Shri Subramanya Mala Mantra In English

॥ Shri Subramanya Mala Mantra English Lyrics ॥

॥ śrī subrahmaṇya mālāmantraḥ ॥
ōṁ asya śrīsubrahmaṇyamālāmahāmantrasya, brahmā r̥ṣiḥ, gāyatrī chandaḥ, śrīsubrahmaṇyaḥ kumārō dēvatā, śrīṁ bījaṁ, hrīṁ śaktiḥ, klīṁ kīlakaṁ, mama sarvābhīṣṭasiddhyarthē japē viniyōgaḥ ॥

karanyāsaḥ –
ōṁ śrīṁ hrīṁ klīṁ kumārāya aṅguṣṭhābhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ śaravaṇabhavāya tarjanībhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ kārtikēyāya madhyamabhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ mayūravāhanāya anāmikābhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ skandāya kaniṣṭhikābhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ subrahmaṇyāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ।
aṅganyāsaḥ –
ōṁ śrīṁ hrīṁ klīṁ kumārāya hr̥dayāya namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ śaravaṇabhavāya śirasē svāhā ।
ōṁ śrīṁ hrīṁ klīṁ kārtikēyāya śikhāyai vaṣaṭ ।
ōṁ śrīṁ hrīṁ klīṁ mayūravāhanāya kavacāya hum ।
ōṁ śrīṁ hrīṁ klīṁ skandāya nētratrayāya vauṣaṭ ।
ōṁ śrīṁ hrīṁ klīṁ subrahmaṇyāya astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ।

dhyānam ।
bālārkāyutasannibhaṁ śikhirathārūḍhaṁ ca ṣaḍbhirmukhaiḥ
bhāsvaddvādaśalōcanaṁ maṇimayairākalpakairāvr̥tam ।
vidyāpustakaśaktikukkuṭadhanurbāṇāsikhēṭānvitaṁ
bhrājatkārmukapaṅkajaṁ hr̥di mahāsēnānyāmādyaṁ bhajē ॥

See Also  Kalidasa Gangashtakam 2 In English

lamityādi pañcapūjā ।

ōṁ śrīṁ hrīṁ klīṁ namō bhagavatē rudrakumārāya aṣṭāṅgayōganāyakāya mahārhamaṇibhiralaṅkr̥tāya krauñcagirividāraṇāya tārakasaṁhārakāraṇāya śaktiśūlagadākhaḍgakhēṭakapāśāṅkuśamusalaprāsādyanēka citrāyudhālaṅkr̥ta dvādaśabhujāya hāranūpurakēyūrakaṭakakuṇḍalādivibhūṣitāya sakaladēvasēnāsamūhaparivr̥tāya mahādēvasēnāsammōhanāya sarvarudragaṇasēvitāya sakalamātr̥gaṇasēvitāya rudragāṅgēyāya śaravaṇasambhavāya sarvalōkaśaraṇyāya, sarvarōgān hana hana, duṣṭān trāsaya trāsaya, sarvabhūtaprētapiśācabrahmarākṣasān utsāraya utsāraya, apasmārakuṣṭhādīn ākarṣaya ākarṣaya bhañjaya bhañjaya, vātapittaślēṣmajvarāmayādīn āśu nivāraya nivāraya, duṣṭaṁ bhīṣaya bhīṣaya, sarvaluṇṭhākādīn utsādaya utsādaya, sarvaraudraṁ tanurutsāraya utsāraya, māṁ rakṣa rakṣa, bhagavan kārtikēya prasīda prasīda ।

ōṁ namō bhagavatē subrahmaṇyāya mahābalaparākramāya krauñcagirimardanāya sarvāsuraprāṇāpaharaṇāya indrāṇīmāṅgalyarakṣakāya trayastriṁśatkōṭidēvatāvanditāya mahāpralayakālāgnirudrakumārāya duṣṭanigrahaśiṣṭaparipālakāya vīramahābalasarvapracaṇḍamārutamahābalahanumannārasiṁha varāhādisamastaśvētavarāhasahitāya indrāgniyama nirr̥tivaruṇavāyukubērēśānādyākāśapātāladigbandhanāya sarvacaṇḍagrahādinavakōṭigurunāthāya navakōṭidānavaśākinī ḍākinī vanadurgāpīḍāharī kālabhairavī gaṇḍabhairavī phūṁ phūṁ duṣṭabhairavīsahita bhūtaprētapiśācavētāla brahmarākṣasādiduṣṭagrahān bhañjaya bhañjaya, ṣaṇmukha vajradhara samastagrahān nāśaya nāśaya, samastarōgān nāśaya nāśaya, samastaduritaṁ nāśaya nāśaya, ōṁ raṁ hrāṁ hrīṁ mayūravāhanāya huṁ phaṭ svāhā । ōṁ sauṁ śrīṁ hrīṁ klīṁ aiṁ sauṁ naṁ kaṁ sauṁ śaravaṇabhava ।

atha kumāratantrē subrahmaṇyamālāmantraḥ ॥

ōṁ suṁ subrahmaṇyāya svāhā । ōṁ kārtikēya pārvatīnandana skanda varada varada sarvajanaṁ mē vaśamānaya svāhā । ōṁ sauṁ sūṁ subrahmaṇyāya śaktihastāya r̥gyajuḥ sāmātharvaṇāya asurakulamardanāya yōgāya yōgādhipatayē śāntāya śāntarūpiṇē śivāya śivanandanāya ṣaṣṭhīpriyāya sarvajñānahr̥dayāya ṣaṇmukhāya śrīṁ śrīṁ hrīṁ kṣaṁ guha ravikaṅkālāya kālarūpiṇē surarājāya subrahmaṇyāya namaḥ ।
ōṁ namō bhagavatē mahāpuruṣāya mayūravāhanāya gaurīputrāya īśātmajāya skandasvāminē kumārāya tārakārayē ṣaṇmukhāya dvādaśanētrāya dvādaśabhujāya dvādaśātmakāya śaktihastāya subrahmaṇyāya ōṁ namaḥ svāhā ।

See Also  Sharabhesha Ashtakam In English

uttaranyāsaḥ ॥

karanyāsaḥ –
ōṁ śrīṁ hrīṁ klīṁ kumārāya aṅguṣṭhābhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ śaravaṇabhavāya tarjanībhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ kārtikēyāya madhyamabhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ mayūravāhanāya anāmikābhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ skandāya kaniṣṭhikābhyāṁ namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ subrahmaṇyāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ।
aṅganyāsaḥ –
ōṁ śrīṁ hrīṁ klīṁ kumārāya hr̥dayāya namaḥ ।
ōṁ śrīṁ hrīṁ klīṁ śaravaṇabhavāya śirasē svāhā ।
ōṁ śrīṁ hrīṁ klīṁ kārtikēyāya śikhāyai vaṣaṭ ।
ōṁ śrīṁ hrīṁ klīṁ mayūravāhanāya kavacāya hum ।
ōṁ śrīṁ hrīṁ klīṁ skandāya nētratrayāya vauṣaṭ ।
ōṁ śrīṁ hrīṁ klīṁ subrahmaṇyāya astrāya phaṭ ।
bhūrbhuvassuvarōmiti digvimōkaḥ ।

iti śrīsubrahmaṇyamālāmantraḥ ॥

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Subrahmanya Mala Mantra Lyrics in Sanskrit » Kannada » Telugu » Tamil