॥ Skandotpatti (Ramayana Bala Kanda) English Lyrics ॥
॥ skandōtpatti (rāmāyaṇa bālakāṇḍē) ॥
tapyamānē tapō dēvē dēvāḥ sarṣigaṇāḥ purā ।
sēnāpatimabhīpsantaḥ pitāmahamupāgaman ॥ 1 ॥
tatō:’bruvan surāḥ sarvē bhagavantaṁ pitāmaham ।
praṇipatya śubhaṁ vākyaṁ sēndrāḥ sāgnipurōgamāḥ ॥ 2 ॥
yō naḥ sēnāpatirdēva dattō bhagavatā purā ।
tapaḥ paramamāsthāya tapyatē sma sahōmayā ॥ 3 ॥
yadatrānantaraṁ kāryaṁ lōkānāṁ hitakāmyayā ।
saṁvidhatsva vidhānajña tvaṁ hi naḥ paramā gatiḥ ॥ 4 ॥
dēvatānāṁ vacaḥ śrutvā sarvalōkapitāmahaḥ ।
sāntvayanmadhurairvākyaistridaśānidamabravīt ॥ 5 ॥
śailaputryā yaduktaṁ tanna prajāḥ santu patniṣu । [syatha]
tasyā vacanamakliṣṭaṁ satyamēva na saṁśayaḥ ॥ 6 ॥
iyamākāśagā gaṅgā yasyāṁ putraṁ hutāśanaḥ ।
janayiṣyati dēvānāṁ sēnāpatimarindamam ॥ 7 ॥
jyēṣṭhā śailēndraduhitā mānayiṣyati tatsutam ।
umāyāstadbahumataṁ bhaviṣyati na saṁśayaḥ ॥ 8 ॥
tacchrutvā vacanaṁ tasya kr̥tārthā raghunandana ।
praṇipatya surāḥ sarvē pitāmahamapūjayan ॥ 9 ॥
tē gatvā parvataṁ rāma kailāsaṁ dhātumaṇḍitam ।
agniṁ niyōjayāmāsuḥ putrārthaṁ sarvadēvatāḥ ॥ 10 ॥
dēvakāryamidaṁ dēva saṁvidhatsva hutāśana ।
śailaputryāṁ mahātējō gaṅgāyāṁ tēja utsr̥ja ॥ 11 ॥
dēvatānāṁ pratijñāya gaṅgāmabhyētya pāvakaḥ ।
garbhaṁ dhāraya vai dēvi dēvatānāmidaṁ priyam ॥ 12 ॥
agnēstu vacanaṁ śrutvā divyaṁ rūpamadhārayat ।
dr̥ṣṭvā tanmahimānāṁ sa samantādavakīryata ॥ 13 ॥
samantatastadā dēvīmabhyaṣiñcata pāvakaḥ ।
sarvasrōtāṁsi pūrṇāni gaṅgāyā raghunandana ॥ 14 ॥
tamuvāca tatō gaṅgā sarvadēvapurōgamam ।
aśaktā dhāraṇē dēva tava tējaḥ samuddhatam ॥ 15 ॥
dahyamānāgninā tēna sampravyathitacētanā ।
athābravīdidaṁ gaṅgāṁ sarvadēvahutāśanaḥ ॥ 16 ॥
iha haimavatē pādē garbhō:’yaṁ sannivēśyatām ।
śrutvā tvagnivacō gaṅgā taṁ garbhamatibhāsvaram ॥ 17 ॥
utsasarja mahātējāḥ srōtōbhyō hi tadānagha ।
yadasyā nirgataṁ tasmāttaptajāmbūnadaprabham ॥ 18 ॥
kāñcanaṁ dharaṇīṁ prāptaṁ hiraṇyamamalaṁ śubham ।
tāmraṁ kārṣṇāyasaṁ caiva taikṣṇyadēvābhyajāyata ॥ 19 ॥
malaṁ tasyābhavattatra trapu sīsakamēva ca ।
tadētaddharaṇīṁ prāpya nānādhāturavardhata ॥ 20 ॥
nikṣiptamātrē garbhē tu tējōbhirabhirañjitam ।
sarvaṁ parvatasannaddhaṁ sauvarṇamabhavadvanam ॥ 21 ॥
jātarūpamiti khyātaṁ tadāprabhr̥ti rāghava ।
suvarṇaṁ puruṣavyāghra hutāśanasamaprabham ॥ 22 ॥
tr̥ṇavr̥kṣalatāgulmaṁ sarvaṁ bhavati kāñcanam ।
taṁ kumāraṁ tatō jātaṁ sēndrāḥ sahamarudgaṇāḥ ॥ 23 ॥
kṣīrasambhāvanārthāya kr̥ttikāḥ samayōjayan ।
tāḥ kṣīraṁ jātamātrasya kr̥tvā samayamuttamam ॥ 24 ॥
daduḥ putrō:’yamasmākaṁ sarvāsāmiti niścitāḥ ।
tatastu dēvatāḥ sarvāḥ kārtikēya iti bruvan ॥ 25 ॥
putrastrailōkyavikhyātō bhaviṣyati na saṁśayaḥ ।
tēṣāṁ tadvacanaṁ śrutvā skannaṁ garbhaparisravē ॥ 26 ॥
snāpayan parayā lakṣmyā dīpyamānaṁ yathānalam ।
skanda ityabruvan dēvāḥ skannaṁ garbhaparisravāt ॥ 27 ॥
kārtikēyaṁ mahābhāgaṁ kākutstha jvalanōpamam ।
prādurbhūtaṁ tataḥ kṣīraṁ kr̥ttikānāmanuttamam ॥ 28 ॥
ṣaṇṇāṁ ṣaḍānanō bhūtvā jagrāha stanajaṁ payaḥ ।
gr̥hītvā kṣīramēkāhnā sukumāravapustadā ॥ 29 ॥
ajayatsvēna vīryēṇa daityasainyagaṇānvibhuḥ ।
surasēnāgaṇapatiṁ tatastamamaladyutim ॥ 30 ॥
abhyaṣiñcan suragaṇāḥ samētyāgnipurōgamāḥ ।
ēṣa tē rāma gaṅgāyā vistarō:’bhihitō mayā ॥ 31 ॥
kumārasambhavaścaiva dhanyaḥ puṇyastathaiva ca ।
bhaktaśca yaḥ kārtikēyē kākutstha bhuvi mānavaḥ ।
āyuṣmān putrapautraiśca skandasālōkyatāṁ vrajēt ॥ 32 ॥
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē kumārōtpattirnāma saptatriṁśaḥ sargaḥ ॥
– Chant Stotra in Other Languages –
Sri Subrahmanya / Kartikeya / Muruga Stotram » Skandotpatti (Ramayana Bala Kanda) Lyrics in Sanskrit » Kannada » Telugu » Tamil