Sree Ekadanta Stotram In English

॥ Sri Ekadanta Stotram English Lyrics ॥

॥ śrī ēkadanta stōtram ॥
gr̥tsamada uvāca ।
madāsuraṁ suśāntaṁ vai dr̥ṣṭvā viṣṇumukhāḥ surāḥ ।
bhr̥gvādayaśca yōgīndrā ēkadantaṁ samāyayuḥ ॥ 1 ॥

praṇamya taṁ prapūjyā:’:’dau punastē nēmurādarāt ।
tuṣṭuvurharṣasamyuktā ēkadantaṁ gajānanam ॥ 2 ॥

dēvarṣaya ūcuḥ ।
sadātmarūpaṁ sakalādibhūta-
-mamāyinaṁ sō:’hamacintyabōdham ।
athādimadhyāntavihīnamēkaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 3 ॥

anantacidrūpamayaṁ gaṇēśa-
-mabhēdabhēdādivihīnamādyam ।
hr̥di prakāśasya dharaṁ svadhīsthaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 4 ॥

samādhisaṁsthaṁ hr̥di yōgināṁ tu
prakāśarūpēṇa vibhāntamēvam ।
sadā nirālambasamādhigamyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 5 ॥

svabimbabhāvēna vilāsayuktaṁ
prakr̥tya māyāṁ vividhasvarūpam ।
suvīryakaṁ tatra dadāti yō vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 6 ॥

yadīya vīryēṇa samarthabhūtaṁ
svamāyayā saṁracitaṁ ca viśvam ।
turīyakaṁ hyātmakavittisañjñaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 7 ॥

tvadīyasattādharamēkadantaṁ
guṇēśvaraṁ yaṁ guṇabōdhitāram ।
bhajanta ādyaṁ tamajaṁ trisaṁsthā-
-stamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 8 ॥

tatastvayā prēritanādakēna
suṣuptisañjñaṁ racitaṁ jagadvai ।
samānarūpaṁ ca tathaikabhūtaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 9 ॥

tadēva viśvaṁ kr̥payā prabhūtaṁ
dvibhāvamādau tamasā vibhātam ।
anēkarūpaṁ ca tathaikabhūtaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 10 ॥

See Also  108 Names Of Lord Ganesha In Odia

tatastvayā prēritakēna sr̥ṣṭaṁ
susūkṣmabhāvaṁ jagadēkasaṁstham ।
susāttvikaṁ svapnamanantamādyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 11 ॥

tat svapnamēvaṁ tapasā gaṇēśa
susiddhirūpaṁ dvividhaṁ babhūva ।
sadaikarūpaṁ kr̥payā ca tē ya-
-ttamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 12 ॥

tvadājñayā tēna sadā hr̥distha
tathā susr̥ṣṭaṁ jagadaṁśarūpam ।
vibhinnajāgranmayamapramēyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 13 ॥

tadēva jāgradrajasā vibhātaṁ
vilōkitaṁ tvatkr̥payā smr̥tēśca ।
babhūva bhinnaṁ ca sadaikarūpaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 14 ॥

tadēva sr̥ṣṭvā prakr̥tisvabhāvā-
-ttadantarē tvaṁ ca vibhāsi nityam ।
dhiyaḥ pradātā gaṇanātha ēka-
-stamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 15 ॥

sarvē grahā bhāni yadājñayā ca
prakāśarūpāṇi vibhānti khē vai ।
bhramanti nityaṁ svavihārakāryā-
-ttamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 16 ॥

tvadājñayā sr̥ṣṭikarō vidhātā
tvadājñayā pālaka ēva viṣṇuḥ ।
tvadājñayā saṁharakō harō vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 17 ॥

yadājñayā bhūstu jalē prasaṁsthā
yadājñayā:’:’paḥ pravahanti nadyaḥ ।
svatīrasaṁsthaśca kr̥taḥ samudra-
-stamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 18 ॥

yadājñayā dēvagaṇā divisthā
yacchanti vai karmaphalāni nityam ।
yadājñayā śailagaṇāḥ sthirā vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 19 ॥

See Also  Ganesha Panchakam In Telugu

yadājñayā śēṣa ilādharō vai
yadājñayā mōhada ēva kāmaḥ ।
yadājñayā kāladharō:’ryamā ca
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 20 ॥

yadājñayā vāti vibhāti vāyu-
-ryadājñayā:’gnirjaṭharādisaṁsthaḥ ।
yadājñayēdaṁ sacarācaraṁ ca
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 21 ॥

tadantarikṣaṁ sthitamēkadantaṁ
tvadājñayā sarvamidaṁ vibhāti ।
anantarūpaṁ hr̥di bōdhakaṁ tvāṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 22 ॥

suyōginō yōgabalēna sādhyaṁ
prakurvatē kaḥ stavanē samarthaḥ ।
ataḥ praṇāmēna susiddhidō:’stu
tamēkadantaṁ śaraṇaṁ vrajāmaḥ ॥ 23 ॥

gr̥tsamada uvāca ।
ēvaṁ stutvā gaṇēśānaṁ dēvāḥ samunayaḥ prabhum ।
tūṣṇīṁ bhāvaṁ prapadyaiva nanr̥turharṣasamyutāḥ ॥ 24 ॥

sa tānuvāca prītātmā dēvarṣīṇāṁ stavēna vai ।
ēkadantō mahābhāgān dēvarṣīn bhaktavatsalaḥ ॥ 25 ॥

ēkadanta uvāca ।
stōtrēṇāhaṁ prasannō:’smi surāḥ sarṣigaṇāḥ khalu ।
vr̥ṇudhvaṁ varadō:’haṁ vō dāsyāmi manasīpsitam ॥ 26 ॥

bhavatkr̥taṁ madīyaṁ yat stōtraṁ prītipradaṁ ca tat ।
bhaviṣyati na sandēhaḥ sarvasiddhipradāyakam ॥ 27 ॥

yadyadicchati tattadvai prāpnōti stōtrapāṭhakaḥ ।
putrapautrādikaṁ sarvaṁ kalatraṁ dhanadhānyakam ॥ 28 ॥

gajāśvādikamatyantaṁ rājyabhōgādikaṁ dhruvam ।
bhuktiṁ muktiṁ ca yōgaṁ vai labhatē śāntidāyakam ॥ 29 ॥

See Also  Sri Ganesha Panchachamara Stotram In Telugu

māraṇōccāṭanādīni rājyabandhādikaṁ ca yat ।
paṭhatāṁ śr̥ṇvatāṁ nr̥ṇāṁ bhavēttadbandhahīnatā ॥ 30 ॥

ēkaviṁśativāraṁ yaḥ ślōkānēvaikaviṁśatim ।
paṭhēdvai hr̥di māṁ smr̥tvā dināni tvēkaviṁśatim ॥ 31 ॥

na tasya durlabhaṁ kiñcittriṣu lōkēṣu vai bhavēt ।
asādhyaṁ sādhayēnmartyaḥ sarvatra vijayī bhavēt ॥ 32 ॥

nityaṁ yaḥ paṭhati stōtraṁ brahmībhūtaḥ sa vai naraḥ ।
tasya darśanataḥ sarvē dēvāḥ pūtā bhavanti ca ॥ 33 ॥

ēvaṁ tasya vacaḥ śrutvā prahr̥ṣṭā amararṣayaḥ ।
ūcuḥ sarvē karapuṭairbhaktyā yuktā gajānanam ॥ 34 ॥

iti śrīmudgalapurāṇē ēkadantacaritē pañcapañcāśattamō:’dhyāyē śrī ēkadanta stōtram ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sree Ekadanta Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil