (nidhAnaM) = resting place
निधानं (nidhAnaM) = refuge
निन्दन्तः (nindantaH) = while vilifying
निन्दा (nindA) = in defamation
निबद्धः (nibaddhaH) = conditioned
निबध्नन्ति (nibadhnanti) = do condition
निबध्नन्ति (nibadhnanti) = bind
निबध्नाति (nibadhnAti) = binds
निबध्यते (nibadhyate) = becomes affected.
निबध्यते (nibadhyate) = becomes entangled.
निबध्नन्ति (nibadhnanti) = do bind
निबन्धाय (nibandhAya) = for bondage
निबोध (nibodha) = just understand
निबोध (nibodha) = just take note of, be informed
निबोध (nibodha) = try to understand
निमित्तमात्रं (nimittamAtraM) = just the cause
निमित्तानि (nimittAni) = causes
निमिषन् (nimiShan) = closing
नियत (niyata) = having controlled
नियतं (niyataM) = always
नियतं (niyataM) = prescribed
नियतं (niyataM) = regulated
नियतमनसः (niyatamanasaH) = with a regulated mind
नियतस्य (niyatasya) = prescribed
नियताः (niyatAH) = controlled
नियतात्मभिः (niyatAtmabhiH) = by the self-controlled.
नियमं (niyamaM) = regulations
नियम्य (niyamya) = by regulating
नियम्य (niyamya) = regulating
नियोजयसि (niyojayasi) = You are engaging
नियोजितः (niyojitaH) = engaged.
नियोक्ष्यति (niyokShyati) = will engage.
निरतः (nirataH) = engaged
निरहङ्कारः (nirahaN^kAraH) = without false ego
निराशीः (nirAshIH) = without desire for the result
निराशीः (nirAshIH) = without desire for profit
निराशीः (nirAshIH) = without being attracted by anything else
निराश्रयः (nirAshrayaH) = without any shelter
निराहारस्य (nirAhArasya) = by negative restrictions
निरीक्षे (nirIkShe) = may look upon
निरुद्धं (niruddhaM) = being restrained from matter
निरुध्य (nirudhya) = confining
निर्गुणं (nirguNaM) = without material qualities
निर्गुणत्वात् (nirguNatvAt) = due to being transcendental
निर्देशः (nirdeshaH) = indication
निर्दोषं (nirdoShaM) = flawless
निर्द्वन्द्वः (nirdvandvaH) = without duality
निर्द्वन्द्वः (nirdvandvaH) = free from all dualities
निर्धूत (nirdhUta) = cleansed
निर्ममः (nirmamaH) = with no sense of proprietorship
निर्ममः (nirmamaH) = without a sense of proprietorship
निर्ममः (nirmamaH) = without ownership
निर्मलं (nirmalaM) = purified
निर्मलत्वात् (nirmalatvAt) = being purest in the material world
निर्मुक्ताः (nirmuktAH) = free from
निर्योगक्षेमः (niryogakShemaH) = free from ideas of gain and protection
निर्वाणपरमां (nirvANaparamAM) = cessation of material existence
निर्विकारः (nirvikAraH) = without change
निर्वेदं (nirvedaM) = callousness
निर्वैरः (nirvairaH) = without an enemy
निवर्तते (nivartate) = comes back.
निवर्तते (nivartate) = he ceases from.
निवर्तन्ति (nivartanti) = they come back
निवर्तन्ते (nivartante) = come back
निवर्तन्ते (nivartante) = they come back
निवर्तितुं (nivartituM) = to cease
निवसिष्यसि (nivasiShyasi) = you will live
निवातस्थः (nivAtasthaH) = in a place without wind
निवासः (nivAsaH) = abode
निवृत्तिं (nivR^ittiM) = not acting improperly
निवृत्तिं (nivR^ittiM) = not doing
निवेशय (niveshaya) = apply
निशा (nishA) = is night
निशा (nishA) = night
निश्चयं (nishchayaM) = certainty
निश्चयः (nishchayaH) = in certainty.
निश्चयेन (nishchayena) = with firm determination
निश्चलति (nishchalati) = becomes verily agitated
निश्चला (nishchalA) = unmoved
निश्चितं (nishchitaM) = confidently
निश्चितं (nishchitaM) = definite
निश्चिताः (nishchitAH) = having ascertained
निश्चित्य (nishchitya) = ascertaining
निष्ठा (niShThA) = the stage
निष्ठा (niShThA) = the faith
निष्ठा (niShThA) = faith
निस्त्रैगुण्यः (nistraiguNyaH) = transcendental to the three
modes of material nature
निस्पृहः (nispR^ihaH) = devoid of desire
निहताः (nihatAH) = killed
निहत्य (nihatya) = by killing
नीचं (nIchaM) = low
नीतिः (nItiH) = morality
नु (nu) = of course
नृलोके (nR^iloke) = in this material world
नृषु (nR^iShu) = in men.
नेत्रं (netraM) = and eyes
नेत्रं (netraM) = eyes
नैव (naiva) = never is it so
नैष्कर्म्यं (naiShkarmyaM) = freedom from reaction
नैष्कर्म्यसिद्धिं (naiShkarmyasiddhiM) = the perfection of nonreaction
नैष्कृतिकः (naiShkR^itikaH) = expert in insulting others
नैष्ठिकीं (naiShThikIM) = unflinching
नो (no) = nor
न्याय्यं (nyAyyaM) = right
न्यासं (nyAsaM) = renunciation
पचन्ति (pachanti) = prepare food
पचामि (pachAmi) = I digest
पञ्च (pa~ncha) = five
पञ्चमं (pa~nchamaM) = the fifth.
पणवानक (paNavAnaka) = small drums and kettledrums
पण्डितं (paNDitaM) = learned
पण्डिताः (paNDitAH) = the learned.
पण्डिताः (paNDitAH) = the learned
पण्डिताः (paNDitAH) = those who are wise
पतङ्गाः (pataN^gAH) = moths
पतन्ति (patanti) = they glide down
पतन्ति (patanti) = fall down
पत्रं (patraM) = a leaf
पथि (pathi) = on the path.
पदं (padaM) = abode
पदं (padaM) = position
पदं (padaM) = legs
पदं (padaM) = situation
पदैः (padaiH) = by the aphorisms
पद्मपत्रं (padmapatraM) = a lotus leaf
पर (para) = and in other
परं (paraM) = transcendental
परं (paraM) = the Supreme.
परं (paraM) = the Supreme
परं (paraM) = the supreme
परं (paraM) = beyond
परं (paraM) = superior
परं (paraM) = supreme
परं (paraM) = far superior things
परंतप (para.ntapa) = O chastiser of the enemies.
परः (paraH) = in the next life
परः (paraH) = transcendental
परः (paraH) = the ultimate goal.
परः (paraH) = the Supreme, than whom no one is greater
परतः (parataH) = superior
परतरं (parataraM) = superior
परधर्मः (paradharmaH) = duties prescribed for others
परधर्मात् (paradharmAt) = than another’s occupation
परधर्मात् (paradharmAt) = than duties mentioned for others
परन्तप (parantapa) = O Arjuna, subduer of the enemies.
परन्तप (parantapa) = O killer of the enemies
परन्तप (parantapa) = O chastiser of the enemy
परन्तप (parantapa) = O conqueror of enemies.
परन्तप (parantapa) = O conqueror of the enemies
परन्तप (parantapa) = O mighty-armed one.
परन्तप (parantapa) = O subduer of the enemies
परन्तप (parantapa) = O subduer of the enemy.
परन्तपः (parantapaH) = the chastiser of the enemies
परम (parama) = the supreme
परम (parama) = beyond material nature
परमं (paramaM) = transcendental
परमं (paramaM) = the divine
परमं (paramaM) = the Supreme
परमं (paramaM) = the supreme
परमं (paramaM) = most
परमं (paramaM) = supreme
परमः (paramaH) = dedicated to
परमः (paramaH) = perfect
परमां (paramAM) = ultimate
परमां (paramAM) = the ultimate
परमां (paramAM) = the supreme
परमां (paramAM) = supreme
परमाः (paramAH) = the highest goal of life
परमात्म (paramAtma) = the Supersoul
परमात्मा (paramAtmA) = the Supersoul
परमेश्वर (parameshvara) = O Supreme Lord
परमेश्वरं (parameshvaraM) = the Supersoul
परमेष्वासः (parameShvAsaH) = the great archer
परम्परा (paramparA) = by disciplic succession
परया (parayA) = of a high grade
परया (parayA) = transcendental
परस्तात् (parastAt) = transcendental.
परस्परं (parasparaM) = among themselves
परस्परं (parasparaM) = mutually
परस्य (parasya) = to others
परा (parA) = transcendental.
परा (parA) = superior
परां (parAM) = to the supreme
परां (parAM) = transcendental.
परां (parAM) = transcendental
परां (parAM) = the transcendental
परां (parAM) = the supreme
परां (parAM) = the highest
पराणि (parANi) = superior
परायणः (parAyaNaH) = being so destined
परायणाः (parAyaNAH) = always situated in the mentality
परायणाः (parAyaNAH) = so inclined
परि (pari) = sufficiently
परिकीर्तितः (parikIrtitaH) = is declared.
परिक्लिष्टं (parikliShTaM) = grudgingly
परिग्रहं (parigrahaM) = and acceptance of material things
परिग्रहः (parigrahaH) = sense of proprietorship over possessions
परिचर्य (paricharya) = service
परिचक्षते (parichakShate) = is called.
परिचक्षते (parichakShate) = is to be considered.
परिचिन्तयन् (parichintayan) = thinking of
परिणामे (pariNAme) = at the end
परित्यज्य (parityajya) = abandoning
परित्यागः (parityAgaH) = renunciation
परित्यागी (parityAgI) = renouncer
परित्राणाय (paritrANAya) = for the deliverance
परिदह्यते (paridahyate) = is burning.
परिदेवना (paridevanA) = lamentation.
परिपन्थिनौ (paripanthinau) = stumbling blocks.
परिप्रश्नेन (pariprashnena) = by submissive inquiries
परिमार्गितव्यं (parimArgitavyaM) = has to be searched out
परिशुष्यति (parishuShyati) = is drying up.
परिसमप्यते (parisamapyate) = end.
परिज्ञाता (parij~nAtA) = the knower
पर्जन्यः (parjanyaH) = rain
पर्जन्यात् (parjanyAt) = from rains
पर्णानि (parNAni) = the leaves
पर्यन्तं (paryantaM) = including
पर्याप्तं (paryAptaM) = limited
पर्युपासते (paryupAsate) = worship perfectly
पर्युपासते (paryupAsate) = completely engage in worshiping
पर्युपासते (paryupAsate) = completely engage
पर्युपासते (paryupAsate) = properly worship
पर्युषितं (paryuShitaM) = decomposed
पवतां (pavatAM) = of all that purifies
पवनः (pavanaH) = the wind
पवित्रं (pavitraM) = that which purifies
पवित्रं (pavitraM) = the purest
पवित्रं (pavitraM) = pure
पवित्रं (pavitraM) = sanctified
पश्य (pashya) = just behold
पश्य (pashya) = just see
पश्य (pashya) = behold
पश्य (pashya) = see
पश्यतः (pashyataH) = for the introspective
पश्यति (pashyati) = actually sees.
पश्यति (pashyati) = sees perfectly.
पश्यति (pashyati) = sees
पश्यन् (pashyan) = realizing the position of
पश्यन् (pashyan) = seeing
पश्यन्ति (pashyanti) = can see
पश्यन्ति (pashyanti) = see
पश्यामि (pashyAmi) = I see
पश्यामि (pashyAmi) = see
पश्येत् (pashyet) = observes
पक्षयोः (pakShayoH) = to the parties
पक्षिणां (pakShiNAM) = of birds.
पाञ्चजन्यं (pA~nchajanyaM) = the conchshell named Pancajanya
पाणि (pANi) = hands
पाण्डव (pANDava) = O son of Pandu.
पाण्डव (pANDava) = O son of Pandu
पाण्डवः (pANDavaH) = Arjuna (the son of Pandu)
पाण्डवः (pANDavaH) = Arjuna
पाण्डवः (pANDavaH) = the son of Pandu (Arjuna)
पाण्डवाः (pANDavAH) = the sons of Pandu
पाण्डवानां (pANDavAnAM) = of the Pandavas
पाण्डवानीकं (pANDavAnIkaM) = the soldiers of the Pandavas
पाण्डुपुत्राणां (pANDuputrANAM) = of the sons of Pandu
पातकं (pAtakaM) = sinful reactions
पात्रे (pAtre) = to a suitable person
पादं (pAdaM) = and legs
पापं (pApaM) = vices
पापं (pApaM) = sin
पापं (pApaM) = sins
पापं (pApaM) = sinful reaction
पापकृत्तमः (pApakR^ittamaH) = the greatest sinner
पापयोनयः (pApayonayaH) = born of a lower family
पापाः (pApAH) = of sins
पापाः (pApAH) = sinners
पापात् (pApAt) = from sins
पापेन (pApena) = by sin
पापेभ्यः (pApebhyaH) = of sinners
पापेभ्यः (pApebhyaH) = from sinful reactions
पापेषु (pApeShu) = unto the sinners
पाप्मानं (pApmAnaM) = the great symbol of sin
पारुष्यं (pAruShyaM) = harshness
पार्थ (pArtha) = O Partha (Arjuna)
पार्थ (pArtha) = O son of Pritha (Arjuna)
पार्थ (pArtha) = O son of Pritha
पार्थः (pArthaH) = Arjuna
पार्थः (pArthaH) = the son of Pritha
पार्थस्य (pArthasya) = and Arjuna
पार्थाय (pArthAya) = unto Arjuna
पावकः (pAvakaH) = fire, electricity
पावकः (pAvakaH) = fire
पावनानि (pAvanAni) = purifying
पिण्ड (piNDa) = of offerings of food
पितरः (pitaraH) = fathers
पितरः (pitaraH) = forefathers
पिता (pitA) = the father
पिता (pitA) = father.
पिता (pitA) = father
पितामहः (pitAmahaH) = grandfather
पितामहः (pitAmahaH) = the grandfather
पितामहाः (pitAmahAH) = grandfathers
पितामहान् (pitAmahAn) = grandfathers
पितृन् (pitR^in) = fathers
पितृव्रताः (pitR^ivratAH) = worshipers of ancestors
पितॄणां (pitR^INAM) = of the ancestors
पितॄन् (pitR^In) = to the ancestors
पितेव (piteva) = like a father
पीडया (pIDayA) = by torture
पुंसः (pu.nsaH) = of a person
पुण्य (puNya) = pious
पुण्यं (puNyaM) = pious
पुण्यः (puNyaH) = original
पुण्यकर्मणां (puNyakarmaNAM) = of the pious.
पुण्यकृतं (puNyakR^itaM) = of those who performed pious activities
पुण्यफलं (puNyaphalaM) = result of pious work
पुण्याः (puNyAH) = righteous
पुण्ये (puNye) = the results of their pious activities
पुत्र (putra) = for son
पुत्रस्य (putrasya) = with a son
पुत्राः (putrAH) = the sons
पुत्राः (putrAH) = sons
पुत्रान् (putrAn) = sons
पुनः पुनः (punaH punaH) = again and again
पुनः पुनः (punaH punaH) = repeatedly.
पुनः (punaH) = again.
पुनः (punaH) = again
पुनर्जन्म (punarjanma) = rebirth
पुनश्च (punashcha) = and again
पुमान् (pumAn) = a person
पुरस्तात् (purastAt) = from the front
पुरा (purA) = anciently
पुरा (purA) = formerly.
पुरा (purA) = formerly
पुराणं (purANaM) = the oldest
पुराणः (purANaH) = old
पुराणः (purANaH) = the oldest
पुराणी (purANI) = very old.
पुरातनः (purAtanaH) = very old
पुरुजित् (purujit) = Purujit
पुरुषं (puruShaM) = to a person
पुरुषं (puruShaM) = the enjoyer
पुरुषं (puruShaM) = the Personality of Godhead
पुरुषं (puruShaM) = the living entities
पुरुषं (puruShaM) = the living entity
पुरुषं (puruShaM) = personality
पुरुषं (puruShaM) = Personality of Godhead
पुरुषः (puruShaH) = a man
पुरुषः (puruShaH) = enjoyer
पुरुषः (puruShaH) = the universal form
पुरुषः (puruShaH) = the living entity
पुरुषः (puruShaH) = the Supreme Personality
पुरुषः (puruShaH) = personality
पुरुषः (puruShaH) = person
पुरुषः (puruShaH) = living entity
पुरुषर्षभ (puruSharShabha) = O best among men
पुरुषव्याघ्र (puruShavyAghra) = O tiger among human beings
पुरुषस्य (puruShasya) = of a man
पुरुषाः (puruShAH) = such persons
पुरुषोत्तम (puruShottama) = O greatest of all persons
पुरुषोत्तम (puruShottama) = O best of personalities.
पुरुषोत्तम (puruShottama) = O Supreme Person
पुरुषोत्तमं (puruShottamaM) = the Supreme Personality of Godhead
पुरुषोत्तमः (puruShottamaH) = as the Supreme Personality.
पुरुषौ (puruShau) = living entities
पुरे (pure) = in the city
पुरोधसां (purodhasAM) = of all priests
पुष्कलाभिः (puShkalAbhiH) = Vedic hymns.
पुष्णामि (puShNAmi) = am nourishing
पुष्पं (puShpaM) = a flower
पुष्पितां (puShpitAM) = flowery
पूजा (pUjA) = and worship
पूजानं (pUjAnaM) = worship
पूजार्हौ (pUjArhau) = those who are worshipable
पूज्यः (pUjyaH) = worshipable
पूत (pUta) = purified
पूताः (pUtAH) = being purified
पूति (pUti) = bad-smelling
पूरुषः (pUruShaH) = a man.
पूरुषः (pUruShaH) = a man
पूर्व (pUrva) = previous
पूर्वतरं (pUrvataraM) = in ancient times
पूर्वमेव (pUrvameva) = by previous arrangement
पूर्वाणि (pUrvANi) = before
पूर्वे (pUrve) = before
पूर्वैः (pUrvaiH) = by the predecessors
पूर्वैः (pUrvaiH) = by past authorities
पृच्छामि (pR^ichChAmi) = I am asking
पृथक् (pR^ithak) = each separately.
पृथक् (pR^ithak) = different
पृथक् (pR^ithak) = differently
पृथक् (pR^ithak) = variously
पृथक् (pR^ithak) = separate
पृथक्त्वेन (pR^ithaktvena) = in duality
पृथक्त्वेन (pR^ithaktvena) = differently
पृथक्त्वेन (pR^ithaktvena) = because of division
पृथग्विधं (pR^ithagvidhaM) = of different kinds
पृथग्विधाः (pR^ithagvidhAH) = variously arranged.
पृथग्विधान् (pR^ithagvidhAn) = different
पृथग्भावं (pR^ithagbhAvaM) = separated identities
पृथिवीं (pR^ithivIM) = the surface of the earth
पृथिवीपते (pR^ithivIpate) = O King
पृथिव्यां (pR^ithivyAM) = in the earth
पृथिव्यां (pR^ithivyAM) = on the earth
पृष्ठतः (pR^iShThataH) = from behind
पौंड्रं (pau.nDraM) = the conch named Paundra
पौत्राः (pautrAH) = grandsons
पौत्रान् (pautrAn) = grandsons
पौरुषं (pauruShaM) = ability
पौरुषं (pauruShaM) = self-sanctioned
पौर्वदेहिकं (paurvadehikaM) = from the previous body
प्रकाशं (prakAshaM) = illumination
प्रकाशः (prakAshaH) = the quality of illumination
प्रकाशः (prakAshaH) = manifest
प्रकाशकं (prakAshakaM) = illuminating
प्रकाशयति (prakAshayati) = illuminates
प्रकाशयति (prakAshayati) = discloses
प्रकीर्त्य (prakIrtya) = by the glories
प्रकृति (prakR^iti) = in material nature
प्रकृति (prakR^iti) = material nature
प्रकृति (prakR^iti) = from material nature
प्रकृतिं (prakR^itiM) = in the transcendental form
प्रकृतिं (prakR^itiM) = energy
प्रकृतिं (prakR^itiM) = to my own nature
प्रकृतिं (prakR^itiM) = the material nature
प्रकृतिं (prakR^itiM) = nature
प्रकृतिं (prakR^itiM) = material nature
प्रकृतिः (prakR^itiH) = energies
प्रकृतिः (prakR^itiH) = material nature
प्रकृतिजान् (prakR^itijAn) = produced by the material nature
प्रकृतिजैः (prakR^itijaiH) = born of the modes of material nature
प्रकृतिजैः (prakR^itijaiH) = born of material nature
प्रकृतिस्थः (prakR^itisthaH) = being situated in the material energy
प्रकृतेः (prakR^iteH) = of the force of nature
प्रकृतेः (prakR^iteH) = of material nature
प्रकृतेः (prakR^iteH) = modes of nature
प्रकृत्या (prakR^ityA) = by nature
प्रकृत्या (prakR^ityA) = by material nature
प्रजनः (prajanaH) = the cause for begetting children
प्रजहाति (prajahAti) = gives up
प्रजहि (prajahi) = curb
प्रजाः (prajAH) = generations
प्रजाः (prajAH) = population.
प्रजाः (prajAH) = living entities.
प्रजानाति (prajAnAti) = knows
प्रजानामि (prajAnAmi) = do I know
प्रजापतिः (prajApatiH) = the Lord of creatures
प्रजापतिः (prajApatiH) = Brahma
प्रणम्य (praNamya) = offering obeisances.
प्रणम्य (praNamya) = offering obeisances
प्रणयेन (praNayena) = out of love
प्रणवः (praNavaH) = the three letters a-u-m
प्रणश्यति (praNashyati) = is lost.
प्रणश्यति (praNashyati) = one falls down.
प्रणश्यति (praNashyati) = perishes.
प्रणश्यन्ति (praNashyanti) = become vanquished
प्रणश्यामि (praNashyAmi) = am lost
प्रणष्टः (praNaShTaH) = dispelled
प्रणिधाय (praNidhAya) = laying down
प्रणिपातेन (praNipAtena) = by approaching a spiritual master
प्रतपन्ति (pratapanti) = are scorching
प्रतापवान् (pratApavAn) = the valiant.
प्रति (prati) = towards.
प्रतिजानीहि (pratijAnIhi) = declare
प्रतिजाने (pratijAne) = I promise
प्रतिपद्यते (pratipadyate) = attains.
प्रतियोत्स्यामि (pratiyotsyAmi) = shall counterattack
प्रतिष्ठा (pratiShThA) = the rest
प्रतिष्ठाप्य (pratiShThApya) = placing
प्रतिष्ठितं (pratiShThitaM) = situated.
प्रतिष्ठिता (pratiShThitA) = fixed.
प्रत्यवायः (pratyavAyaH) = diminution
प्रत्यक्ष (pratyakSha) = by direct experience
प्रत्यानीकेषु (pratyAnIkeShu) = on the opposite sides
प्रत्युपकारार्थं (pratyupakArArthaM) = for the sake of
getting some return
प्रथितः (prathitaH) = celebrated
प्रदध्मतुः (pradadhmatuH) = sounded.
प्रदाः (pradAH) = causing.
प्रदिग्धान् (pradigdhAn) = tainted with.
प्रदिष्टं (pradiShTaM) = indicated
प्रदीप्तं (pradIptaM) = blazing
प्रदुष्यन्ति (praduShyanti) = become polluted
प्रद्विषन्तः (pradviShantaH) = blaspheming
प्रपद्यते (prapadyate) = surrenders
प्रपद्यन्ते (prapadyante) = surrender
प्रपद्ये (prapadye) = surrender
प्रपन्नं (prapannaM) = surrendered.
प्रपश्य (prapashya) = just see.
प्रपश्यद्भिः (prapashyadbhiH) = by those who can see
प्रपश्यामि (prapashyAmi) = I see
प्रपितामहः (prapitAmahaH) = the great-grandfather
प्रभवं (prabhavaM) = origin, opulences
प्रभवः (prabhavaH) = creation
प्रभवः (prabhavaH) = the source of generation
प्रभवः (prabhavaH) = the source of manifestation
प्रभवति (prabhavati) = is manifest
प्रभवन्ति (prabhavanti) = become manifest
प्रभवन्ति (prabhavanti) = flourish
प्रभवान् (prabhavAn) = born of
प्रभविष्णु (prabhaviShNu) = developing
प्रभवैः (prabhavaiH) = born of
प्रभा (prabhA) = the light
प्रभावः (prabhAvaH) = influence
प्रभाषेत (prabhASheta) = speaks
प्रभुः (prabhuH) = the master of the city of the body
प्रभुः (prabhuH) = the Lord
प्रभुः (prabhuH) = Lord
प्रभो (prabho) = O my Lord
प्रभो (prabho) = O Lord
प्रमाणं (pramANaM) = evidence
प्रमाणं (pramANaM) = example
प्रमाथि (pramAthi) = agitating
प्रमाथीनि (pramAthIni) = agitating
प्रमाद (pramAda) = and illusion
प्रमाद (pramAda) = with madness
प्रमाद (pramAda) = madness
प्रमादः (pramAdaH) = madness
प्रमादात् (pramAdAt) = out of foolishness
प्रमादे (pramAde) = in madness
प्रमुखतः (pramukhataH) = in front of
प्रमुखे (pramukhe) = in the front
प्रमुच्यते (pramuchyate) = is completely liberated.
प्रमुच्यते (pramuchyate) = is delivered.
प्रयच्छति (prayachChati) = offers
प्रयतात्मनः (prayatAtmanaH) = from one in pure consciousness.
प्रयत्नात् (prayatnAt) = by rigid practice
प्रयाण (prayANa) = of death
प्रयाणकाले (prayANakAle) = at the time of death
प्रयाताः (prayAtAH) = those who pass away
प्रयाताः (prayAtAH) = having departed
प्रयाति (prayAti) = goes
प्रयाति (prayAti) = leaves
प्रयुक्तः (prayuktaH) = impelled
प्रयुज्यते (prayujyate) = is used
प्रलपन् (pralapan) = talking
प्रलयं (pralayaM) = dissolution
प्रलयः (pralayaH) = annihilation
प्रलयः (pralayaH) = dissolution
प्रलयान्तां (pralayAntAM) = unto the point of death
प्रलये (pralaye) = in the annihilation
प्रलीनः (pralInaH) = being dissolved
प्रलीयते (pralIyate) = is annihilated
प्रलीयन्ते (pralIyante) = are annihilated
प्रवदतां (pravadatAM) = of arguments
प्रवदन्ति (pravadanti) = say
प्रवर्तते (pravartate) = act.
प्रवर्तते (pravartate) = emanates
प्रवर्तन्ते (pravartante) = they flourish
प्रवर्तन्ते (pravartante) = begin
प्रवर्तितं (pravartitaM) = established by the Vedas
प्रवक्ष्यामि (pravakShyAmi) = I am speaking
प्रवक्ष्यामि (pravakShyAmi) = I shall explain
प्रवक्ष्यामि (pravakShyAmi) = I shall now explain
प्रवक्ष्यामि (pravakShyAmi) = I shall speak
प्रवक्ष्ये (pravakShye) = I shall explain.
प्रवालाः (pravAlAH) = twigs
प्रविभक्तं (pravibhaktaM) = divided
प्रविभक्तानि (pravibhaktAni) = are divided
प्रविलीयते (pravilIyate) = merges entirely.
प्रविशन्ति (pravishanti) = enter
प्रवृत्तः (pravR^ittaH) = engaged
प्रवृत्तिं (pravR^ittiM) = acting properly
प्रवृत्तिं (pravR^ittiM) = attachment
प्रवृत्तिं (pravR^ittiM) = doing
प्रवृत्तिं (pravR^ittiM) = mission.
प्रवृत्तिः (pravR^ittiH) = activity
प्रवृत्तिः (pravR^ittiH) = the emanation
प्रवृत्तिः (pravR^ittiH) = the beginning
प्रवृत्ते (pravR^itte) = while about to engage
प्रवृद्धः (pravR^iddhaH) = great
प्रवृद्धाः (pravR^iddhAH) = developed
प्रवृद्धे (pravR^iddhe) = developed
प्रवेष्टुं (praveShTuM) = to enter into
प्रव्यथित (pravyathita) = perturbed
प्रव्यथितं (pravyathitaM) = perturbed
प्रव्यथिताः (pravyathitAH) = perturbed
प्रशस्ते (prashaste) = in bona fide
प्रशान्त (prashAnta) = unagitated
प्रशान्त (prashAnta) = peaceful, fixed on the lotus feet of KRiShNa
प्रशान्तस्य (prashAntasya) = who has attained tranquillity
by such control over the mind
प्रसक्ताः (prasaktAH) = attached
प्रसक्तानां (prasaktAnAM) = for those who are attached
प्रसङ्गेन (prasaN^gena) = because of attachment
प्रसन्नचेतसः (prasannachetasaH) = of the happy-minded
प्रसन्नात्मा (prasannAtmA) = fully joyful
प्रसन्नेन (prasannena) = happily
प्रसभं (prasabhaM) = presumptuously
प्रसभं (prasabhaM) = by force
प्रसविष्यध्वं (prasaviShyadhvaM) = be more and more prosperous
प्रसादं (prasAdaM) = the mercy of the Lord
प्रसादजं (prasAdajaM) = born of the satisfaction.
प्रसादये (prasAdaye) = to beg mercy
प्रसादे (prasAde) = on achievement of the causeless mercy of the Lord
प्रसिद्ध्येत् (prasiddhyet) = is effected
प्रसीद (prasIda) = just be gracious
प्रसीद (prasIda) = be gracious
प्रसीद (prasIda) = be pleased
प्रसृता (prasR^itA) = extended
प्रसृताः (prasR^itAH) = extended
प्रहरणाः (praharaNAH) = equipped with
प्रहसन् (prahasan) = smiling
प्रहास्यसि (prahAsyasi) = you can be released from.
प्रहृष्यति (prahR^iShyati) = is rejoicing
प्रहृष्येत् (prahR^iShyet) = rejoices
प्रह्लादः (prahlAdaH) = Prahlada
प्रज्ञा (praj~nA) = and worshipable personalities
प्रज्ञा (praj~nA) = intelligence
प्रज्ञा (praj~nA) = consciousness
प्रज्ञा (praj~nA) = perfect knowledge
प्रज्ञां (praj~nAM) = intelligence
प्रज्ञावादान् (praj~nAvAdAn) = learned talks
प्राक् (prAk) = before
प्राकृतः (prAkR^itaH) = materialistic
प्राञ्जलयः (prA~njalayaH) = with folded hands
प्राण (prANa) = of the air going outward
प्राण (prANa) = the outgoing air
प्राण (prANa) = life
प्राणं (prANaM) = the air which acts outward
प्राणं (prANaM) = the life air
प्राणकर्माणि (prANakarmANi) = functions of the life breath
प्राणान् (prANAn) = the outgoing air
प्राणान् (prANAn) = lives
प्राणापानौ (prANApAnau) = up-and down-moving air
प्राणायाम (prANAyAma) = trance induced by stopping all breathing
प्राणिनां (prANinAM) = of all living entities
प्राणे (prANe) = in the air going outward
प्राणेषु (prANeShu) = in the outgoing air
प्राधान्यतः (prAdhAnyataH) = which are principal
प्राप्तं (prAptaM) = received
प्राप्तः (prAptaH) = achieving
प्राप्तिः (prAptiH) = achievement
प्राप्नुयात् (prApnuyAt) = he attains
प्राप्नुवन्ति (prApnuvanti) = achieve
प्राप्य (prApya) = achieving
प्राप्य (prApya) = after achieving
प्राप्य (prApya) = obtaining
प्राप्य (prApya) = gaining
प्राप्यते (prApyate) = is achieved
प्राप्स्यसि (prApsyasi) = you will get
प्राप्स्यसि (prApsyasi) = you gain
प्राप्स्ये (prApsye) = I shall gain
प्रारभते (prArabhate) = begins
प्रार्थयन्ते (prArthayante) = pray for
प्राह (prAha) = told
प्राहुः (prAhuH) = is called
प्राहुः (prAhuH) = is said
प्राहुः (prAhuH) = call
प्राहुः (prAhuH) = they say
प्रिय (priya) = well
प्रिय (priya) = to the dear
प्रिय (priya) = dear
प्रियं (priyaM) = the pleasant
प्रियं (priyaM) = dear.
प्रियः (priyaH) = a lover
प्रियः (priyaH) = dear.
प्रियः (priyaH) = dear
प्रियः (priyaH) = very dear.
प्रियः (priyaH) = very dear
प्रियकृत्तमः (priyakR^ittamaH) = more dear
प्रियतरः (priyataraH) = dearer
प्रियाः (priyAH) = palatable.
प्रियायाः (priyAyAH) = with the dearmost
प्रीतमनाः (prItamanAH) = pleased in mind
प्रीति (prIti) = and satisfaction
प्रीतिः (prItiH) = pleasure
प्रीतिपूर्वकं (prItipUrvakaM) = in loving ecstasy
प्रीयमाणाय (prIyamANAya) = thinking you dear to Me
प्रेतान् (pretAn) = spirits of the dead
प्रेत्य (pretya) = after death
प्रेप्सुः (prepsuH) = desiring
प्रोक्तं (proktaM) = is called
प्रोक्तं (proktaM) = is said
प्रोक्तं (proktaM) = declared
प्रोक्तः (proktaH) = described
प्रोक्तः (proktaH) = said
प्रोक्तः (proktaH) = spoken
प्रोक्तवान् (proktavAn) = instructed
प्रोक्ता (proktA) = were said
प्रोक्ताः (proktAH) = spoken
प्रोक्तानि (proktAni) = said
प्रोच्यते (prochyate) = are said
प्रोच्यमानं (prochyamAnaM) = as described by Me
प्रोतं (protaM) = is strung
फल (phala) = of the result
फल (phala) = of the results
फल (phala) = of results
फलं (phalaM) = a result
फलं (phalaM) = a fruit
फलं (phalaM) = the result.
फलं (phalaM) = the result
फलं (phalaM) = the results
फलं (phalaM) = the fruitive result
फलं (phalaM) = results
फलं (phalaM) = fruit
फलहेतवः (phalahetavaH) = those desiring fruitive results.
फलाकाङ्क्षी (phalAkAN^kShI) = desiring fruitive results
फलानि (phalAni) = results
फले (phale) = in the result
फलेषु (phaleShu) = in the fruits
फलैः (phalaiH) = results
बत (bata) = how strange it is
बद्धाः (baddhAH) = being bound
बध्नाति (badhnAti) = conditions
बध्यते (badhyate) = becomes entangled.
बन्धं (bandhaM) = bondage
बन्धनैः (bandhanaiH) = from the bondage
बन्धात् (bandhAt) = from bondage
बन्धुः (bandhuH) = friend
बन्धुषु (bandhuShu) = and the relatives or well-wishers
बन्धून् (bandhUn) = relatives
बभूव (babhUva) = became
बल (bala) = by the force
बल (bala) = strength
बलं (balaM) = strength
बलं (balaM) = false strength
बलवत् (balavat) = strong
बलवतां (balavatAM) = of the strong
बलवान् (balavAn) = powerful
बलात् (balAt) = by force
बहवः (bahavaH) = in great numbers
बहवः (bahavaH) = the many
बहवः (bahavaH) = many
बहिः (bahiH) = external
बहिः (bahiH) = outside
बहु (bahu) = many
बहुदंष्ट्रा (bahuda.nShTrA) = many teeth
बहुधा (bahudhA) = in diversity
बहुधा (bahudhA) = in many ways
बहुना (bahunA) = many
बहुमतः (bahumataH) = in great estimation
बहुलां (bahulAM) = various
बहुलायासं (bahulAyAsaM) = with great labor
बहुविधाः (bahuvidhAH) = various kinds of
बहुशाखाः (bahushAkhAH) = having various branches
बहूदरं (bahUdaraM) = many bellies
बहून् (bahUn) = many
बहूनां (bahUnAM) = many
बहूनि (bahUni) = many
बालाः (bAlAH) = the less intelligent
बाहु (bAhu) = arms
बाहुं (bAhuM) = arms
बाह्यस्पर्शेषु (bAhyasparsheShu) = in external sense pleasure
बाह्यान् (bAhyAn) = unnecessary
बिभर्ति (bibharti) = is maintaining
बीजं (bIjaM) = the seed
बीजं (bIjaM) = seed
बीजप्रदः (bIjapradaH) = the seed-giving
बुद्ध्या (buddhyA) = with the intelligence
बुद्ध्या (buddhyA) = by intelligence
बुद्ध्वा (buddhvA) = understanding
बुद्ध्वा (buddhvA) = knowing
बुद्धयः (buddhayaH) = intelligence
बुद्धि (buddhi) = of intelligence
बुद्धि (buddhi) = by intelligence
बुद्धिं (buddhiM) = intelligence
बुद्धिः (buddhiH) = and intelligence
बुद्धिः (buddhiH) = intelligence
बुद्धिः (buddhiH) = intellect
बुद्धिः (buddhiH) = understanding
बुद्धिः (buddhiH) = transcendental intelligence
बुद्धिः (buddhiH) = transcendental service with intelligence
बुद्धिः (buddhiH) = the intelligence
बुद्धिः (buddhiH) = devotional service to the Lord
बुद्धिनाशः (buddhinAshaH) = loss of intelligence
बुद्धिनाशात् (buddhinAshAt) = and from loss of intelligence
बुद्धिभेदं (buddhibhedaM) = disruption of intelligence
बुद्धिमतां (buddhimatAM) = of the intelligent
बुद्धिमान् (buddhimAn) = intelligent
बुद्धिमान् (buddhimAn) = is intelligent
बुद्धियुक्तः (buddhiyuktaH) = one who is engaged in devotional service
बुद्धियुक्ताः (buddhiyuktAH) = being engaged in devotional service
बुद्धियोगं (buddhiyogaM) = devotional activities
बुद्धियोगं (buddhiyogaM) = real intelligence
बुद्धियोगात् (buddhiyogAt) = on the strength of KRiShNa consciousness
बुद्धिसंयोगं (buddhisa.nyogaM) = revival of consciousness
बुद्धेः (buddheH) = of intelligence
बुद्धेः (buddheH) = to intelligence
बुद्धेः (buddheH) = more than the intelligence
बुद्धौ (buddhau) = in such consciousness
बुधः (budhaH) = the intelligent person.
बुधाः (budhAH) = the learned
बुधाः (budhAH) = those who know.
बृहत्साम (bR^ihatsAma) = the BrAhat-sama
बृहस्पतिं (bR^ihaspatiM) = Brhaspati
बोद्धव्यं (boddhavyaM) = should be understood
बोधयन्तः (bodhayantaH) = preaching
ब्रवीमि (bravImi) = I am speaking
ब्रवीषि (bravIShi) = You are explaining
ब्रह्म (brahma) = absolute
ब्रह्म (brahma) = of a brahmana
ब्रह्म (brahma) = of the Absolute Truth
ब्रह्म (brahma) = to the Absolute
ब्रह्म (brahma) = transcendence
ब्रह्म (brahma) = truth
ब्रह्म (brahma) = the Absolute
ब्रह्म (brahma) = the Vedas
ब्रह्म (brahma) = the Supreme
ब्रह्म (brahma) = the supreme
ब्रह्म (brahma) = Brahman
ब्रह्म (brahma) = like the Supreme
ब्रह्म (brahma) = supreme
ब्रह्म (brahma) = spiritual in nature
ब्रह्म (brahma) = spiritual kingdom
ब्रह्म (brahma) = spiritual
ब्रह्म (brahma) = spirit
ब्रह्म (brahma) = from the Vedas
ब्रह्मचर्यं (brahmacharyaM) = celibacy
ब्रह्मचारिव्रते (brahmachArivrate) = in the vow of celibacy
ब्रह्मणः (brahmaNaH) = of transcendence
ब्रह्मणः (brahmaNaH) = of the impersonal brahmajyoti
ब्रह्मणः (brahmaNaH) = of the Vedas
ब्रह्मणः (brahmaNaH) = of the Supreme
ब्रह्मणः (brahmaNaH) = of Brahma
ब्रह्मणः (brahmaNaH) = than Brahma
ब्रह्मणा (brahmaNA) = by the spirit soul
ब्रह्मणि (brahmaNi) = in the transcendence
ब्रह्मणि (brahmaNi) = in the Supreme
ब्रह्मणि (brahmaNi) = unto the Supreme Personality of Godhead
ब्रह्मनिर्वाणं (brahmanirvANaM) = the spiritual kingdom of God
ब्रह्मनिर्वाणं (brahmanirvANaM) = liberation in the Supreme
ब्रह्मभुयाय (brahmabhuyAya) = elevated to the Brahman platform
ब्रह्मभूतं (brahmabhUtaM) = liberation by identification with the Absolute
ब्रह्मभूतः (brahmabhUtaH) = being one with the Absolute
ब्रह्मभूतः (brahmabhUtaH) = being self-realized
ब्रह्मभूयाय (brahmabhUyAya) = for self-realization
ब्रह्मयोग (brahmayoga) = by concentration in Brahman
ब्रह्मवादिनां (brahmavAdinAM) = of the transcendentalists.
ब्रह्मवित् (brahmavit) = one who knows the Supreme perfectly
ब्रह्मविदः (brahmavidaH) = who know the Absolute
ब्रह्मसंस्पर्शं (brahmasa.nsparshaM) = being in constant
touch with the Supreme
ब्रह्मसूत्र (brahmasUtra) = of the Vedanta
ब्रह्माणं (brahmANaM) = Lord Brahma
ब्राह्मण (brAhmaNa) = of the brahmanas
ब्राह्मणस्य (brAhmaNasya) = of the man who knows
the Supreme Brahman
ब्राह्मणाः (brAhmaNAH) = the brahmanas
ब्राह्मणाः (brAhmaNAH) = brahmanas
ब्राह्मणे (brAhmaNe) = in the brahmana
ब्राह्मी (brAhmI) = spiritual
ब्रूहि (brUhi) = tell
ब्रूहि (brUhi) = please tell
भक्तः (bhaktaH) = devotee
भक्तः (bhaktaH) = devotees
भक्ताः (bhaktAH) = devotees
भक्तिं (bhaktiM) = devotional service
भक्तिः (bhaktiH) = in devotional service
भक्तिः (bhaktiH) = devotion
भक्तिमान् (bhaktimAn) = engaged in devotion
भक्तिमान् (bhaktimAn) = devotee
भक्तियोगेन (bhaktiyogena) = by devotional service
भक्तेषु (bhakteShu) = amongst devotees
भक्त्या (bhaktyA) = in devotion
भक्त्या (bhaktyA) = in full devotion
भक्त्या (bhaktyA) = with devotion
भक्त्या (bhaktyA) = by devotional service
भक्त्या (bhaktyA) = by pure devotional service
भक्त्युपहृतं (bhaktyupahR^itaM) = offered in devotion
भगवन् (bhagavan) = O Supreme
भगवान् (bhagavAn) = O Personality of Godhead
भजतां (bhajatAM) = in rendering devotional service
भजति (bhajati) = renders devotional service
भजति (bhajati) = serves in devotional service
भजते (bhajate) = is engaged in devotional service
भजते (bhajate) = renders transcendental loving service
भजन्ति (bhajanti) = render transcendental service
भजन्ति (bhajanti) = render service
भजन्ते (bhajante) = engage in devotional service
भजन्ते (bhajante) = become devoted
भजन्ते (bhajante) = render services
भजस्व (bhajasva) = be engaged in loving service
भजामि (bhajAmi) = reward
भय (bhaya) = fear
भयं (bhayaM) = fear
भयं (bhayaM) = fearfulness
भयात् (bhayAt) = out of fear
भयात् (bhayAt) = danger.
भयानकानि (bhayAnakAni) = very fearful
भयावहः (bhayAvahaH) = dangerous.
भयेन (bhayena) = out of fear
भरतर्षभ (bharatarShabha) = O great one amongst the
descendants of Bharata.
भरतर्षभ (bharatarShabha) = O chief amongst the
descendants of Bharata
भरतर्षभ (bharatarShabha) = O chief of the descendants of Bharata.
भरतर्षभ (bharatarShabha) = O chief of the Bharatas.
भरतर्षभ (bharatarShabha) = O best amongst the Bharatas
भरतर्षभ (bharatarShabha) = O best of the Bharatas.
भरतर्षभ (bharatarShabha) = O lord of the Bharatas.
भरतश्रेष्ठ (bharatashreShTha) = O chief of the Bharatas
भरतसत्तम (bharatasattama) = O best of the Bharatas
भर्ता (bhartA) = master
भर्ता (bhartA) = sustainer
भव (bhava) = appearance
भव (bhava) = just become.
भव (bhava) = just become
भव (bhava) = become
भव (bhava) = be
भवः (bhavaH) = birth
भवतः (bhavataH) = develop
भवतः (bhavataH) = Your
भवति (bhavati) = it so becomes
भवति (bhavati) = is
भवति (bhavati) = comes
भवति (bhavati) = takes place
भवति (bhavati) = takes birth
भवति (bhavati) = there is
भवति (bhavati) = become manifested
भवति (bhavati) = becomes possible
भवति (bhavati) = becomes prominent
भवति (bhavati) = becomes
भवन्तं (bhavantaM) = You
भवन्तः (bhavantaH) = you
भवन्ति (bhavanti) = are
भवन्ति (bhavanti) = grow
भवन्ति (bhavanti) = come about
भवान् (bhavAn) = your good self
भवान् (bhavAn) = You
भवामि (bhavAmi) = I become
भविता (bhavitA) = will come to be
भविता (bhavitA) = will become
भविष्यतां (bhaviShyatAM) = of future manifestations
भविष्यति (bhaviShyati) = it will increase in the future
भविष्यन्ति (bhaviShyanti) = will be
भविष्याणि (bhaviShyANi) = future
भविष्यामः (bhaviShyAmaH) = shall exist
भवेत् (bhavet) = would be.
भवेत् (bhavet) = there were
भस्मसात् (bhasmasAt) = ashes
भस्मसात् (bhasmasAt) = to ashes
भाः (bhAH) = light
भारत (bhArata) = O Dhritarashtra, descendant of Bharata
भारत (bhArata) = O descendant of the Bharata dynasty.
भारत (bhArata) = O descendant of Bharata.
भारत (bhArata) = O descendant of Bharata
भारत (bhArata) = O best of the Bharatas.
भारत (bhArata) = O son of Bharata.
भारत (bhArata) = O son of Bharata
भारत (bhArata) = O scion of Bharata
भाव (bhAva) = of one’s nature
भाव (bhAva) = state of being
भावं (bhAvaM) = existence
भावं (bhAvaM) = nature
भावं (bhAvaM) = situation
भावः (bhAvaH) = endurance
भावः (bhAvaH) = the nature
भावः (bhAvaH) = nature
भावः (bhAvaH) = states of being
भावना (bhAvanA) = fixed mind (in happiness)
भावयता (bhAvayatA) = having pleased
भावयन्तः (bhAvayantaH) = pleasing one another
भावयन्तु (bhAvayantu) = will please
भावसमन्वितः (bhAvasamanvitaH) = with great attention.
भावाः (bhAvAH) = natures
भाविताः (bhAvitAH) = remembering.
भावेषु (bhAveShu) = natures cintyah
भावैः (bhAvaiH) = by the states of being
भाषसे (bhAShase) = speaking
भाषा (bhAShA) = language
भासः (bhAsaH) = effulgence
भासः (bhAsaH) = rays
भासयते (bhAsayate) = illuminates
भास्वता (bhAsvatA) = glowing.
भिताः (bhitAH) = out of fear
भिन्ना (bhinnA) = separated
भीतं (bhItaM) = fearful
भीतभीतः (bhItabhItaH) = fearful
भीतानि (bhItAni) = out of fear
भीम (bhIma) = by Bhima
भीमकर्मा (bhImakarmA) = one who performs herculean tasks
भीमार्जुन (bhImArjuna) = to Bhima and Arjuna
भीष्म (bhIShma) = Grandfather Bhishma
भीष्म (bhIShma) = by Grandfather Bhishma
भीष्मं च (bhIShmaM cha) = also Bhishma
भीष्मं (bhIShmaM) = unto Grandfather Bhishma
भीष्मं (bhIShmaM) = Bhishma
भीष्मः (bhIShmaH) = Grandfather Bhishma
भीष्मः (bhIShmaH) = Bhishmadeva
भुक्त्वा (bhuktvA) = enjoying
भुङ्क्ते (bhuN^kte) = enjoys
भुङ्क्ष्व (bhuN^kShva) = enjoy
भुञ्जते (bhu~njate) = enjoy
भुञ्जानं (bhu~njAnaM) = enjoying
भुञ्जीय (bhu~njIya) = one has to enjoy
भुमौ (bhumau) = on the earth
भुवि (bhuvi) = in this world.
भूः (bhUH) = become
भूत (bhUta) = of everything that be
भूत (bhUta) = of creation
भूत (bhUta) = of the living entity
भूत (bhUta) = of living entities
भूत (bhUta) = living entities
भूतं (bhUtaM) = created being
भूतगणान् (bhUtagaNAn) = ghosts
भूतग्रामं (bhUtagrAmaM) = all the cosmic manifestations
भूतग्रामं (bhUtagrAmaM) = the combination of material elements
भूतग्रामः (bhUtagrAmaH) = the aggregate of all living entities
भूतभर्तृ (bhUtabhartR^i) = the maintainer of all living entities
भूतभावन (bhUtabhAvana) = O origin of everything
भूतभावनः (bhUtabhAvanaH) = the source of all manifestations.
भूतभावोद्भवकरः (bhUtabhAvodbhavakaraH) = producing the material
bodies of the living entities
भूतभृत् (bhUtabhR^it) = the maintainer of all living entities
भूतसर्गौ (bhUtasargau) = created living beings
भूतस्थः (bhUtasthaH) = in the cosmic manifestation
भूतानां (bhUtAnAM) = of all those who are born
भूतानां (bhUtAnAM) = of all living entities
भूतानां (bhUtAnAM) = of living entities
भूतानां (bhUtAnAM) = the living entities
भूतानि (bhUtAni) = all creation
भूतानि (bhUtAni) = all people
भूतानि (bhUtAni) = all beings
भूतानि (bhUtAni) = everything created
भूतानि (bhUtAni) = the material bodies
भूतानि (bhUtAni) = living entities (that are born)
भूतानि (bhUtAni) = living entities
भूतानी (bhUtAnI) = all of this material manifestation
भूतानी (bhUtAnI) = all that are created
भूतानी (bhUtAnI) = all living entities
भूतानी (bhUtAnI) = entities
भूतानी (bhUtAnI) = to the ghosts and spirits
भूतानी (bhUtAnI) = the living entities
भूतानी (bhUtAnI) = living entities
भूतिः (bhUtiH) = exceptional power
भूतेज्याः (bhUtejyAH) = worshipers of ghosts and spirits
भूतेश (bhUtesha) = O Lord of everything
भूतेषु (bhUteShu) = in all beings
भूतेषु (bhUteShu) = in all living beings
भूतेषु (bhUteShu) = towards all living entities
भूतेषु (bhUteShu) = manifestation
भूतेषु (bhUteShu) = living entities
भूत्वा भूत्वा (bhUtvA bhUtvA) = repeatedly taking birth
भूत्वा (bhUtvA) = becoming
भूत्वा (bhUtvA) = so being
भूत्वा (bhUtvA) = having come into being
भूत्वा (bhUtvA) = having been
भूमिः (bhUmiH) = earth
भूयः (bhUyaH) = again
भूयः (bhUyaH) = or is again coming to be
भूयः (bhUyaH) = further
भृगुः (bhR^iguH) = Bhrigu
भेदं (bhedaM) = the differences
भेर्यः (bheryaH) = large drums
भैक्ष्यं (bhaikShyaM) = by begging
भोक्ता (bhoktA) = the enjoyer
भोक्ता (bhoktA) = supreme enjoyer
भोक्तारं (bhoktAraM) = the beneficiary
भोक्तुं (bhoktuM) = to enjoy life
भोक्तृत्वे (bhoktR^itve) = in enjoyment
भोग (bhoga) = in sense enjoyment
भोग (bhoga) = to material enjoyment
भोग (bhoga) = sense enjoyment
भोगाः (bhogAH) = enjoyments
भोगाः (bhogAH) = material enjoyment
भोगान् (bhogAn) = enjoyable things
भोगान् (bhogAn) = necessities of life
भोगी (bhogI) = the enjoyer
भोगैः (bhogaiH) = enjoyment
भोजनं (bhojanaM) = eating
भोजनेषु (bhojaneShu) = or while eating together
भोक्ष्यसे (bhokShyase) = you enjoy
भ्रमति (bhramati) = forgetting
भ्रातृन् (bhrAtR^in) = brothers
भ्रामयन् (bhrAmayan) = causing to travel
भ्रुवोः (bhruvoH) = the eyebrows
भ्रुवोः (bhruvoH) = the two eyebrows
मंस्यन्ते (ma.nsyante) = they will consider
मकरः (makaraH) = the shark
मच्चित्तः (machchittaH) = in consciousness of Me
मच्चित्ताः (machchittAH) = their minds fully engaged in Me
मणिगणाः (maNigaNAH) = pearls
मत् (mat) = unto Me
मत् (mat) = upon Me (KRiShNa)
मत् (mat) = of Mine
मत् (mat) = of Me
मत् (mat) = Me
मत् (mat) = My
मत् (mat) = having
मतं (mataM) = injunction
मतं (mataM) = injunctions
मतं (mataM) = opinion
मतः मे (mataH me) = this is my opinion.
मतः (mataH) = in My opinion.
मतः (mataH) = is considered.
मतः (mataH) = considered
मता (matA) = are considered
मता (matA) = is considered
मताः (matAH) = are considered.
मतिः (matiH) = opinion.
मतिः (matiH) = opinion
मतिः (matiH) = determination
मतिर्मम (matirmama) = my opinion.
मते (mate) = in the opinion
मत्कर्म (matkarma) = My work
मत्कर्मकृत् (matkarmakR^it) = engaged in doing My work
मत्तः (mattaH) = beyond Me
मत्तः (mattaH) = from Me
मत्परं (matparaM) = subordinate to Me
मत्परः (matparaH) = in relationship with Me
मत्परः (matparaH) = under My protection
मत्परमः (matparamaH) = considering Me the Supreme
मत्परमाः (matparamAH) = taking Me, the Supreme Lord,
as everything
मत्पराः (matparAH) = being attached to Me
मत्परायणः (matparAyaNaH) = devoted to Me.
मत्प्रसादात् (matprasAdAt) = by My mercy
मत्वा (matvA) = knowing
मत्वा (matvA) = thinking
मत्संस्थां (matsa.nsthAM) = the spiritual sky (the
kingdom of God)
मत्स्थानि (matsthAni) = in Me
मत्स्थानि (matsthAni) = situated in Me
मद्भक्तः (madbhaktaH) = My devotee
मद्भक्तिं (madbhaktiM) = My devotional service
मद्भावं (madbhAvaM) = to My spiritual nature
मद्भावं (madbhAvaM) = transcendental love for Me
मद्व्यपाश्रयः (madvyapAshrayaH) = under My protection
मद (mada) = in the delusion
मदं (madaM) = illusion
मदनुग्रहाय (madanugrahAya) = just to show me favor
मदर्थं (madarthaM) = for My sake
मदर्थे (madarthe) = for my sake
मदान्विताः (madAnvitAH) = absorbed in the conceit
मदाश्रयः (madAshrayaH) = in consciousness of Me
(KRiShNa consciousness)
मद्गतप्राणाः (madgataprANAH) = their lives devoted to Me
मद्गतेन (madgatena) = abiding in Me, always thinking of Me
मद्भक्तः (madbhaktaH) = engaged in My devotional service
मद्भक्तः (madbhaktaH) = My devotee
मद्भावं (madbhAvaM) = My nature
मद्भावाः (madbhAvAH) = born of Me
मद्भावाय (madbhAvAya) = to My nature
मद्याजी (madyAjI) = My worshiper
मधुसूदन (madhusUdana) = O Madhusudana
मधुसूदन (madhusUdana) = O killer of Madhu
मधुसूदन (madhusUdana) = O killer of the demon Madhu (KRiShNa)
मधुसूदन (madhusUdana) = O killer of the demon Madhu
मधुसूदनः (madhusUdanaH) = the killer of Madhu.
मध्य (madhya) = middle
मध्यं (madhyaM) = middle
मध्यस्थ (madhyastha) = mediators between belligerents
मध्यानि (madhyAni) = in the middle
मध्ये (madhye) = in the middle
मध्ये (madhye) = in the midst
मध्ये (madhye) = between
मन (mana) = and false prestige
मनः (manaH) = with the mind
मनः (manaH) = of the mind
मनः (manaH) = the mind.
मनः (manaH) = the mind
मनः (manaH) = mind
मनःप्रसादः (manaHprasAdaH) = satisfaction of the mind
मनवः (manavaH) = Manus
मनवे (manave) = unto the father of mankind
(of the name Vaivasvata)
मनसं (manasaM) = whose mind
मनसः (manasaH) = more than the mind
मनसा (manasA) = with the mind
मनसा (manasA) = by the mind
मनीषिणः (manIShiNaH) = great thinkers
मनीषिणः (manIShiNaH) = great sages or devotees
मनीषिणां (manIShiNAM) = even for the great souls.
मनुः (manuH) = the father of mankind
मनुष्यलोके (manuShyaloke) = in the world of human society.
मनुष्याः (manuShyAH) = all men
मनुष्याणां (manuShyANAM) = of men
मनुष्याणां (manuShyANAM) = of such men
मनुष्येषु (manuShyeShu) = among men
मनुष्येषु (manuShyeShu) = in human society
मनोगतान् (manogatAn) = of mental concoction
मनोभिः (manobhiH) = and mind
मनोरथं (manorathaM) = according to my desires
मन्तव्यः (mantavyaH) = is to be considered
मन्त्रः (mantraH) = transcendental chant
मन्त्रहीनं (mantrahInaM) = with no chanting of the Vedic hymns
मन्दान् (mandAn) = lazy to understand self-realization
मन्मनाः (manmanAH) = always thinking of Me
मन्मनाः (manmanAH) = thinking of Me
मन्मया (manmayA) = fully in Me
मन्यते (manyate) = considers
मन्यते (manyate) = thinks
मन्यते (manyate) = he thinks.
मन्यन्ते (manyante) = think
मन्यसे (manyase) = you think
मन्यसे (manyase) = you so think
मन्यसे (manyase) = You think
मन्ये (manye) = I accept
मन्ये (manye) = think
मन्येत (manyeta) = thinks
मम (mama) = of Mine
मम (mama) = My.
मम (mama) = My
मम (mama) = to Me
मम (mama) = my.
मम (mama) = my
मयः (mayaH) = full of
मया (mayA) = Me
मया (mayA) = by Me.
मया (mayA) = by Me
मया (mayA) = by me.
मया (mayA) = by me
मया (mayA) = me
मयि (mayi) = are in Me
मयि (mayi) = in Me.
मयि (mayi) = in Me
मयि (mayi) = unto Me
मयि (mayi) = upon Me
मयि (mayi) = to Me
मरण (maraNa) = and death
मरणात् (maraNAt) = than death
मरीचिः (marIchiH) = Marici
मरुतः (marutaH) = the Maruts
मरुतः (marutaH) = the forty-nine Maruts (demigods of the wind)
मरुतां (marutAM) = of the Maruts
मर्त्यलोकं (martyalokaM) = to the mortal earth
मर्त्येषु (martyeShu) = among those subject to death
मलेन (malena) = by dust
महत् (mahat) = great
महत् (mahat) = the total material existence
महत् (mahat) = very great
महतः (mahataH) = from very great
महता (mahatA) = great
महति (mahati) = in a great
महतीं (mahatIM) = great
महद्योनिः (mahadyoniH) = source of birth in the material substance
महर्षयः (maharShayaH) = great sages
महर्षयः (maharShayaH) = the great sages
महर्षि (maharShi) = great sages
महर्षीणां (maharShINAM) = among the great sages
महर्षीणां (maharShINAM) = of the great sages
महात्मन् (mahAtman) = O great one.
महात्मन् (mahAtman) = O great one
महात्मनः (mahAtmanaH) = of the great soul
महात्मनः (mahAtmanaH) = the great souls
महात्मनः (mahAtmanaH) = the great Lord.
महात्मा (mahAtmA) = great soul
महात्मा (mahAtmA) = the great one.
महात्मानः (mahAtmAnaH) = the great souls
महान् (mahAn) = great
महानुभवान् (mahAnubhavAn) = great souls
महापाप्मा (mahApApmA) = greatly sinful
महाबाहुः (mahAbAhuH) = mighty-armed
महाबाहो (mahAbAho) = O mighty-armed one
महाबाहो (mahAbAho) = O mighty-armed KRiShNa
महाबाहो (mahAbAho) = O mighty-armed
महाभूतानी (mahAbhUtAnI) = the great elements
महायोगेश्वरः (mahAyogeshvaraH) = the most powerful mystic
महारथः (mahArathaH) = one who can fight alone against thousands
महारथः (mahArathaH) = great fighter.
महारथाः (mahArathAH) = great chariot fighters.
महारथाः (mahArathAH) = the great generals
महाशङ्खं (mahAshaN^khaM) = the terrific conchshell
महाशनः (mahAshanaH) = all-devouring
महिमानं (mahimAnaM) = glories
महीं (mahIM) = the world
महीकृते (mahIkR^ite) = for the sake of the earth
महीपते (mahIpate) = O King.
महीक्षितां (mahIkShitAM) = chiefs of the world
महेश्वरं (maheshvaraM) = the Supreme Lord
महेश्वरं (maheshvaraM) = the supreme proprietor.
महेश्वरं (maheshvaraM) = the supreme master
महेश्वरः (maheshvaraH) = the Supreme Lord
महेश्वासाः (maheshvAsAH) = mighty bowmen
मा स्म (mA sma) = do not
मा (mA) = do not
मा (mA) = never
मा (mA) = let it not be
मां (mAM) = about Me
मां (mAM) = in Me
मां (mAM) = unto Me.
मां (mAM) = unto Me
मां (mAM) = unto me
मां (mAM) = upon Me
मां (mAM) = on Me
मां (mAM) = of Me
मां (mAM) = Me (KRiShNa)
मां (mAM) = Me (Lord KRiShNa)
मां (mAM) = Me
मां (mAM) = to Me (the Supreme Lord)
मां (mAM) = to Me
मां (mAM) = toward Me
मां (mAM) = me
माता (mAtA) = mother
मातुलाः (mAtulAH) = maternal uncles
मातुलान् (mAtulAn) = maternal uncles
मात्रास्पर्शः (mAtrAsparshaH) = sensory perception
माधव (mAdhava) = O KRiShNa, husband of the goddess of fortune.
माधवः (mAdhavaH) = KRiShNa (the husband of the goddess of fortune)
मान (mAna) = in honor
मान (mAna) = honor
मान (mAna) = false prestige
मानवः (mAnavaH) = a man.
मानवः (mAnavaH) = a man
मानवाः (mAnavAH) = human beings
मानसं (mAnasaM) = of the mind
मानसः (mAnasaH) = and mind
मानसः (mAnasaH) = within the mind.
मानसः (mAnasaH) = who has such a mind
मानसाः (mAnasAH) = from the mind
मानुषं (mAnuShaM) = human
मानुषीं (mAnuShIM) = in a human form
मानुषे (mAnuShe) = in human society
मामकं (mAmakaM) = from Me.
मामकाः (mAmakAH) = my party (sons)
मामिकां (mAmikAM) = My
मायया (mAyayA) = under the spell of material energy.
मायया (mAyayA) = by the illusory energy
माया (mAyA) = energy
मायामेतां (mAyAmetAM) = this illusory energy
मारुतः (mArutaH) = wind.
मार्गशीर्षः (mArgashIrShaH) = the month of November-December
मार्दवं (mArdavaM) = gentleness
माल्य (mAlya) = garlands
मासानां (mAsAnAM) = of months
माहात्म्यं (mAhAtmyaM) = glories
मित्र (mitra) = of friends
मित्र (mitra) = benefactors with affection
मित्रद्रोहे (mitradrohe) = in quarreling with friends
मित्रे (mitre) = to a friend
मिथ्याचारः (mithyAchAraH) = pretender
मिथ्यैषः (mithyaiShaH) = this is all false
मिश्रं (mishraM) = mixed
मुक्तं (muktaM) = liberated
मुक्तः (muktaH) = being liberated
मुक्तः (muktaH) = liberated
मुक्तः (muktaH) = freed
मुक्तसङ्गः (muktasaN^gaH) = liberated from all material association
मुक्तसङ्गः (muktasaN^gaH) = liberated from association
मुक्तस्य (muktasya) = of the liberated
मुक्त्वा (muktvA) = quitting
मुखं (mukhaM) = mouth
मुखं (mukhaM) = faces
मुखानि (mukhAni) = faces
मुखे (mukhe) = through the mouth
मुख्यं (mukhyaM) = the chief
मुच्यन्ते (muchyante) = get relief
मुच्यन्ते (muchyante) = become free
मुनयः (munayaH) = the sages
मुनिः (muniH) = a thinker
मुनिः (muniH) = a sage
मुनिः (muniH) = the transcendentalist
मुनीनां (munInAM) = of the sages
मुनेः (muneH) = of the sage
मुनेः (muneH) = sage.
मुमुक्षुभिः (mumukShubhiH) = who attained liberation
मुहुर्मुहुः (muhurmuhuH) = repeatedly.
मुह्यति (muhyati) = is deluded.
मुह्यति (muhyati) = is bewildered
मुह्यन्ति (muhyanti) = are bewildered
मूढ (mUDha) = foolish
मूढः (mUDhaH) = foolish
मूढयोनिषु (mUDhayoniShu) = in animal species
मूढाः (mUDhAH) = the foolish
मूढाः (mUDhAH) = foolish men
मूर्तयः (mUrtayaH) = forms
मूर्ध्नि (mUrdhni) = on the head
मूलं (mUlaM) = rooted
मूलानि (mUlAni) = roots
मृगाणां (mR^igANAM) = of animals
मृगेन्द्रः (mR^igendraH) = the lion
मृतं (mR^itaM) = dead
मृतस्य (mR^itasya) = of the dead
मृत्यु (mR^ityu) = of death
मृत्यु (mR^ityu) = death
मृत्युं (mR^ityuM) = the path of death
मृत्युः (mR^ityuH) = death
मे (me) = unto Me
मे (me) = unto me.
मे (me) = unto me
मे (me) = of Mine
मे (me) = Mine
मे (me) = My.
मे (me) = My
मे (me) = to Me.
मे (me) = to Me
मे (me) = by Me
मे (me) = mine
मे (me) = my
मे (me) = for me
मे (me) = from Me
मेधा (medhA) = intelligence
मेधावी (medhAvI) = intelligent
मेरुः (meruH) = Meru
मैत्रः (maitraH) = friendly
मोघं (moghaM) = uselessly
मोघकर्माणः (moghakarmANaH) = baffled in fruitive activities
मोघज्ञानाः (moghaj~nAnAH) = baffled in knowledge
मोघाशाः (moghAshAH) = baffled in their hopes
मोदिष्ये (modiShye) = I shall rejoice
मोह (moha) = of illusion
मोह (moha) = of illusions
मोह (moha) = delusion
मोहं (mohaM) = illusion
मोहं (mohaM) = to illusion
मोहः (mohaH) = and illusion
मोहः (mohaH) = illusion
मोहनं (mohanaM) = illusory
मोहनं (mohanaM) = the delusion
मोहयसि (mohayasi) = You are bewildering
मोहात् (mohAt) = by illusion
मोहितं (mohitaM) = deluded
मोहिताः (mohitAH) = are bewildered
मोहिनीं (mohinIM) = bewildering
मोहेन (mohena) = by the illusion
मोहौ (mohau) = and illusion
मोक्ष (mokSha) = for liberation
मोक्षं (mokShaM) = the liberation
मोक्षं (mokShaM) = liberation
मोक्षकाङ्क्षिभिः (mokShakAN^kShibhiH) = by those who
actually desire liberation.
मोक्षयिष्यामि (mokShayiShyAmi) = will deliver
मोक्षाय (mokShAya) = for the purpose of liberation
मोक्ष्यसे (mokShyase) = you will be released
मोक्ष्यसे (mokShyase) = you will be liberated
मोक्ष्यसे (mokShyase) = you will become free
मौनं (maunaM) = gravity
मौनं (maunaM) = silence
मौनि (mauni) = silent
म्रियते (mriyate) = dies
यं यं (yaM yaM) = whatever
यं (yaM) = unto whom
यं (yaM) = what
यं (yaM) = which
यं (yaM) = one to whom
यं (yaM) = that which
यः सः (yaH saH) = that which
यः (yaH) = a person who
यः (yaH) = anyone who
यः (yaH) = anyone
यः (yaH) = which
यः (yaH) = whoever
यः (yaH) = who
यः (yaH) = one who
यः (yaH) = he who
यजन्तः (yajantaH) = sacrificing
यजन्ति (yajanti) = they worship
यजन्ते (yajante) = worship
यजन्ते (yajante) = they worship by sacrifices
यजन्ते (yajante) = they perform sacrifice
यजिनः (yajinaH) = devotees
यजुः (yajuH) = the Yajur Veda
यत् (yat) = as
यत् (yat) = in which
यत् (yat) = if
यत् (yat) = with which
यत् (yat) = whatever
यत् (yat) = what
यत् (yat) = whichever
यत् (yat) = which
यत् (yat) = where
यत् (yat) = that which
यत् (yat) = that
यत् (yat) = because.
यत् (yat) = because
यत् (yat) = having what
यत् (yat) = having which
यत (yata) = controlled
यत (yata) = having controlled
यतः (yataH) = from which
यतः (yataH) = from whom
यतचित्त (yatachitta) = controlling the mind
यतचित्तस्य (yatachittasya) = whose mind is controlled
यतचित्तात्मा (yatachittAtmA) = always careful in mind
यतचेतसां (yatachetasAM) = who have full control over the mind
यततः (yatataH) = while endeavoring
यतता (yatatA) = while endeavoring
यततां (yatatAM) = of those so endeavoring
यतति (yatati) = endeavors
यतते (yatate) = he endeavors
यतन्तः (yatantaH) = endeavoring
यतन्तः (yatantaH) = fully endeavoring
यतन्ति (yatanti) = endeavor
यतमानः (yatamAnaH) = endeavoring
यतयः (yatayaH) = enlightened persons
यतयः (yatayaH) = great sages
यतस्यतः (yatasyataH) = wherever
यतात्म (yatAtma) = self-controlled
यतात्मनाः (yatAtmanAH) = engaged in self-realization
यतात्मवान् (yatAtmavAn) = self-situated.
यतीनां (yatInAM) = of the saintly persons
यत्र (yatra) = at which
यत्र (yatra) = in which
यत्र (yatra) = in that state of affairs where
यत्र (yatra) = wherein
यत्र (yatra) = where
यथा (yathA) = as it is
यथा (yathA) = as much as
यथा (yathA) = as.
यथा (yathA) = as
यथा (yathA) = just as
यथा (yathA) = how
यथाभागं (yathAbhAgaM) = as differently arranged
यथावत् (yathAvat) = as they are
यदा यदा (yadA yadA) = whenever and wherever
यदा (yadA) = when
यदि (yadi) = if
यदि (yadi) = even if
यदृच्छया (yadR^ichChayA) = by its own accord
यदृच्छा (yadR^ichChA) = out of its own accord
यद्यत् (yadyat) = whatever
यद्वत् (yadvat) = as
यद्वा (yadvA) = whether
यन्त्र (yantra) = on a machine
यमः (yamaH) = the controller of death
यमः (yamaH) = the controller
यया (yayA) = by which
यया (yayA) = by whom
यशः (yashaH) = fame
यष्टव्यं (yaShTavyaM) = must be performed
यस्मात् (yasmAt) = because
यस्मात् (yasmAt) = from whom
यस्मिन् (yasmin) = in which
यस्मिन् (yasmin) = where
यस्य (yasya) = whoever
यस्य (yasya) = whom
यस्य (yasya) = whose
यस्य (yasya) = one whose
यस्य (yasya) = of which
यस्यां (yasyAM) = in which
यक्ष (yakSha) = the Yaksas
यक्षरक्षसां (yakSharakShasAM) = of the Yaksas and Raksasas
यक्षरक्षांसि (yakSharakShA.nsi) = demons
यक्ष्ये (yakShye) = I shall sacrifice
यज्ञ (yaj~na) = of sacrifice
यज्ञ (yaj~na) = of sacrifices
यज्ञं (yaj~naM) = sacrifice
यज्ञं (yaj~naM) = sacrifices
यज्ञः (yaj~naH) = performance of yajna
यज्ञः (yaj~naH) = performance of sacrifice
यज्ञः (yaj~naH) = sacrifice
यज्ञः (yaj~naH) = smrti sacrifice
यज्ञभाविताः (yaj~nabhAvitAH) = being satisfied by the
performance of sacrifices
यज्ञविदः (yaj~navidaH) = conversant with the purpose of
performing sacrifices
यज्ञशिष्ट (yaj~nashiShTa) = of the result of such performance
of yajna
यज्ञशिष्टा (yaj~nashiShTA) = of food taken after performance of yajna
यज्ञक्षपित (yaj~nakShapita) = being cleansed as the resul
of such performances
यज्ञाः (yaj~nAH) = sacrifice
यज्ञाः (yaj~nAH) = sacrifices
यज्ञात् (yaj~nAt) = than the sacrifice
यज्ञात् (yaj~nAt) = from the performance of sacrifice
यज्ञानां (yaj~nAnAM) = of sacrifices
यज्ञानां (yaj~nAnAM) = sacrifices
यज्ञाय (yaj~nAya) = for the sake of Yajna (KRiShNa)
यज्ञार्थात् (yaj~nArthAt) = done only for the sake of Yajna, or Visnu
यज्ञे (yaj~ne) = in sacrifice
यज्ञेन (yaj~nena) = by the sacrifice
यज्ञेन (yaj~nena) = by sacrifice
यज्ञेषु (yaj~neShu) = in the performances of yajna, sacrifice
यज्ञैः (yaj~naiH) = with sacrifices
या (yA) = what
या (yA) = which
या (yA) = that which
यां यां (yAM yAM) = whichever
याजि (yAji) = worshiper
यातयामं (yAtayAmaM) = food cooked three hours before being eaten
याति (yAti) = achieves
याति (yAti) = attains
याति (yAti) = one achieves
याति (yAti) = goes
याति (yAti) = reaches
याति (yAti) = he goes
यात्रा (yAtrA) = maintenance
यादसां (yAdasAM) = of all aquatics
यादृक् (yAdR^ik) = as it is
यान् (yAn) = those who
यान्ति (yAnti) = attain
यान्ति (yAnti) = approach
यान्ति (yAnti) = undergo
यान्ति (yAnti) = enter
यान्ति (yAnti) = go
यान्ति (yAnti) = do approach
याभिः (yAbhiH) = by which
यामिमां (yAmimAM) = all these
यावत् (yAvat) = as long as
यावत् (yAvat) = whatever
यावान् (yAvAn) = all that
यावान् (yAvAn) = as much as yah
यास्यसि (yAsyasi) = you will go
यास्यसि (yAsyasi) = you shall go
युक्त (yukta) = regulated
युक्तः (yuktaH) = in trance
युक्तः (yuktaH) = is in the transcendental position
युक्तः (yuktaH) = well situated in yoga
युक्तः (yuktaH) = engaged in the divine consciousness
युक्तः (yuktaH) = engaged
युक्तः (yuktaH) = endowed
युक्तः (yuktaH) = one who is engaged in devotional service
युक्तः (yuktaH) = competent for self-realization
युक्तः (yuktaH) = the actual yogi
युक्तः (yuktaH) = dovetailed
युक्तचेतसः (yuktachetasaH) = their minds engaged in Me.
युक्ततमः (yuktatamaH) = the greatest yogi
युक्ततमाः (yuktatamAH) = most perfect in yoga
युक्तस्य (yuktasya) = engaged
युक्ताः (yuktAH) = engaged
युक्तात्म (yuktAtma) = having the mind firmly set on
युक्तात्मा (yuktAtmA) = engaged in devotional service
युक्तात्मा (yuktAtmA) = self-connected
युक्ते (yukte) = being yoked
युक्तेन (yuktena) = being engaged in meditation
युक्तैः (yuktaiH) = engaged
युक्त्वा (yuktvA) = being absorbed
युग (yuga) = millenniums
युगपत् (yugapat) = simultaneously
युगे (yuge) = after millennium.
युगे (yuge) = millennium
युज्यते (yujyate) = is used
युज्यते (yujyate) = is engaged
युज्यस्व (yujyasva) = engage (fight)
युज्यस्व (yujyasva) = be so engaged
युञ्जतः (yu~njataH) = constantly engaged
युञ्जन् (yu~njan) = engaging in yoga practice
युञ्जन् (yu~njan) = practicing
युञ्जीत (yu~njIta) = must concentrate in KRiShNa consciousness
युञ्ज्यात् (yu~njyAt) = should execute
युद्धं (yuddhaM) = war
युद्धविशारदाः (yuddhavishAradAH) = experienced in military science.
युद्धात् (yuddhAt) = than fighting
युद्धाय (yuddhAya) = to fight
युद्धाय (yuddhAya) = for the sake of fighting
युद्धे (yuddhe) = in the fight
युद्धे (yuddhe) = in battle
युद्धे (yuddhe) = on this battlefield
युधामन्युः (yudhAmanyuH) = Yudhamanyu
युधि (yudhi) = in the fight
युधिष्ठिरः (yudhiShThiraH) = Yudhisthira
युध्य (yudhya) = fight
युध्यस्व (yudhyasva) = just fight
युध्यस्व (yudhyasva) = fight
युयुत्सवः (yuyutsavaH) = desiring to fight
युयुत्सुं (yuyutsuM) = all in a fighting spirit
युयुधानः (yuyudhAnaH) = Yuyudhana
ये (ye) = all which
ये (ye) = all who
ये (ye) = all those who
ये (ye) = all those
ये (ye) = who
ये (ye) = those who
ये (ye) = those
येन (yena) = by which
येन (yena) = by whom
येनकेनचित् (yenakenachit) = with anything
येषां (yeShAM) = whose
येषां (yeShAM) = of whom
येषां (yeShAM) = of them
येषां (yeShAM) = for whom
योऽयं (yo.ayaM) = this system
योक्तव्यः (yoktavyaH) = must be practiced
योग (yoga) = in devotion
योग (yoga) = eightfold yoga
योग (yoga) = of linking up
योग (yoga) = the yoga
योग (yoga) = the linking process
योग (yoga) = by devotional service in karma-yoga
योग (yoga) = requirements
योगं (yogaM) = action in devotion
योगं (yogaM) = in devotional service
योगं (yogaM) = in meditation
योगं (yogaM) = in yoga
योगं (yogaM) = the eightfold yoga system
योगं (yogaM) = the science of one’s relationship to the Supreme
योगं (yogaM) = devotional service
योगं (yogaM) = mystic power
योगं (yogaM) = mysticism
योगं (yogaM) = yoga practice
योगं (yogaM) = linking with the Supreme
योगं (yogaM) = self-realization
योगः (yogaH) = KRiShNa consciousness
योगः (yogaH) = the science of one’s relationship with the Supreme
योगः (yogaH) = the science of yoga
योगः (yogaH) = practice of yoga
योगः (yogaH) = mysticism
योगः (yogaH) = yoga system
योगः (yogaH) = yoga
योगः (yogaH) = linking with the Supreme
योगः (yogaH) = self-realization
योगधारणां (yogadhAraNAM) = the yogic situation.
योगबलेन (yogabalena) = by the power of mystic yoga
योगभ्रष्टः (yogabhraShTaH) = one who has fallen from
the path of self-realization
योगमाया (yogamAyA) = by internal potency
योगमैश्वरं (yogamaishvaraM) = inconceivable mystic power.
योगमैश्वरं (yogamaishvaraM) = inconceivable mystic power
योगयज्ञाः (yogayaj~nAH) = sacrifice in eightfold mysticism
योगयुक्तः (yogayuktaH) = engaged in KRiShNa consciousness
योगयुक्तः (yogayuktaH) = engaged in devotional service
योगयुक्तः (yogayuktaH) = one engaged in devotional service
योगयुक्तात्मा (yogayuktAtmA) = one who is dovetailed in
KRiShNa consciousness
योगवित्तमाः (yogavittamAH) = the most perfect in knowledge of yoga.
योगसंसिद्धिं (yogasa.nsiddhiM) = the highest perfection in mysticism
योगसंज्ञितं (yogasa.nj~nitaM) = called trance in yoga.
योगसेवया (yogasevayA) = by performance of yoga
योगस्थः (yogasthaH) = equipoised
योगस्य (yogasya) = about yoga
योगात् (yogAt) = from the mystic link
योगाय (yogAya) = for the sake of devotional service
योगारूढः (yogArUDhaH) = elevated in yoga
योगिन् (yogin) = O supreme mystic
योगिनं (yoginaM) = yogi
योगिनः (yoginaH) = of the yogi
योगिनः (yoginaH) = KRiShNa conscious persons
योगिनः (yoginaH) = transcendentalists
योगिनः (yoginaH) = different kinds of mystics
योगिनः (yoginaH) = mystics
योगिनः (yoginaH) = for the devotee.
योगिनां (yoginAM) = of the devotees.
योगिनां (yoginAM) = of yogis
योगिनां (yoginAM) = of learned transcendentalists
योगी (yogI) = a transcendentalist
योगी (yogI) = a mystic transcendentalist
योगी (yogI) = a mystic
योगी (yogI) = one who is in touch with the Supreme Self
योगी (yogI) = one engaged in devotion
योगी (yogI) = the transcendentalist
योगी (yogI) = the devotee of the Lord
योगी (yogI) = the devotee
योगी (yogI) = the mystic transcendentalist
योगी (yogI) = the mystic
योगी (yogI) = the yogi
योगी (yogI) = mystic
योगी (yogI) = such a transcendentalist
योगे (yoge) = in work without fruitive result
योगेन (yogena) = in devotional service
योगेन (yogena) = by the yoga system
योगेन (yogena) = by practice of such bhakti-yoga
योगेन (yogena) = by yoga practice
योगेश्वर (yogeshvara) = O Lord of all mystic power
योगेश्वरः (yogeshvaraH) = the master of mysticism
योगेश्वरात् (yogeshvarAt) = from the master of all mysticism
योगैः (yogaiH) = by devotional service
योगौ (yogau) = work in devotional service
योत्स्यमानान् (yotsyamAnAn) = those who will be fighting
योद्धव्यं (yoddhavyaM) = have to fight
योद्धुकामान् (yoddhukAmAn) = desiring to fight
योधमुख्यैः (yodhamukhyaiH) = chiefs among the warriors
योधवीरान् (yodhavIrAn) = great warriors
योधाः (yodhAH) = the soldiers.
योनयः (yonayaH) = sources of
योनि (yoni) = species of life
योनिं (yoniM) = species
योनिः (yoniH) = source of birth
योनिषु (yoniShu) = into the wombs.
योनीनि (yonIni) = whose source of birth
यौवनं (yauvanaM) = youth
रजः (rajaH) = in passion
रजः (rajaH) = the mode of passion
रजसः (rajasaH) = of the mode of passion
रजसः (rajasaH) = from the mode of passion
रजसि (rajasi) = in passion
रजसि (rajasi) = of the mode of passion
रजोगुण (rajoguNa) = the mode of passion
रण (raNa) = strife
रणात् (raNAt) = from the battlefield
रणे (raNe) = in the fight
रणे (raNe) = on the battlefield
रताः (ratAH) = engaged.
रथ (ratha) = of the chariot
रथं (rathaM) = the chariot
रथोत्तमं (rathottamaM) = the finest chariot.
रमते (ramate) = one enjoys
रमते (ramate) = takes delight
रमन्ति (ramanti) = enjoy transcendental bliss
रविः (raviH) = the sun
रविः (raviH) = sun
रसः (rasaH) = taste
रसः (rasaH) = sense of enjoyment
रसनं (rasanaM) = tongue
रसवर्जं (rasavarjaM) = giving up the taste
रसात्मकः (rasAtmakaH) = supplying the juice.
रस्याः (rasyAH) = juicy
रहसि (rahasi) = in a secluded place
रहस्यं (rahasyaM) = mystery
रक्षांसि (rakShA.nsi) = the demons
रक्ष्य (rakShya) = protection
राग (rAga) = attachment
राग (rAga) = and attachment
रागात्मकं (rAgAtmakaM) = born of desire or lust
रागी (rAgI) = very much attached
राजगुह्यं (rAjaguhyaM) = the king of confidential knowledge
राजन् (rAjan) = O King
राजर्षयः (rAjarShayaH) = the saintly kings
राजर्षयः (rAjarShayaH) = saintly kings
राजविद्या (rAjavidyA) = the king of education
राजसं (rAjasaM) = in terms of passion.
राजसं (rAjasaM) = in the mode of passion.
राजसं (rAjasaM) = in the mode of passion
राजसः (rAjasaH) = in the mode of passion
राजसस्य (rAjasasya) = to one in the mode of passion
राजसाः (rAjasAH) = those who are in the mode of passion
राजसाः (rAjasAH) = those situated in the mode of passion
राजसी (rAjasI) = in the mode of passion.
राजसी (rAjasI) = in the mode of passion
राजा (rAjA) = the king
राज्यं (rAjyaM) = kingdom
राज्यसुखलोभेन (rAjyasukhalobhena) drive by greed for
royal happiness
राज्यस्य (rAjyasya) = for the kingdom
राज्येन (rAjyena) = is the kingdom
रात्रि (rAtri) = of night
रात्रिं (rAtriM) = night
रात्रिः (rAtriH) = night
रात्र्यागमे (rAtryAgame) = at the fall of night
रामः (rAmaH) = Rama
राक्षसीं (rAkShasIM) = demonic
रिपुः (ripuH) = enemy
रुद्ध्वा (ruddhvA) = checking
रुद्र (rudra) = manifestations of Lord Siva
रुद्राणां (rudrANAM) = of all the Rudras
रुद्रान् (rudrAn) = the eleven forms of Rudra
रुधिर (rudhira) = blood
रुक्ष (rukSha) = dry
रूपं (rUpaM) = whose form
रूपं (rUpaM) = the form
रूपं (rUpaM) = form
रूपमैश्वरं (rUpamaishvaraM) = universal form.
रूपस्य (rUpasya) = form
रूपाणि (rUpANi) = forms
रूपेण (rUpeNa) = form
रोमहर्षः (romaharShaH) = standing of hair on end
रोमहर्षणं (romaharShaNaM) = making the hair stand on end.
लघ्वाशी (laghvAshI) = eating a small quantity
लब्धं (labdhaM) = gained
लब्धा (labdhA) = regained
लब्ध्वा (labdhvA) = by attainment
लब्ध्वा (labdhvA) = having achieved
लभते (labhate) = achieves
लभते (labhate) = obtains
लभते (labhate) = gains
लभन्ते (labhante) = achieve
लभन्ते (labhante) = attain.
लभन्ते (labhante) = do achieve
लभस्व (labhasva) = gain
लभे (labhe) = I obtain
लभेत् (labhet) = gains.
लभ्यः (labhyaH) = can be achieved
लवण (lavaNa) = salty
लाघवं (lAghavaM) = decreased in value.
लाभ (lAbha) = with gain
लाभं (lAbhaM) = gain
लाभालाभौ (lAbhAlAbhau) = both profit and loss
लिङ्गैः (liN^gaiH) = symptoms
लिप्यते (lipyate) = is attached
लिप्यते (lipyate) = is affected
लिप्यते (lipyate) = is entangled.
लिम्पन्ति (limpanti) = do affect
लुप्त (lupta) = stopped
लुब्धः (lubdhaH) = greedy
लेलिह्यसे (lelihyase) = You are licking
लोक (loka) = of the universe
लोक (loka) = of the worlds
लोक (loka) = of the planets
लोक (loka) = the planetary systems
लोकं (lokaM) = universe
लोकं (lokaM) = the world
लोकं (lokaM) = planet
लोकः (lokaH) = world
लोकः (lokaH) = people
लोकः (lokaH) = persons
लोकत्रये (lokatraye) = in the three planetary systems
लोकसंग्रहं (lokasa.ngrahaM) = the people in general.
लोकसंग्रहं (lokasa.ngrahaM) = the people in general
लोकस्य (lokasya) = of all the world
लोकस्य (lokasya) = of the people
लोकाः (lokAH) = all the world
लोकाः (lokAH) = all the planets
लोकाः (lokAH) = all people
लोकाः (lokAH) = worlds
लोकाः (lokAH) = the planetary systems
लोकाः (lokAH) = planet
लोकात् (lokAt) = from people
लोकान् (lokAn) = all the planets
लोकान् (lokAn) = all people
लोकान् (lokAn) = world
लोकान् (lokAn) = the planets
लोकान् (lokAn) = people
लोकान् (lokAn) = planets
लोके (loke) = in this world
लोके (loke) = in the world
लोके (loke) = within this world
लोकेषु (lokeShu) = planetary systems
लोभ (lobha) = by greed
लोभः (lobhaH) = greed
लोष्ट (loShTa) = a lump of earth
लोष्ट्र (loShTra) = pebbles
वः (vaH) = unto you
वः (vaH) = you
वः (vaH) = your
वक्तुं (vaktuM) = to say
वक्त्र (vaktra) = mouths
वक्त्र (vaktra) = faces
वक्त्राणि (vaktrANi) = the mouths
वक्त्राणि (vaktrANi) = mouths
वचः (vachaH) = instruction
वचः (vachaH) = words.
वचः (vachaH) = words
वचनं (vachanaM) = word
वचनं (vachanaM) = order
वचनं (vachanaM) = the speech
वज्रं (vajraM) = the thunderbolt
वद (vada) = please tell
वदति (vadati) = speaks of
वदनैः (vadanaiH) = by the mouths
वदन्ति (vadanti) = say
वदसि (vadasi) = You tell
वदिष्यन्ति (vadiShyanti) = will say
वन्तः (vantaH) = subject to
वयं (vayaM) = we
वर (vara) = O best.
वरुणः (varuNaH) = water
वरुणः (varuNaH) = the demigod controlling the water
वर्जिताः (varjitAH) = are devoid of
वर्ण (varNa) = colors
वर्णं (varNaM) = colors
वर्णसङ्कर (varNasaN^kara) = of unwanted children
वर्णसङ्करः (varNasaN^karaH) = unwanted progeny.
वर्तते (vartate) = is there
वर्तते (vartate) = remains.
वर्तते (vartate) = remains
वर्तन्ते (vartante) = are acting
वर्तन्ते (vartante) = are being engaged
वर्तन्ते (vartante) = let them be so engaged
वर्तमानः (vartamAnaH) = being situated
वर्तमानानि (vartamAnAni) = present
वर्ते (varte) = I am engaged
वर्तेत (varteta) = remains
वर्तेयं (varteyaM) = thus engage
वर्त्म (vartma) = path
वर्त्मनि (vartmani) = on the path.
वर्षं (varShaM) = rain
वशं (vashaM) = control
वशात् (vashAt) = under obligation.
वशी (vashI) = one who is controlled
वशे (vashe) = in full subjugation
वश्य (vashya) = controlled
वसवः (vasavaH) = the Vasus
वसुन् (vasun) = the eight Vasus
वसौनां (vasaunAM) = of the Vasus
वहामि (vahAmi) = carry
वह्निः (vahniH) = fire
वक्ष्यामि (vakShyAmi) = I am speaking
वक्ष्यामि (vakShyAmi) = I shall describe
वक्ष्यामि (vakShyAmi) = shall explain
वक्ष्यामि (vakShyAmi) = say
वा (vA) = either
वा (vA) = or
वाक् (vAk) = speech
वाक् (vAk) = fine speech
वाक्यं (vAkyaM) = words
वाक्येन (vAkyena) = words
वाङ्मयं (vAN^mayaM) = of the voice
वाचं (vAchaM) = words
वाच्यं (vAchyaM) = to be spoken
वाणिज्यं (vANijyaM) = trade
वादः (vAdaH) = the natural conclusion
वादान् (vAdAn) = fabricated words
वादिनः (vAdinaH) = the advocates
वापि (vApi) = at all
वापि (vApi) = either
वायुः (vAyuH) = wind
वायुः (vAyuH) = air
वायुः (vAyuH) = the wind
वायुः (vAyuH) = the air
वायोः (vAyoH) = of the wind
वार्ष्णेय (vArShNeya) = O descendant of VRiShNi
वासः (vAsaH) = residence
वासवः (vAsavaH) = the heavenly king
वासांसि (vAsA.nsi) = garments
वासुकिः (vAsukiH) = Vasuki.
वासुदेवः (vAsudevaH) = KRiShNa in Dvaraka
वासुदेवः (vAsudevaH) = the Personality of Godhead, KRiShNa
वासुदेवस्य (vAsudevasya) = of KRiShNa
वासुदेवाः (vAsudevAH) = KRiShNa
विकम्पितुं (vikampituM) = to hesitate
विकर्णः (vikarNaH) = Vikarna
विकर्मणः (vikarmaNaH) = of forbidden work
विकारान् (vikArAn) = transformations
विकारि (vikAri) = changes
विक्रान्तः (vikrAntaH) = mighty
विगत (vigata) = having discarded
विगत (vigata) = freed from
विगतः (vigataH) = is removed
विगतज्वरः (vigatajvaraH) = without being lethargic.
विगतभीः (vigatabhIH) = devoid of fear
विगतस्पृहः (vigataspR^ihaH) = without being interested
विगतस्पृहः (vigataspR^ihaH) = without material desires
विगुणः (viguNaH) = imperfectly performed
विगुणः (viguNaH) = even faulty
विचक्षणः (vichakShaNaH) = the experienced.
विचालयेत् (vichAlayet) = should try to agitate.
विचाल्यते (vichAlyate) = is agitated
विचाल्यते (vichAlyate) = becomes shaken
विचेतसः (vichetasaH) = bewildered
विजयं (vijayaM) = victory
विजयः (vijayaH) = victory
विजानतः (vijAnataH) = who is in complete knowledge.
विजानीताः (vijAnItAH) = are in knowledge
विजानीयं (vijAnIyaM) = shall I understand
विजितात्मा (vijitAtmA) = self-controlled
विजितेन्द्रियः (vijitendriyaH) = sensually controlled
विततः (vitataH) = are spread
वित्तेशः (vitteshaH) = the lord of the treasury of the demigods
विदः (vidaH) = who understand
विदधामि (vidadhAmi) = give
विदाहिनः (vidAhinaH) = burning
विदितात्मनां (viditAtmanAM) = of those who are self-realized.
विदित्वा (viditvA) = knowing it well
विदित्वा (viditvA) = knowing
विदुः (viduH) = understood
विदुः (viduH) = know
विदुः (viduH) = can know
विदुः (viduH) = they know
विद्धि (viddhi) = understand
विद्धि (viddhi) = know it well
विद्धि (viddhi) = know it
विद्धि (viddhi) = know
विद्धि (viddhi) = just try to understand
विद्धि (viddhi) = try to understand
विद्धि (viddhi) = try to know
विद्धि (viddhi) = must be known
विद्धि (viddhi) = you may know
विद्धि (viddhi) = you must know
विद्धि (viddhi) = you should know
विद्मः (vidmaH) = do we know
विद्यते (vidyate) = exist.
विद्यते (vidyate) = exists
विद्यते (vidyate) = takes place.
विद्यते (vidyate) = there is.
विद्यते (vidyate) = there is
विद्या (vidyA) = with education
विद्यात् (vidyAt) = know
विद्यात् (vidyAt) = you must know
विद्यानां (vidyAnAM) = of all education
विद्यामहं (vidyAmahaM) = shall I know
विद्वान् (vidvAn) = a learned person
विद्वान् (vidvAn) = the learned
विधान (vidhAna) = the regulations
विधानोक्तः (vidhAnoktaH) = according to scriptural regulation
विधिदिष्टः (vidhidiShTaH) = according to the direction of scripture
विधिहीनं (vidhihInaM) = without scriptural direction
विधीयते (vidhIyate) = does take place.
विधेयात्मा (vidheyAtmA) = one who follows regulated freedom
विनङ्क्ष्यसि (vinaN^kShyasi) = you will be lost.
विनद्य (vinadya) = vibrating
विनय (vinaya) = and gentleness
विनश्यति (vinashyati) = is annihilated.
विनश्यति (vinashyati) = falls back
विनश्यत्सु (vinashyatsu) = in the destructible
विना (vinA) = without
विनाशं (vinAshaM) = destruction
विनाशः (vinAshaH) = destruction
विनाशाय (vinAshAya) = for the annihilation
विनिग्रहः (vinigrahaH) = control
विनियतं (viniyataM) = particularly disciplined
विनियम्य (viniyamya) = regulating
विनिर्मुक्ताः (vinirmuktAH) = liberated
विनिवर्तन्ते (vinivartante) = are practiced to be refrained from
विनिवृत्त (vinivR^itta) = disassociated
विनिश्चितैः (vinishchitaiH) = certain.
विन्दति (vindati) = achieves
विन्दति (vindati) = attains
विन्दति (vindati) = enjoys.
विन्दति (vindati) = enjoys
विन्दते (vindate) = enjoys
विन्दामि (vindAmi) = I have
विपरिवर्तते (viparivartate) = is working.
विपरीतं (viparItaM) = the opposite
विपरीतान् (viparItAn) = in the wrong direction
विपरीतानि (viparItAni) = just the opposite
विपश्चितः (vipashchitaH) = full of discriminating knowledge
विप्रतिपन्ना (vipratipannA) = without being influenced by the fruitive results
विभक्तं (vibhaktaM) = divided
विभक्तेषु (vibhakteShu) = in the numberless divided
विभागयोः (vibhAgayoH) = differences
विभागशः (vibhAgashaH) = in terms of division
विभावसौ (vibhAvasau) = in the fire
विभुं (vibhuM) = greatest
विभुः (vibhuH) = the Supreme Lord
विभूतयः (vibhUtayaH) = opulences
विभूति (vibhUti) = opulences
विभूतिं (vibhUtiM) = opulence
विभूतिं (vibhUtiM) = opulences
विभूतिनां (vibhUtinAM) = opulences
विभूतिभिः (vibhUtibhiH) = opulences
विभूतेः (vibhUteH) = of opulences
विभ्रमः (vibhramaH) = bewilderment
विभ्रष्टः (vibhraShTaH) = deviated from
विभ्रान्ताः (vibhrAntAH) = perplexed
विमत्सरः (vimatsaraH) = free from envy
विमुक्तः (vimuktaH) = being liberated
विमुक्तः (vimuktaH) = being freed from
विमुक्तः (vimuktaH) = liberated
विमुक्तानां (vimuktAnAM) = of those who are liberated
विमुक्तैः (vimuktaiH) = by one who has become free from
विमुच्य (vimuchya) = being delivered from
विमुञ्चति (vimu~nchati) = one gives up
विमुह्यति (vimuhyati) = one is bewildered
विमूढ (vimUDha) = foolish
विमूढः (vimUDhaH) = bewildered
विमूढभावः (vimUDhabhAvaH) = bewilderment
विमूढाः (vimUDhAH) = foolish persons
विमूढान् (vimUDhAn) = perfectly befooled
विमृश्य (vimR^ishya) = deliberating
विमोहयति (vimohayati) = bewilders
विमोहिताः (vimohitAH) = deluded.
विमोक्षणात् (vimokShaNAt) = giving up
विमोक्षाय (vimokShAya) = meant for liberation
विमोक्ष्यसे (vimokShyase) = you will be liberated.
वियोगं (viyogaM) = extermination
विरहितं (virahitaM) = without
विराटः (virATaH) = Virata (the prince who gave shelter to
the Pandavas while they were in disguise)
विराटः (virATaH) = Virata
विलग्नाः (vilagnAH) = becoming attached
विवर्जितं (vivarjitaM) = devoid of
विवर्जितं (vivarjitaM) = being without
विवर्धनाः (vivardhanAH) = increasing
विवस्वतः (vivasvataH) = of the sun-god
विवस्वते (vivasvate) = unto the sun-god
विवस्वान् (vivasvAn) = Vivasvan (the sun-god’s name)
विविक्त (vivikta) = to solitary
विविक्तसेवी (viviktasevI) = living in a secluded place
विविधः (vividhaH) = various
विविधाः (vividhAH) = various
विविधैः (vividhaiH) = various
विवृद्धं (vivR^iddhaM) = increased
विवृद्धे (vivR^iddhe) = when there is an excess
विवृद्धे (vivR^iddhe) = when developed
विशते (vishate) = he enters
विशन्ति (vishanti) = are entering
विशन्ति (vishanti) = enter
विशन्ति (vishanti) = fall down
विशां (vishAM) = and the vaisyas
विशाल (vishAla) = very great
विशालं (vishAlaM) = vast
विशिष्टाः (vishiShTAH) = especially powerful
विशिष्यते (vishiShyate) = is considered better
विशिष्यते (vishiShyate) = is better.
विशिष्यते (vishiShyate) = is by far the better.
विशिष्यते (vishiShyate) = is special
विशिष्यते (vishiShyate) = is far advanced.
विशुद्धया (vishuddhayA) = fully purified
विशुद्धये (vishuddhaye) = for clarifying.
विशुद्धात्मा (vishuddhAtmA) = a purified soul
विशेषसङ्घान् (visheShasaN^ghAn) = specifically assembled
विश्वं (vishvaM) = universe
विश्वं (vishvaM) = the universe
विश्वं (vishvaM) = the entire universe
विश्वतोमुखं (vishvatomukhaM) = and in the universal form.
विश्वतोमुखं (vishvatomukhaM) = all-pervading.
विश्वतोमुखः (vishvatomukhaH) = Brahma.
विश्वमूर्ते (vishvamUrte) = O universal form.
विश्वरूप (vishvarUpa) = in the form of the universe.
विश्वस्य (vishvasya) = universe
विश्वे (vishve) = the Visvedevas
विश्वेश्वर (vishveshvara) = O Lord of the universe
विषमिव (viShamiva) = like poison
विषमे (viShame) = in this hour of crisis
विषय (viShaya) = of the objects of the senses
विषय (viShaya) = sense objects
विषयाः (viShayAH) = on the subject matter
विषयाः (viShayAH) = objects for sense enjoyment
विषयान् (viShayAn) = objects of sense gratification
विषयान् (viShayAn) = the sense objects
विषयान् (viShayAn) = sense objects
विषादं (viShAdaM) = moroseness
विषादि (viShAdi) = morose
विषीदन् (viShIdan) = while lamenting
विषीदन्तं (viShIdantaM) = unto the lamenting one
विषीदन्तं (viShIdantaM) = lamenting
विष्टभ्य (viShTabhya) = pervading
विष्ठितं (viShThitaM) = situated.
विष्णुः (viShNuH) = the Supreme Lord
विष्णो (viShNo) = O all-pervading Lord.
विष्णो (viShNo) = O Lord Visnu.
विसर्गः (visargaH) = creation
विसृजन् (visR^ijan) = giving up
विसृजामि (visR^ijAmi) = I create
विसृजामि (visR^ijAmi) = create
विसृज्य (visR^ijya) = putting aside
विस्तरः (vistaraH) = the expanse
विस्तरशः (vistarashaH) = at great length
विस्तरशः (vistarashaH) = in detail
विस्तरस्य (vistarasya) = to the extent
विस्तरेण (vistareNa) = in detail
विस्तारं (vistAraM) = the expansion
विस्मयः (vismayaH) = wonder
विस्मयाविष्टः (vismayAviShTaH) = being overwhelmed with wonder
विस्मिताः (vismitAH) = in wonder
विहाय (vihAya) = giving up
विहार (vihAra) = in relaxation
विहारस्य (vihArasya) = recreation
विहितं (vihitaM) = directed
विहिताः (vihitAH) = used
विहितान् (vihitAn) = arranged
विज्ञातुं (vij~nAtuM) = to know
विज्ञान (vij~nAna) = and realized knowledge
विज्ञान (vij~nAna) = and scientific knowledge of the pure soul
विज्ञान (vij~nAna) = realized knowledge
विज्ञानं (vij~nAnaM) = wisdom
विज्ञानं (vij~nAnaM) = numinous knowledge
विज्ञाय (vij~nAya) = after understanding
वीत (vIta) = free from
वीत (vIta) = freed from
वीतरागाः (vItarAgAH) = in the renounced order of life
वीर्यवान् (vIryavAn) = very powerful
वीर्यां (vIryAM) = glories
वीक्षन्ते (vIkShante) = are beholding
वृकोदरः (vR^ikodaraH) = the voracious eater (Bhima).
वृजनं (vR^ijanaM) = the ocean of miseries
वृत्तिस्थाः (vR^ittisthAH) = whose occupation
वृष्णीनां (vR^iShNInAM) = of the descendants of VRiShNi
वेगं (vegaM) = urges
वेगाः (vegAH) = speed
वेत्त (vetta) = the knower
वेत्ति (vetti) = understands
वेत्ति (vetti) = one knows
वेत्ति (vetti) = knows
वेत्ति (vetti) = does know
वेत्थ (vettha) = know
वेद (veda) = know
वेद (veda) = knows
वेद (veda) = do know
वेदयज्ञ (vedayaj~na) = by sacrifice
वेदवादरताः (vedavAdaratAH) = supposed followers of the Vedas
वेदवित् (vedavit) = the knower of the Vedas.
वेदवित् (vedavit) = the knower of the Vedas
वेदविदः (vedavidaH) = persons conversant with the Vedas
वेदाः (vedAH) = Vedic literatures
वेदाः (vedAH) = the Vedic literature
वेदानां (vedAnAM) = of all the Vedas
वेदान्तकृत् (vedAntakR^it) = the compiler of the Vedanta
वेदितव्यं (veditavyaM) = to be understood
वेदितुं (vedituM) = to understand
वेदे (vede) = in the Vedic literature
वेदेषु (vedeShu) = in the study of the Vedas
वेदेषु (vedeShu) = Vedic literatures
वेदेषु (vedeShu) = the Vedas
वेदैः (vedaiH) = by the Vedas
वेदैः (vedaiH) = by study of the Vedas
वेद्यं (vedyaM) = what is to be known
वेद्यं (vedyaM) = the knowable
वेद्यः (vedyaH) = knowable
वेपथुः (vepathuH) = trembling of the body
वेपमानः (vepamAnaH) = trembling
वैनतेयः (vainateyaH) = Garuda
वैराग्यं (vairAgyaM) = detachment
वैराग्यं (vairAgyaM) = renunciation
वैराग्येण (vairAgyeNa) = by detachment
वैरिणं (vairiNaM) = greatest enemy.
वैश्य (vaishya) = of a vaisya
वैश्यः (vaishyaH) = mercantile people
वैश्वानरः (vaishvAnaraH) = My plenary portion as the digesting fire
व्यक्त (vyakta) = manifested
व्यक्तयः (vyaktayaH) = living entities
व्यक्तिं (vyaktiM) = personality
व्यक्तिं (vyaktiM) = revelation
व्यतितरिष्यति (vyatitariShyati) = surpasses
व्यतीतानि (vyatItAni) = have passed
व्यत्त (vyatta) = open
व्यथन्ति (vyathanti) = are disturbed
व्यथयन्ति (vyathayanti) = are distressing
व्यथा (vyathA) = trouble
व्यथिष्ठाः (vyathiShThAH) = be disturbed
व्यदारयत् (vyadArayat) = shattered
व्यपाश्रयः (vyapAshrayaH) = taking shelter of.
व्यपाश्रित्य (vyapAshritya) = particularly taking shelter
व्यपेतभीः (vyapetabhIH) = free from all fear
व्यवसायः (vyavasAyaH) = enterprise or adventure
व्यवसायः (vyavasAyaH) = determination
व्यवसायात्मिका (vyavasAyAtmikA) = resolute in KRiShNa consciousness
व्यवसायात्मिका (vyavasAyAtmikA) = fixed in determination
व्यवसितः (vyavasitaH) = situated in determination
व्यवस्थितान् (vyavasthitAn) = situated
व्यवस्थितिः (vyavasthitiH) = the situation
व्यवस्थितौ (vyavasthitau) = in determining
व्यवस्थितौ (vyavasthitau) = put under regulations
व्यवासिताः (vyavAsitAH) = have decided
व्याधि (vyAdhi) = and disease
व्याप्तं (vyAptaM) = pervaded
व्याप्य (vyApya) = pervading
व्यामिश्रेण (vyAmishreNa) = by equivocal
व्यासः (vyAsaH) = Vyasa, the compiler of all Vedic literature
व्यासः (vyAsaH) = Vyasa
व्यासप्रसादात् (vyAsaprasAdAt) = by the mercy of Vyasadeva
व्याहरन् (vyAharan) = vibrating
व्युदस्य (vyudasya) = laying aside
व्यूढं (vyUDhaM) = arranged in a military phalanx
व्यूढां (vyUDhAM) = arranged
व्रज (vraja) = go
व्रजेत (vrajeta) = walks
व्रताः (vratAH) = avowed.
शंससि (sha.nsasi) = You are praising
शक्नोति (shaknoti) = is able
शक्नोमि (shaknomi) = am I able
शक्नोषि (shaknoShi) = you are able
शक्यं (shakyaM) = is able
शक्यं (shakyaM) = is possible
शक्यः (shakyaH) = it is possible
शक्यः (shakyaH) = can
शक्यः (shakyaH) = possible
शक्यः (shakyaH) = practical
शक्यसे (shakyase) = are able
शङ्करः (shaN^karaH) = Lord Siva
शङ्खं (shaN^khaM) = conchshell
शङ्खाः (shaN^khAH) = conchshells
शङ्खान् (shaN^khAn) = conchshells
शङ्खौ (shaN^khau) = conchshells
शठः (shaThaH) = deceitful
शतशः (shatashaH) = hundreds
शतैः (shataiH) = by hundreds
शत्रुं (shatruM) = the enemy
शत्रुः (shatruH) = enemy
शत्रुत्वे (shatrutve) = because of enmity
शत्रुन् (shatrun) = enemies
शत्रुवत् (shatruvat) = as an enemy.
शत्रौ (shatrau) = to an enemy
शनैः (shanaiH) = gradually
शनैः (shanaiH) = step by step
शन्तिं (shantiM) = perfect peace
शब्दः (shabdaH) = combined sound
शब्दः (shabdaH) = sound vibration
शब्दब्रह्म (shabdabrahma) = ritualistic principles of scriptures
शब्दादिन् (shabdAdin) = such as sound
शब्दादिन् (shabdAdin) = sound vibration, etc.
शमं (shamaM) = mental tranquillity
शमः (shamaH) = cessation of all material activities
शमः (shamaH) = control of the mind
शय्या (shayyA) = in lying down
शरणं (sharaNaM) = refuge
शरणं (sharaNaM) = full surrender
शरणं (sharaNaM) = for surrender
शरणम् गच्छ (sharaNam gachCha) = surrender
शरीर (sharIra) = the body
शरीर (sharIra) = bodily
शरीर (sharIra) = by the body
शरीरं (sharIraM) = the body
शरीरं (sharIraM) = pertaining to the body
शरीरं (sharIraM) = body
शरीरस्थं (sharIrasthaM) = situated in the body
शरीरस्थं (sharIrasthaM) = situated within the body
शरीरस्थः (sharIrasthaH) = dwelling in the body
शरीराणि (sharIrANi) = bodies
शरीरिणः (sharIriNaH) = of the embodied soul
शरीरे (sharIre) = in the universal form
शरीरे (sharIre) = on the body
शरीरे (sharIre) = the body.
शर्म (sharma) = grace
शशाङ्कः (shashAN^kaH) = the moon
शशिसूर्ययोः (shashisUryayoH) = of the moon and the sun
शशी (shashI) = the moon.
शशी (shashI) = the moon
शश्वच्छान्तिं (shashvachChAntiM) = lasting peace
शस्त्र (shastra) = weapons
शस्त्रपाणयः (shastrapANayaH) = those with weapons in hand
शस्त्रभृतां (shastrabhR^itAM) = of the carriers of weapons
शस्त्रसम्पाते (shastrasampAte) = in releasing his arrows
शस्त्राणि (shastrANi) = weapons
शाखं (shAkhaM) = branches
शाखाः (shAkhAH) = branches
शाधि (shAdhi) = just instruct
शान्तः (shAntaH) = peaceful
शान्तरजसं (shAntarajasaM) = his passion pacified
शान्तिं (shAntiM) = peace
शान्तिं (shAntiM) = perfect peace
शान्तिं (shAntiM) = relief from material pangs
शान्तिः (shAntiH) = tranquillity
शान्तिः (shAntiH) = peace
शारीरं (shArIraM) = in keeping body and soul together
शाश्वतं (shAshvataM) = eternal.
शाश्वतं (shAshvataM) = original
शाश्वतं (shAshvataM) = the eternal
शाश्वतः (shAshvataH) = permanent
शाश्वतधर्मगोप्ता (shAshvatadharmagoptA) = maintainer of the
eternal religion
शाश्वतस्य (shAshvatasya) = of the eternal
शाश्वताः (shAshvatAH) = eternal.
शाश्वतीः (shAshvatIH) = many
शाश्वते (shAshvate) = of the Vedas
शास्त्र (shAstra) = of scripture
शास्त्रं (shAstraM) = the scriptures
शास्त्रं (shAstraM) = revealed scripture
शास्त्रविधिं (shAstravidhiM) = the regulations of the scriptures
शास्त्रविधिं (shAstravidhiM) = the regulations of scripture
शिखण्डी (shikhaNDI) = Sikhandi
शिखरिणां (shikhariNAM) = of all mountains
शिरः (shiraH) = head
शिरः (shiraH) = heads
शिरसा (shirasA) = with the head
शिष्यः (shiShyaH) = disciple
शिष्येण (shiShyeNa) = disciple
शीत (shIta) = in cold
शीत (shIta) = winter
शुक्ल (shukla) = light
शुक्लः (shuklaH) = the white fortnight
शुचः (shuchaH) = worry.
शुचः (shuchaH) = worry
शुचिः (shuchiH) = pure
शुचीनां (shuchInAM) = of the pious
शुचौ (shuchau) = in a sanctified
शुद्धये (shuddhaye) = for the purpose of purification.
शुनि (shuni) = in the dog
शुभ (shubha) = of the auspicious
शुभ (shubha) = good
शुभ (shubha) = from auspicious
शुभान् (shubhAn) = the auspicious
शूद्रः (shUdraH) = lower-class men
शूद्रस्य (shUdrasya) = of the shudra
शूद्राणां (shUdrANAM) = of the shudras
शूराः (shUrAH) = heroes
श‍ृणु (shR^iNu) = understand.
श‍ृणु (shR^iNu) = just hear.
श‍ृणु (shR^iNu) = just hear
श‍ृणु (shR^iNu) = try to hear.
श‍ृणु (shR^iNu) = listen.
श‍ृणु (shR^iNu) = hear from Me.
श‍ृणु (shR^iNu) = hear.
श‍ृणु (shR^iNu) = hear
श‍ृणुयात् (shR^iNuyAt) = does hear
श‍ृणोति (shR^iNoti) = hears of
श‍ृण्वतः (shR^iNvataH) = hearing
श‍ृण्वन् (shR^iNvan) = hearing
शैब्यः (shaibyaH) = Saibya
शोक (shoka) = by lamentation
शोक (shoka) = misery
शोकं (shokaM) = lamentation
शोचति (shochati) = laments
शोचितुं (shochituM) = to lament
शोषयति (shoShayati) = dries
शौचं (shauchaM) = cleanliness
शौचं (shauchaM) = purity
शौर्यं (shauryaM) = heroism
श्यालाः (shyAlAH) = brothers-in-law
श्रद्दधानाः (shraddadhAnAH) = with faith
श्रद्धः (shraddhaH) = faith
श्रद्धया (shraddhayA) = inspiration
श्रद्धया (shraddhayA) = with faith
श्रद्धया (shraddhayA) = full faith
श्रद्धयान्विताः (shraddhayAnvitAH) = with faith
श्रद्धा (shraddhA) = the faith
श्रद्धा (shraddhA) = faith
श्रद्धां (shraddhAM) = faith
श्रद्धावन्तः (shraddhAvantaH) = with faith and devotion
श्रद्धावान् (shraddhAvAn) = a faithful man
श्रद्धावान् (shraddhAvAn) = in full faith
श्रद्धावान् (shraddhAvAn) = faithful
श्रिताः (shritAH) = taking shelter of.
श्रीः (shrIH) = opulence or beauty
श्रीः (shrIH) = opulence
श्रीभगवानुवाच (shrIbhagavAnuvAcha) = the Personality
of Godhead said
श्रीभगवानुवाच (shrIbhagavAnuvAcha) = the Supreme Personality
of Godhead said
श्रीभगवानुवाच (shrIbhagavAnuvAcha) = the Supreme Lord said
श्रीभगवानुवाच (shrIbhagavAnuvAcha) = the Lord said
श्रीमत् (shrImat) = beautiful
श्रीमतं (shrImataM) = of the prosperous
श्रुतं (shrutaM) = heard
श्रुतवान् (shrutavAn) = have heard
श्रुतस्य (shrutasya) = all that is already heard
श्रुति (shruti) = of Vedic revelation
श्रुतिपरायणाः (shrutiparAyaNAH) = inclined to the process of hearing.
श्रुतिमत् (shrutimat) = having ears
श्रुतौ (shrutau) = have been heard
श्रुत्वा (shrutvA) = by hearing
श्रुत्वा (shrutvA) = having heard
श्रुत्वा (shrutvA) = hearing
श्रेयः (shreyaH) = all-good
श्रेयः (shreyaH) = it is better
श्रेयः (shreyaH) = is more beneficial
श्रेयः (shreyaH) = good
श्रेयः (shreyaH) = better engagement
श्रेयः (shreyaH) = better
श्रेयः (shreyaH) = benediction
श्रेयः (shreyaH) = real benefit
श्रेयान् (shreyAn) = greater
श्रेयान् (shreyAn) = better
श्रेयान् (shreyAn) = far better
श्रेष्ठः (shreShThaH) = a respectable leader
श्रोतव्यस्य (shrotavyasya) = toward all that is to be heard
श्रोत्रं (shrotraM) = ears
श्रोत्रादीनि (shrotrAdIni) = such as the hearing process
श्वपाके (shvapAke) = in the dog-eater (the outcaste)
श्वशुरान् (shvashurAn) = fathers-in-law
श्वशूराः (shvashUrAH) = fathers-in-law
श्वसन् (shvasan) = breathing
श्वेतैः (shvetaiH) = with white
षण्मासाः (ShaNmAsAH) = the six months
षष्ठाणि (ShaShThANi) = the six
स (sa) = with both
स (sa) = with
स (sa) = that
संगवर्जितः (sa.ngavarjitaH) = freed from the contamination
of fruitive activities and mental speculation
संग्रहः (sa.ngrahaH) = the accumulation.
संग्रहेण (sa.ngraheNa) = in summary
संग्रामं (sa.ngrAmaM) = fighting
संन्यस्त (sa.nnyasta) = one who has renounced
संन्यस्य (sa.nnyasya) = giving up completely
संन्यस्य (sa.nnyasya) = giving up
संन्यास (sa.nnyAsa) = of renunciation
संन्यासं (sa.nnyAsaM) = the renounced order of life
संन्यासं (sa.nnyAsaM) = renunciation
संन्यासः (sa.nnyAsaH) = the renounced order of life
संन्यासः (sa.nnyAsaH) = renunciation of work
संन्यासः (sa.nnyAsaH) = renunciation
संन्यासनात् (sa.nnyAsanAt) = by renunciation
संन्यासस्य (sa.nnyAsasya) = of renunciation
संन्यासी (sa.nnyAsI) = in the renounced order
संन्यासी (sa.nnyAsI) = renouncer
संन्यासीनां (sa.nnyAsInAM) = for the renounced order
संन्यासेन (sa.nnyAsena) = by the renounced order of life
संयत (sa.nyata) = controlled
संयम (sa.nyama) = of restraint
संयमतां (sa.nyamatAM) = of all regulators
संयमी (sa.nyamI) = the self-controlled
संयम्य (sa.nyamya) = keeping under control
संयम्य (sa.nyamya) = controlling
संयम्य (sa.nyamya) = completely subduing
संयाति (sa.nyAti) = goes away
संयाति (sa.nyAti) = verily accepts
संयुक्ताः (sa.nyuktAH) = engaged
संयोगं (sa.nyogaM) = connection
संयोगात् (sa.nyogAt) = by the union between
संयोगात् (sa.nyogAt) = from the combination
संवादं (sa.nvAdaM) = conversation
संवादं (sa.nvAdaM) = discussion
संवादं (sa.nvAdaM) = message
संविग्न (sa.nvigna) = distressed
संवृत्तः (sa.nvR^ittaH) = settled
संशय (sa.nshaya) = of doubts
संशय (sa.nshaya) = doubtful
संशयं (sa.nshayaM) = doubt
संशयं (sa.nshayaM) = doubts
संशयः (sa.nshayaH) = all doubts.
संशयः (sa.nshayaH) = doubt.
संशयस्य (sa.nshayasya) = of the doubt
संशितव्रताः (sa.nshitavratAH) = taken to strict vows.
संशुद्ध (sa.nshuddha) = washed off
संशुद्धिः (sa.nshuddhiH) = purification
संश्रिताः (sa.nshritAH) = having taken shelter of
संसार (sa.nsAra) = in material existence
संसारेषु (sa.nsAreShu) = into the ocean of material existence
संसिद्धः (sa.nsiddhaH) = having achieved perfection
संसिद्धः (sa.nsiddhaH) = he who is mature
संसिद्धिं (sa.nsiddhiM) = in perfection
संसिद्धिं (sa.nsiddhiM) = perfection
संसिद्धौ (sa.nsiddhau) = for perfection
संस्तभ्य (sa.nstabhya) = by steadying
संस्थापनार्थाय (sa.nsthApanArthAya) = to reestablish
संस्पर्शजाः (sa.nsparshajAH) = by contact with the material senses
संस्मृत्य (sa.nsmR^itya) = remembering
संहरते (sa.nharate) = winds up
संज्ञके (sa.nj~nake) = which is called.
संज्ञार्थं (sa.nj~nArthaM) = for information
संज्ञितं (sa.nj~nitaM) = in the matter of
संज्ञितः (sa.nj~nitaH) = is called.
संज्ञैः (sa.nj~naiH) = named
सः (saH) = anyone
सः (saH) = it
सः (saH) = He
सः (saH) = that knowledge
सः (saH) = that person
सः (saH) = that
सः (saH) = thus
सः (saH) = the same
सः (saH) = these
सः (saH) = such
सः (saH) = he is.
सः (saH) = he is
सः (saH) = he.
सः (saH) = he
सक्तं (saktaM) = attached
सक्ताः (saktAH) = attached
सक्ताः (saktAH) = being attached
सखा (sakhA) = friend
सखीन् (sakhIn) = friends
सखैव (sakhaiva) = like a friend
सख्युः (sakhyuH) = with a friend
सगद्गदं (sagadgadaM) = with a faltering voice
सङ्करः (saN^karaH) = such unwanted children
सङ्करस्य (saN^karasya) = of unwanted population
सङ्कल्प (saN^kalpa) = determination
सङ्कल्प (saN^kalpa) = mental speculations
सङ्कल्पः (saN^kalpaH) = desire for self-satisfaction
सङ्ख्ये (saN^khye) = in the battlefield
सङ्ग (saN^ga) = association
सङ्ग (saN^ga) = of association
सङ्गं (saN^gaM) = attachment
सङ्गं (saN^gaM) = association
सङ्गः (saN^gaH) = attachment
सङ्गरहितं (saN^garahitaM) = without attachment
सङ्गविवर्जितः (saN^gavivarjitaH) = free from all association
सङ्गात् (saN^gAt) = from attachment
सङ्गेन (saN^gena) = by association
सङ्घाः (saN^ghAH) = the assemblies
सङ्घातः (saN^ghAtaH) = the aggregate
सङ्घैः (saN^ghaiH) = the groups
सचेताः (sachetAH) = in my consciousness
सच्छब्दः (sachChabdaH) = the sound sat
सज्जते (sajjate) = becomes attached.
सज्जन्ते (sajjante) = they become engaged
सञ्चयान् (sa~nchayAn) = accumulation.
सञ्छिन्न (sa~nChinna) = cut
सञ्जनयन् (sa~njanayan) = increasing
सञ्जय उवाच (sa~njaya uvAcha) = Sanjaya said
सञ्जय (sa~njaya) = O Sanjaya.
सञ्जयति (sa~njayati) = binds
सञ्जायते (sa~njAyate) = comes into being
सञ्जायते (sa~njAyate) = develops
सत् (sat) = eternal
सत् (sat) = cause
सत् (sat) = the word sat
सत् (sat) = the Supreme
सत् (sat) = spirit
सतः (sataH) = of the eternal
सतत (satata) = always
सततं (satataM) = always
सततं (satataM) = constantly
सततं (satataM) = twenty-four hours a day
सततयुक्तानां (satatayuktAnAM) = always engaged
सति (sati) = being
सत्कार (satkAra) = respect
सत्त्व (sattva) = in goodness
सत्त्व (sattva) = existence
सत्त्वं (sattvaM) = in goodness
सत्त्वं (sattvaM) = existence
सत्त्वं (sattvaM) = the mode of goodness
सत्त्वं (sattvaM) = the strength
सत्त्ववतं (sattvavataM) = of the strong
सत्त्वसंशुद्धिः (sattvasa.nshuddhiH) = purification of one’s existence
सत्त्वस्थाः (sattvasthAH) = those situated in the mode of goodness
सत्त्वात् (sattvAt) = from the mode of goodness
सत्त्वानुरूपा (sattvAnurUpA) = according to the existence
सत्त्वे (sattve) = the mode of goodness
सत्यं (satyaM) = truth
सत्यं (satyaM) = truthful
सत्यं (satyaM) = truthfulness
सत्यं (satyaM) = truly
सद्भवे (sadbhave) = in the sense of the nature of the Supreme
सदसत् (sadasat) = in good and bad
सदसत् (sadasat) = to cause and effect
सदा (sadA) = always
सदा (sadA) = constantly
सदृशं (sadR^ishaM) = accordingly
सदृशं (sadR^ishaM) = in comparison
सदृशः (sadR^ishaH) = like
सदृशी (sadR^ishI) = like that
सदोषं (sadoShaM) = with fault
सन् (san) = being so
सनातनं (sanAtanaM) = eternal atmosphere.
सनातनं (sanAtanaM) = original, eternal
सनातनः (sanAtanaH) = eternal
सनातनः (sanAtanaH) = eternally the same.
सनातनाः (sanAtanAH) = eternal
सन्तः (santaH) = the devotees
सन्तरिष्यसि (santariShyasi) = you will cross completely.
सन्तुष्टः (santuShTaH) = perfectly satiated
सन्तुष्टः (santuShTaH) = satisfied
सन्दृश्यन्ते (sandR^ishyante) = are seen
सन्देहः (sandehaH) = all doubts
सन्निभानि (sannibhAni) = as if
सन्नियम्य (sanniyamya) = controlling
सन्निविष्टः (sanniviShTaH) = situated
सपत्नान् (sapatnAn) = enemies.
सप्त (sapta) = seven
सबान्धवान् (sabAndhavAn) = along with friends
सम (sama) = unaltered
सम (sama) = equal
सम (sama) = equally
सम (sama) = equipoised
समं (samaM) = in equanimity
समं (samaM) = equally
समं (samaM) = straight
समः (samaH) = equal
समः (samaH) = equally disposed
समः (samaH) = equipoised
समः (samaH) = peacefulness
समः (samaH) = steady
समग्रं (samagraM) = all
समग्रं (samagraM) = in total
समग्रं (samagraM) = completely
समग्रान् (samagrAn) = all
समचित्तत्वं (samachittatvaM) = equilibrium
समता (samatA) = equilibrium
समतित्य (samatitya) = transcending
समतीतानि (samatItAni) = completely past
समत्वं (samatvaM) = equanimity
समदर्शनः (samadarshanaH) = seeing equally.
समदर्शिनः (samadarshinaH) = who see with equal vision.
समधिगच्छति (samadhigachChati) = attains.
समन्ततः (samantataH) = from all sides.
समन्तात् (samantAt) = everywhere
समन्तात् (samantAt) = from all directions
समन्वितः (samanvitaH) = qualified
समबुद्धयः (samabuddhayaH) = equally disposed
समबुद्धिः (samabuddhiH) = having equal intelligence
समवस्थितं (samavasthitaM) = equally situated
समवेताः (samavetAH) = assembled
समवेतान् (samavetAn) = assembled
समाः (samAH) = equal
समाः (samAH) = years
समागताः (samAgatAH) = assembled
समाचर (samAchara) = do perfectly.
समाचर (samAchara) = perform
समाचरन् (samAcharan) = practicing.
समाधातुं (samAdhAtuM) = to fix
समाधाय (samAdhAya) = fixing
समाधिना (samAdhinA) = by complete absorption.
समाधिस्थस्य (samAdhisthasya) = of one situated in trance
समाधौ (samAdhau) = in transcendental consciousness,
or KRiShNa consciousness
समाधौ (samAdhau) = in the controlled mind
समाप्नोषि (samApnoShi) = You cover
समायुक्तः (samAyuktaH) = keeping in balance
समारम्भाः (samArambhAH) = attempts
समाविष्टः (samAviShTaH) = absorbed
समावृतः (samAvR^itaH) = covered
समावृतः (samAvR^itaH) = surrounded
समासतः (samAsataH) = in summary
समासेन (samAsena) = in summary
समासेन (samAsena) = summarily
समाहर्तुं (samAhartuM) = in destroying
समाहितः (samAhitaH) = approached completely
समितिञ्जयः (samiti~njayaH) = always victorious in battle
समिद्धः (samiddhaH) = blazing
समीक्ष्य (samIkShya) = after seeing
समुत्थेन (samutthena) = arisen from
समुद्धर्ता (samuddhartA) = the deliverer
समुद्भवं (samudbhavaM) = directly manifested
समुद्भवं (samudbhavaM) = produced of
समुद्भवः (samudbhavaH) = born of.
समुद्भवः (samudbhavaH) = born of
समुद्भवान् (samudbhavAn) = produced of
समुद्यमे (samudyame) = in the attempt.
समुद्रं (samudraM) = the ocean
समुपस्थितं (samupasthitaM) = arrived
समुपस्थितं (samupasthitaM) = present
समुपाश्रितः (samupAshritaH) = having taken shelter of
समृद्ध (samR^iddha) = with full
समृद्धं (samR^iddhaM) = flourishing
समृद्धवेगः (samR^iddhavegaH) = with full speed.
समे (same) = in equanimity
समौ (samau) = in suspension
सम्पत् (sampat) = assets
सम्पदं (sampadaM) = assets
सम्पदं (sampadaM) = the qualities
सम्पद्यते (sampadyate) = he attains
सम्पन्ने (sampanne) = fully equipped
सम्पश्यन् (sampashyan) = considering
सम्प्रकीर्तितः (samprakIrtitaH) = is declared.
सम्प्रतिष्ठा (sampratiShThA) = the foundation
सम्प्रवृत्तानि (sampravR^ittAni) = although developed
सम्प्रेक्ष्य (samprekShya) = looking
सम्प्लुतोदके (samplutodake) = in a great reservoir of water
सम्बन्धिनः (sambandhinaH) = relatives
सम्भवं (sambhavaM) = born of.
सम्भवः (sambhavaH) = the possibility
सम्भवः (sambhavaH) = production
सम्भवन्ति (sambhavanti) = they appear
सम्भवाः (sambhavAH) = produced of
सम्भवान् (sambhavAn) = produced of.
सम्भवामि (sambhavAmi) = I do appear
सम्भवामि (sambhavAmi) = I do incarnate
सम्भावितस्य (sambhAvitasya) = for a respectable man
सम्भूतं (sambhUtaM) = arisen kim
सम्मूढ (sammUDha) = bewildered
सम्मूढाः (sammUDhAH) = befooled by material identification
सम्मोहं (sammohaM) = into delusion
सम्मोहः (sammohaH) = the illusion
सम्मोहः (sammohaH) = perfect illusion
सम्मोहात् (sammohAt) = from illusion
सम्यक् (samyak) = complete
सम्यक् (samyak) = completely
सरसां (sarasAM) = of all reservoirs of water
सर्गः (sargaH) = birth and death
सर्गाणां (sargANAM) = of all creations
सर्गे (sarge) = while taking birth
सर्गेऽपि (sarge.api) = even in the creation
सर्पाणां (sarpANAM) = of serpents
सर्व (sarva) = all kinds of
सर्व (sarva) = all respectively
सर्व (sarva) = all
सर्व (sarva) = in all
सर्व (sarva) = of all
सर्व (sarva) = because You are everything
सर्व (sarva) = for all kinds of
सर्वं (sarvaM) = all of the body
सर्वं (sarvaM) = all that be
सर्वं (sarvaM) = all such sinful reactions
सर्वं (sarvaM) = all
सर्वं (sarvaM) = whole
सर्वं (sarvaM) = everything
सर्वः (sarvaH) = all
सर्वः (sarvaH) = everything.
सर्वकर्म (sarvakarma) = of all activities
सर्वकर्माणि (sarvakarmANi) = all kinds of activities
सर्वकर्माणि (sarvakarmANi) = all reactions to material activities
सर्वगतं (sarvagataM) = all-pervading
सर्वगतः (sarvagataH) = all-pervading
सर्वगुह्यतमं (sarvaguhyatamaM) = the most confidential of all
सर्वतः (sarvataH) = in all respects
सर्वतः (sarvataH) = everywhere
सर्वतः (sarvataH) = on all sides
सर्वतः (sarvataH) = from all sides
सर्वत्र (sarvatra) = everywhere
सर्वत्रगं (sarvatragaM) = all-pervading
सर्वत्रगः (sarvatragaH) = blowing everywhere
सर्वथा (sarvathA) = in all ways
सर्वथा (sarvathA) = in all respects
सर्वदेहिनां (sarvadehinAM) = of all embodied beings
सर्वद्वाराणि (sarvadvArANi) = all the doors of the body
सर्वद्वारेषु (sarvadvAreShu) = in all the gates
सर्वधर्मान् (sarvadharmAn) = all varieties of religion
सर्वपापैः (sarvapApaiH) = from all sinful reactions
सर्वभावेन (sarvabhAvena) = in all respects
सर्वभूत (sarvabhUta) = of all living entities
सर्वभूत (sarvabhUta) = to all living entities
सर्वभूत (sarvabhUta) = for all living entities
सर्वभूतस्थं (sarvabhUtasthaM) = situated in all beings
सर्वभूतस्थितं (sarvabhUtasthitaM) = situated in everyone’s heart
सर्वभूतहिते (sarvabhUtahite) = for the welfare of all living entities
सर्वभूतानां (sarvabhUtAnAM) = of all creations
सर्वभूतानां (sarvabhUtAnAM) = of all living entities
सर्वभूतानां (sarvabhUtAnAM) = toward all living entities
सर्वभूतानि (sarvabhUtAni) = all created entities
सर्वभूतानी (sarvabhUtAnI) = all living entities
सर्वभूतेषु (sarvabhUteShu) = among all living entities
सर्वभूतेषु (sarvabhUteShu) = among all living beings
सर्वभूतेषु (sarvabhUteShu) = in all living entities
सर्वभूतेषु (sarvabhUteShu) = to all living entities
सर्वभृत् (sarvabhR^it) = the maintainer of everyone
सर्वयोनिषु (sarvayoniShu) = in all species of life
सर्वलोक (sarvaloka) = of all planets and the demigods thereof
सर्ववित् (sarvavit) = the knower of everything
सर्ववृक्षाणां (sarvavR^ikShANAM) = of all trees
सर्वशः (sarvashaH) = altogether
सर्वशः (sarvashaH) = all around
सर्वशः (sarvashaH) = all kinds of
सर्वशः (sarvashaH) = all
सर्वशः (sarvashaH) = in all respects.
सर्वशः (sarvashaH) = in all respects
सर्वसङ्कल्प (sarvasaN^kalpa) = of all material desires
सर्वस्य (sarvasya) = of all living beings
सर्वस्य (sarvasya) = of all
सर्वस्य (sarvasya) = of everyone
सर्वस्य (sarvasya) = of everything
सर्वस्य (sarvasya) = to everyone
सर्वहरः (sarvaharaH) = all-devouring
सर्वज्ञान (sarvaj~nAna) = in all sorts of knowledge
सर्वाः (sarvAH) = all
सर्वाणि भूतानि (sarvANi bhUtAni) = all created beings
सर्वाणि (sarvANi) = all sorts of
सर्वाणि (sarvANi) = all
सर्वाणि (sarvANi) = of all
सर्वान् (sarvAn) = all kinds of
सर्वान् (sarvAn) = all
सर्वान् (sarvAn) = of all varieties
सर्वारम्भ (sarvArambha) = of all endeavors
सर्वारम्भः (sarvArambhaH) = all ventures
सर्वार्थान् (sarvArthAn) = all things
सर्वे वयं (sarve vayaM) = all of us
सर्वे (sarve) = all of them
सर्वे (sarve) = all sorts of
सर्वे (sarve) = all.
सर्वे (sarve) = all
सर्वेभ्यः (sarvebhyaH) = of all
सर्वेषां (sarveShAM) = all types of
सर्वेषां (sarveShAM) = all
सर्वेषु कालेषु (sarveShu kAleShu) = always
सर्वेषु (sarveShu) = at all
सर्वेषु (sarveShu) = all
सर्वेषु (sarveShu) = in all
सर्वेषु (sarveShu) = everywhere
सर्वेषु (sarveShu) = to all
सर्वैः (sarvaiH) = all
सविकारं (savikAraM) = with interactions
सव्यसाचिन् (savyasAchin) = O Savyasaci.
सशरं (sasharaM) = along with arrows
सह (saha) = along with
सह (saha) = with
सह (saha) = together
सहजं (sahajaM) = born simultaneously
सहदेवः (sahadevaH) = Sahadeva
सहसा (sahasA) = all of a sudden
सहस्र (sahasra) = one thousand
सहस्रकृत्वः (sahasrakR^itvaH) = a thousand times
सहस्रबाहो (sahasrabAho) = O thousand-handed one
सहस्रशः (sahasrashaH) = thousands
सहस्रस्य (sahasrasya) = of many thousands
सहस्रान्तां (sahasrAntAM) = similarly, ending after one thousand
सहस्रेषु (sahasreShu) = out of many thousands
सहितं (sahitaM) = with
सक्षी (sakShI) = witness
सा (sA) = that is
सा (sA) = that
सा (sA) = this
सागरः (sAgaraH) = the ocean.
सागरात् (sAgarAt) = from the ocean
साङ्ख्य (sAN^khya) = analytical study of the material world
साङ्ख्यं (sAN^khyaM) = analytical study
साङ्ख्यानां (sAN^khyAnAM) = of the empiric philosophers
साङ्ख्ये (sAN^khye) = in the Vedanta
साङ्ख्ये (sAN^khye) = in the fight
साङ्ख्ये (sAN^khye) = by analytical study
साङ्ख्येन (sAN^khyena) = of philosophical discussion
साङ्ख्यैः (sAN^khyaiH) = by means of Sankhya philosophy
सात्त्विक (sAttvika) = to one in goodness
सात्त्विकं (sAttvikaM) = in the mode of goodness.
सात्त्विकं (sAttvikaM) = in the mode of goodness
सात्त्विकः (sAttvikaH) = in the mode of goodness.
सात्त्विकः (sAttvikaH) = in the mode of goodness
सात्त्विकाः (sAttvikAH) = in goodness
सात्त्विकाः (sAttvikAH) = those who are in the
mode of goodness
सात्त्विकी (sAttvikI) = in the mode of goodness.
सात्त्विकी (sAttvikI) = in the mode of goodness
सात्यकिः (sAtyakiH) = Satyaki (the same as Yuyudhana,
the charioteer of Lord KRiShNa)
साधर्म्यं (sAdharmyaM) = same nature
साधिभूत (sAdhibhUta) = and the governing principle of
the material manifestation
साधियज्ञं (sAdhiyaj~naM) = and governing all sacrifices
साधुः (sAdhuH) = a saint
साधुभावे (sAdhubhAve) = in the sense of the nature of the devotee
साधुषु (sAdhuShu) = unto the pious
साधूनां (sAdhUnAM) = of the devotees
साध्याः (sAdhyAH) = the Sadhyas
साम (sAma) = the Sama Veda
सामर्थ्यं (sAmarthyaM) = ability
सामवेदः (sAmavedaH) = the Sama Veda
सामासिकस्य (sAmAsikasya) = of compounds
साम्नं (sAmnaM) = of the Sama Veda songs
साम्ये (sAmye) = in equanimity
साम्येन (sAmyena) = generally
साहङ्कारेण (sAhaN^kAreNa) = with ego
साक्षात् (sAkShAt) = directly
सिंहनादं (si.nhanAdaM) = roaring sound, like that of a lion
सिद्ध्यसिद्ध्योः (siddhyasiddhyoH) = in success and failure
सिद्ध (siddha) = and the perfected demigods
सिद्धः (siddhaH) = perfect
सिद्धये (siddhaye) = for the perfection
सिद्धये (siddhaye) = for perfection
सिद्धसङ्घाः (siddhasaN^ghAH) = the perfect human beings.
सिद्धसङ्घाः (siddhasaN^ghAH) = perfect beings
सिद्धानां (siddhAnAM) = of all those who are perfected
सिद्धानां (siddhAnAM) = of those who have
achieved perfection
सिद्धि (siddhi) = in perfection
सिद्धिं (siddhiM) = perfection
सिद्धिं (siddhiM) = success
सिद्धिः (siddhiH) = success
सिद्धौ (siddhau) = in success
सीदन्ति (sIdanti) = are quivering
सुकृतं (sukR^itaM) = pious activities
सुकृतदुष्कृते (sukR^itaduShkR^ite) = good and bad results
सुकृतस्य (sukR^itasya) = pious
सुकृतिनः (sukR^itinaH) = those who are pious
सुख (sukha) = with happiness
सुख (sukha) = of happiness
सुख (sukha) = happiness
सुखं (sukhaM) = and happiness
सुखं (sukhaM) = in happiness
सुखं (sukhaM) = happiness.
सुखं (sukhaM) = happiness
सुखं (sukhaM) = happily
सुखः (sukhaH) = and happiness
सुखदुःख (sukhaduHkha) = happiness and distress
सुखस्य (sukhasya) = of happiness
सुखानि (sukhAni) = all happiness
सुखानि (sukhAni) = happiness thereof
सुखिनः (sukhinaH) = very happy
सुखिनः (sukhinaH) = happy
सुखी (sukhI) = happy
सुखे (sukhe) = in happiness
सुखेन (sukhena) = in transcendental happiness
सुखेषु (sukheShu) = in happiness
सुघोषमणिपुष्पकौ (sughoShamaNipuShpakau) = the conches
named Sughosa and Manipuspaka
सुदुराचारः (sudurAchAraH) = one committing the most
abominable actions
सुदुर्दर्शं (sudurdarshaM) = very difficult to see
सुदुर्लभः (sudurlabhaH) = very rare to see.
सुदुष्करं (suduShkaraM) = difficult.
सुनिश्चितं (sunishchitaM) = definitely.
सुरगणाः (suragaNAH) = the demigods
सुरसङ्घाः (surasaN^ghAH) = groups of demigods
सुराणां (surANAM) = of the demigods
सुरेन्द्र (surendra) = of Indra
सुलभः (sulabhaH) = very easy to achieve
सुविरूढ (suvirUDha) = strongly
सुसुखं (susukhaM) = very happy
सुहृत् (suhR^it) = to well-wishers by nature
सुहृत् (suhR^it) = most intimate friend
सुहृदं (suhR^idaM) = the benefactor
सुहृदः (suhR^idaH) = well-wishers
सूतपुत्रः (sUtaputraH) = Karna
सूत्रे (sUtre) = on a thread
सूयते (sUyate) = manifests
सूर्य (sUrya) = and sun
सूर्य (sUrya) = of suns
सूर्यः (sUryaH) = the sun
सूक्ष्मत्वात् (sUkShmatvAt) = on account of being subtle
सृजति (sR^ijati) = creates
सृजामि (sR^ijAmi) = manifest
सृती (sR^itI) = different paths
सृष्ट्वा (sR^iShTvA) = creating
सृष्ट्वा (sR^iShTvA) = created
सेनयोः (senayoH) = of the armies
सेनानीनां (senAnInAM) = of all commanders
सेवते (sevate) = renders service
सेवया (sevayA) = by the rendering of service
सेवित्वं (sevitvaM) = aspiring
सैन्यस्य (sainyasya) = of the soldiers
सोढुं (soDhuM) = to tolerate
सोढुं (soDhuM) = tolerate.
सोमः (somaH) = the moon
सोमपाः (somapAH) = drinkers of soma juice
सौभद्रः (saubhadraH) = Abhimanyu, the son of Subhadra
सौभद्रः (saubhadraH) = the son of Subhadra
सौमदत्तिः (saumadattiH) = the son of Somadatta
सौम्यं (saumyaM) = very beautiful
सौम्यत्वं (saumyatvaM) = being without duplicity towards others
सौम्यवपुः (saumyavapuH) = the beautiful form
सौक्ष्म्यात् (saukShmyAt) = due to being subtle
स्कन्दः (skandaH) = Kartikeya
स्तब्धः (stabdhaH) = impudent
स्तब्धः (stabdhaH) = obstinate
स्तुतिः (stutiH) = and repute
स्तुतिभिः (stutibhiH) = with prayers
स्तुवन्ति (stuvanti) = are singing hymns
स्तेनः (stenaH) = thief
स्त्रंसते (stra.nsate) = is slipping
स्त्रियः (striyaH) = women
स्त्रीषु (strIShu) = by the womanhood
स्थः (sthaH) = situated
स्थाणुः (sthANuH) = unchangeable
स्थानं (sthAnaM) = abode
स्थानं (sthAnaM) = ground
स्थानं (sthAnaM) = the abode
स्थानं (sthAnaM) = place
स्थानि (sthAni) = situated
स्थाने (sthAne) = rightly
स्थापय (sthApaya) = please keep
स्थापयित्वा (sthApayitvA) = placing
स्थावर (sthAvara) = not moving
स्थावराणां (sthAvarANAM) = of immovable things
स्थास्यति (sthAsyati) = remains
स्थितं (sthitaM) = situated in the body
स्थितं (sthitaM) = situated
स्थितः (sthitaH) = being situated
स्थितः (sthitaH) = situated.
स्थितः (sthitaH) = situated
स्थितधीः (sthitadhIH) = whose mind is steady
स्थितधीः (sthitadhIH) = one fixed in KRiShNa consciousness
स्थितप्रज्ञः (sthitapraj~naH) = transcendentally situated
स्थितप्रज्ञस्य (sthitapraj~nasya) = of one who is situated
in fixed KRiShNa consciousness
स्थिताः (sthitAH) = am situated
स्थिताः (sthitAH) = are situated.
स्थितान् (sthitAn) = standing
स्थितिं (sthitiM) = situation
स्थितिः (sthitiH) = the situation
स्थितिः (sthitiH) = situation
स्थितौ (sthitau) = situated
स्थित्वा (sthitvA) = being situated
स्थिर (sthira) = fixed
स्थिरं (sthiraM) = steadily
स्थिरं (sthiraM) = firm
स्थिरः (sthiraH) = still
स्थिरबुद्धिः (sthirabuddhiH) = self-intelligent
स्थिरां (sthirAM) = stable.
स्थिराः (sthirAH) = enduring
स्थैर्यं (sthairyaM) = steadfastness
स्निग्धाः (snigdhAH) = fatty
स्पर्शनं (sparshanaM) = touch
स्पर्शान् (sparshAn) = sense objects, such as sound
स्पृशन् (spR^ishan) = touching
स्पृहा (spR^ihA) = aspiration
स्पृहा (spR^ihA) = desire
स्मरति (smarati) = remembers
स्मरन् (smaran) = thinking of
स्मरन् (smaran) = remembering
स्मृतं (smR^itaM) = is understood to be.
स्मृतं (smR^itaM) = is considered.
स्मृतः (smR^itaH) = is considered
स्मृता (smR^itA) = is considered
स्मृति (smR^iti) = of memory
स्मृतिः (smR^itiH) = memory
स्मृतिः (smR^itiH) = remembrance
स्मृतिभ्रंशात् (smR^itibhra.nshAt) = after bewilderment
of memory
स्यन्दने (syandane) = chariot
स्यां (syAM) = would be
स्यां (syAM) = shall be
स्यात् (syAt) = is
स्यात् (syAt) = will there be
स्यात् (syAt) = exists
स्यात् (syAt) = one becomes
स्यात् (syAt) = may be
स्यात् (syAt) = might be
स्यात् (syAt) = remains
स्याम (syAma) = will we become
स्युः (syuH) = are
स्रोतसां (srotasAM) = of flowing rivers
स्वं (svaM) = own
स्वकं (svakaM) = His own
स्वकर्म (svakarma) = in his own duty
स्वकर्मणा (svakarmaNA) = by his own duties
स्वचक्षुषा (svachakShuShA) = your own eyes
स्वजनं (svajanaM) = own kinsmen
स्वजनं (svajanaM) = kinsmen
स्वतेजसा (svatejasA) = by Your radiance
स्वधर्मं (svadharmaM) = one’s own religious principles
स्वधर्मं (svadharmaM) = your religious duty
स्वधर्मः (svadharmaH) = one’s own occupation
स्वधर्मः (svadharmaH) = one’s prescribed duties
स्वधर्मे (svadharme) = in one’s prescribed duties
स्वधा (svadhA) = oblation
स्वनुष्ठितात् (svanuShThitAt) = perfectly done
स्वपन् (svapan) = dreaming
स्वप्नं (svapnaM) = dreaming
स्वप्नशीलस्य (svapnashIlasya) = of one who sleeps
स्वप्नावबोधस्य (svapnAvabodhasya) = sleep and wakefulness
स्वभाव (svabhAva) = their own nature
स्वभावः (svabhAvaH) = eternal nature
स्वभावः (svabhAvaH) = characteristics
स्वभावः (svabhAvaH) = the modes of material nature
स्वभावजं (svabhAvajaM) = born of his own nature.
स्वभावजं (svabhAvajaM) = born of his own nature
स्वभावजा (svabhAvajA) = according to his mode of material nature
स्वभावजेन (svabhAvajena) = born of your own nature
स्वभावनियतं (svabhAvaniyataM) = prescribed according
to one’s nature
स्वयं (svayaM) = personally.
स्वयं (svayaM) = personally
स्वयं (svayaM) = himself
स्वया (svayA) = by their own.
स्वर्ग (svarga) = of the heavenly planets
स्वर्गं (svargaM) = the heavenly kingdom
स्वर्गतिं (svargatiM) = passage to heaven
स्वर्गपराः (svargaparAH) = aiming to achieve heavenly planets
स्वर्गलोकं (svargalokaM) = heaven
स्वल्पं (svalpaM) = a little
स्वस्ति (svasti) = all peace
स्वस्थः (svasthaH) = being situated in himself
स्वस्यः (svasyaH) = by his own
स्वां (svAM) = of My personal Self
स्वां (svAM) = of Myself
स्वाध्याय (svAdhyAya) = of Vedic study
स्वाध्याय (svAdhyAya) = sacrifice in the study of the Vedas
स्वाध्यायः (svAdhyAyaH) = study of Vedic literature
स्वे स्वे (sve sve) = each his own
स्वेन (svena) = by your own
ह (ha) = certainly.
हतं (hataM) = killed
हतः (hataH) = being killed
हतः (hataH) = has been killed
हतान् (hatAn) = already killed
हत्वा (hatvA) = killing
हत्वा (hatvA) = by killing
हनिष्ये (haniShye) = I shall kill
हन्त (hanta) = yes
हन्तारं (hantAraM) = the killer
हन्ति (hanti) = kills
हन्तुं (hantuM) = to kill
हन्यते (hanyate) = is killed.
हन्यते (hanyate) = is killed
हन्यमाने (hanyamAne) = being killed
हन्युः (hanyuH) = may kill
हयैः (hayaiH) = horses
हरति (harati) = takes away
हरन्ति (haranti) = throw
हरिः (hariH) = the Supreme Personality of Godhead, KRiShNa
हरेः (hareH) = of Lord KRiShNa
हर्ष (harSha) = from happiness
हर्षं (harShaM) = cheerfulness
हर्षशोकान्वितः (harShashokAnvitaH) = subject to joy and sorrow
हविः (haviH) = butter
हस्तात् (hastAt) = from the hand
हस्तिनि (hastini) = in the elephant
हानिः (hAniH) = destruction
हि (hi) = indeed
हि (hi) = certainly
हि (hi) = surely
हिंसां (hi.nsAM) = and distress to others
हिंसात्मकः (hi.nsAtmakaH) = always envious
हितं (hitaM) = beneficial
हितं (hitaM) = benefit.
हितकाम्यया (hitakAmyayA) = for your benefit.
हिते (hite) = in welfare work
हित्वा (hitvA) = losing
हिनस्ति (hinasti) = degrade
हिमालयः (himAlayaH) = the Himalayan mountains.
हुतं (hutaM) = offering.
हुतं (hutaM) = offered in sacrifice
हुतं (hutaM) = offered
हुताशवक्त्रं (hutAshavaktraM) = fire coming out of Your mouth
हृत (hR^ita) = deprived of
हृत्स्थं (hR^itsthaM) = situated in the heart
हृदय (hR^idaya) = of the heart
हृदयानि (hR^idayAni) = hearts
हृदि (hR^idi) = in the heart
हृद्देशे (hR^iddeshe) = in the location of the heart
हृद्याः (hR^idyAH) = pleasing to the heart
हृषितः (hR^iShitaH) = gladdened
हृषीकेश (hR^iShIkesha) = O master of all senses
हृषीकेश (hR^iShIkesha) = O master of the senses
हृषीकेशं (hR^iShIkeshaM) = unto KRiShNa, the master
of the senses
हृषीकेशं (hR^iShIkeshaM) = unto Lord KRiShNa
हृषीकेशः (hR^iShIkeshaH) = Hrsikesa (KRiShNa, the Lord
who directs the senses of the devotees)
हृषीकेशः (hR^iShIkeshaH) = the master of the senses, KRiShNa
हृषीकेशः (hR^iShIkeshaH) = Lord KRiShNa
हृष्टरोमा (hR^iShTaromA) = with his bodily hairs standing
on end due to his great ecstasy
हृष्यति (hR^iShyati) = takes pleasure
हृष्यामि (hR^iShyAmi) = I am enjoying
हृष्यामि (hR^iShyAmi) = I am taking pleasure
हे कृष्ण (he kR^iShNa) = O KRiShNa
हे यादव (he yAdava) = O Yadava
हे सखे (he sakhe) = O my dear friend
हेतवः (hetavaH) = causes.
हेतुः (hetuH) = cause
हेतुः (hetuH) = the instrument
हेतुना (hetunA) = for the reason
हेतुमद्भिः (hetumadbhiH) = with cause and effect
हेतोः (hetoH) = in exchange
ह्रियते (hriyate) = is attracted
ह्रीः (hrIH) = modesty
क्षणं (kShaNaM) = a moment
क्षत्रिय (kShatriya) = the ksatriyas
क्षत्रियस्य (kShatriyasya) = of the ksatriya
क्षत्रियाः (kShatriyAH) = the members of the royal order
क्षन्तिः (kShantiH) = tolerance
क्षमा (kShamA) = patience.
क्षमा (kShamA) = forgiveness
क्षमी (kShamI) = forgiving
क्षयं (kShayaM) = destruction
क्षयकृत् (kShayakR^it) = the destroyer
क्षयाय (kShayAya) = for destruction
क्षरं (kSharaM) = to the fallible
क्षरः (kSharaH) = constantly changing
क्षरः (kSharaH) = fallible
क्षात्रं (kShAtraM) = of a ksatriya
क्षान्तिः (kShAntiH) = tolerance
क्षामये (kShAmaye) = ask forgiveness
क्षिपामि (kShipAmi) = I put
क्षिप्रं (kShipraM) = very quickly
क्षिप्रं (kShipraM) = very soon
क्षीणकल्मषाः (kShINakalmaShAH) = who are devoid of all sins
क्षीणे (kShINe) = being exhausted
क्षुद्रं (kShudraM) = petty
क्षेत्र (kShetra) = of the body
क्षेत्र (kShetra) = the field of activities (the body)
क्षेत्रं (kShetraM) = this body
क्षेत्रं (kShetraM) = the field of activities (the body)
क्षेत्रं (kShetraM) = the field of activities
क्षेत्रं (kShetraM) = the field
क्षेत्रं (kShetraM) = field of activities
क्षेत्रज्ञ (kShetraj~na) = and the knower of the body
क्षेत्रज्ञं (kShetraj~naM) = the knower of the field
क्षेत्रज्ञः (kShetraj~naH) = the knower of the field
क्षेत्रज्ञयोः (kShetraj~nayoH) = and the knower of the field
क्षेत्रज्ञयोः (kShetraj~nayoH) = of the proprietor of the body
क्षेत्री (kShetrI) = the soul
क्षेत्रेषु (kShetreShu) = in bodily fields
क्षेमं (kShemaM) = protection
क्षेमतरं (kShemataraM) = better
ज्ञातव्यं (j~nAtavyaM) = knowable
ज्ञातुं (j~nAtuM) = to know
ज्ञातेन (j~nAtena) = by knowing
ज्ञात्वा (j~nAtvA) = knowing well
ज्ञात्वा (j~nAtvA) = knowing
ज्ञात्वा (j~nAtvA) = thus knowing
ज्ञान (j~nAna) = in knowledge
ज्ञान (j~nAna) = with knowledge
ज्ञान (j~nAna) = of knowledge
ज्ञान (j~nAna) = of perfect knowledge
ज्ञान (j~nAna) = by acquired knowledge
ज्ञान (j~nAna) = by knowledge
ज्ञानं (j~nAnaM) = into knowledge
ज्ञानं (j~nAnaM) = knowledge of
ज्ञानं (j~nAnaM) = knowledge
ज्ञानं (j~nAnaM) = pure consciousness
ज्ञानं (j~nAnaM) = phenomenal knowledge
ज्ञानः (j~nAnaH) = whose knowledge
ज्ञानगम्यं (j~nAnagamyaM) = to be approached by knowledge
ज्ञानचक्षुषः (j~nAnachakShuShaH) = those who have
the eyes of knowledge.
ज्ञानचक्षुषा (j~nAnachakShuShA) = by the vision of knowledge
ज्ञानदीपिते (j~nAnadIpite) = because of the urge for self-realization.
ज्ञानप्लवेन (j~nAnaplavena) = by the boat of transcendental knowledge
ज्ञानयज्ञः (j~nAnayaj~naH) = sacrifice in knowledge
ज्ञानयज्ञाः (j~nAnayaj~nAH) = sacrifice in advancement of
transcendental knowledge
ज्ञानयज्ञेन (j~nAnayaj~nena) = by cultivation of knowledge
ज्ञानयोगेन (j~nAnayogena) = by the linking process of knowledge
ज्ञानवतां (j~nAnavatAM) = of the wise
ज्ञानवान् (j~nAnavAn) = one who is in full knowledge
ज्ञानवान् (j~nAnavAn) = learned
ज्ञानस्य (j~nAnasya) = of knowledge
ज्ञानाः (j~nAnAH) = knowledge
ज्ञानाग्निः (j~nAnAgniH) = the fire of knowledge
ज्ञानात् (j~nAnAt) = than knowledge
ज्ञानानां (j~nAnAnAM) = of all knowledge
ज्ञानावस्थित (j~nAnAvasthita) = situated in transcendence
ज्ञानिनः (j~nAninaH) = of the knower
ज्ञानिनः (j~nAninaH) = to the person in knowledge
ज्ञानिनः (j~nAninaH) = the self-realized
ज्ञानिभ्यः (j~nAnibhyaH) = than the wise
ज्ञानी (j~nAnI) = one in full knowledge
ज्ञानी (j~nAnI) = one who is in knowledge
ज्ञानी (j~nAnI) = one who knows things as they are
ज्ञाने (j~nAne) = in knowledge
ज्ञानेन (j~nAnena) = with knowledge
ज्ञानेन (j~nAnena) = by knowledge
ज्ञास्यसि (j~nAsyasi) = you can know
ज्ञेयं (j~neyaM) = to be understood
ज्ञेयं (j~neyaM) = to be known
ज्ञेयं (j~neyaM) = the object of knowledge
ज्ञेयं (j~neyaM) = the objective of knowledge
ज्ञेयं (j~neyaM) = the knowable
ज्ञेयं (j~neyaM) = be known
ज्ञेयः (j~neyaH) = should be known
ज्ञेयोसि (j~neyosi) = You can be known

See Also  Agastya Gita In Malayalam

%एndmulticols
% End of
%

The list of words from Bhagavadgita is extracted from the book इt Bhagavadgita As It Is written by Srila Prabhupada with permission from the Bhaktivedanta Book Trust(BBT) International, Farboret 101, S-242 97 Horby, SWEDEN, http://www.algonet.se/ऽbbt-intl The book is available online at http://www.prabhupada.com/ऽbtg/gita/toctml.
The words are converted to ITRANS transliteration for devanAgarI printing. The pronunciation table with ITRANS
transliteration scheme is as follows. The file is to be used for educational purpose only. % End of

% Sanskrit Glossary of Words from Bhagavadgita
% भगवद्गीता शब्दार्थसुची
%फ़्ootnoteCourtsey of The Bhaktivedanta Book Trust International,
%Farboret 101, S-242 97 Horby, SWEDEN, http://www.algonet.se/~bbt-intl
%The ITRANS transliteration scheme is listed at the end.
%

– Chant Stotra in Other Languages –

Sanskrit Glossary of Words from Bhagavadgita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil