Sri Bala Ashtottara Satanama Stotram In Sanskrit

॥ Sri Bala Ashtottara Satanama Stotram Sanskrit Lyrics ॥

॥ श्री बाला अष्टोत्तरशतनाम स्तोत्रम् ॥

कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी ।
सुन्दरी सौभाग्यवती क्लीङ्कारी सर्वमङ्गला ॥ १ ॥

ह्रीङ्कारी स्कन्दजननी परा पञ्चदशाक्षरी ।
त्रिलोकी मोहनाधीशा सर्वेशी सर्वरूपिणी ॥ २ ॥

सर्वसङ्क्षोभिणी पूर्णा नवमुद्रेश्वरी शिवा ।
अनङ्गकुसुमा ख्याता अनङ्गा भुवनेश्वरी ॥ ३ ॥

जप्या स्तव्या श्रुतिर्नित्या नित्यक्लिन्नाऽमृतोद्भवा ।
मोहिनी परमाऽऽनन्दा कामेशतरुणा कला ॥ ४ ॥

कलावती भगवती पद्मरागकिरीटिनी ।
सौगन्धिनी सरिद्वेणी मन्त्रिणी मन्त्ररूपिणी ॥ ५ ॥

तत्त्वत्रयी तत्त्वमयी सिद्धा त्रिपुरवासिनी ।
श्रीर्मतिश्च महादेवी कौलिनी परदेवता ॥ ६ ॥

कैवल्यरेखा वशिनी सर्वेशी सर्वमातृका ।
विष्णुस्वसा देवमाता सर्वसम्पत्प्रदायिनी ॥ ७ ॥

किङ्करी माता गीर्वाणी सुरापानानुमोदिनी ।
आधारा हितपत्नीका स्वाधिष्ठानसमाश्रया ॥ ८ ॥

अनाहताब्जनिलया मणिपूरसमाश्रया ।
आज्ञा पद्मासनासीना विशुद्धस्थलसंस्थिता ॥ ९ ॥

अष्टात्रिंशत्कलामूर्तिस्सुषुम्ना चारुमध्यमा ।
योगेश्वरी मुनिध्येया परब्रह्मस्वरूपिणी ॥ १० ॥

चतुर्भुजा चन्द्रचूडा पुराणागमरूपिणी ।
ऐङ्कारादिमहाविद्या पञ्चप्रणवरूपिणी ॥ ११ ॥

भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी ।
षोढान्यासमहाभूषा कामाक्षी दशमातृका ॥ १२ ॥

आधारशक्तिः तरुणी लक्ष्मीः त्रिपुरभैरवी ।
शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ॥ १३ ॥

See Also  Devi Mahatmyam Dvaatrisannaamaavali In Malayalam And English

माङ्गल्यदायिनी मान्या सर्वमङ्गलकारिणी ।
योगलक्ष्मीः भोगलक्ष्मीः राज्यलक्ष्मीः त्रिकोणगा ॥ १४ ॥

सर्वसौभाग्यसम्पन्ना सर्वसम्पत्तिदायिनी ।
नवकोणपुरावासा बिन्दुत्रयसमन्विता ॥ १५ ॥

– Chant Stotra in Other Languages –

Sri Bala Ashtottara Satanama Stotram in English – Hindi ।KannadaTeluguTamil