Sri Batuka Bhairava Stavaraja In English

॥ Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) English Lyrics ॥

॥ śrī batukabhairava stavarajaḥ (astōttaraśatanama stōtram ca) ॥
kailasaśikharasīnaṁ dēvadēvaṁ jagadgurum ।
śankaraṁ paripapraccha parvatī paramēśvaram ॥ 1 ॥

śrīparvatyuvaca ।
bhagavan sarvadharmajña sarvaśastragamadisu ।
apaduddharanaṁ mantraṁ sarvasiddhipradaṁ nr̥nam ॥ 2 ॥

sarvēsaṁ caiva bhūtanaṁ hitarthaṁ vañchitaṁ maya ।
viśēsatastu rajñaṁ vai śantipustiprasadhanam ॥ 3 ॥

anganyasa karanyasa bījanyasa samanvitam ।
vaktumarhasi dēvēśa mama harsavivardhanam ॥ 4 ॥

śrībhagavanuvaca ।
śr̥nu dēvi mahamantramapaduddharahētukam ।
sarvaduḥkhapraśamanaṁ sarvaśatrunibarhanam ॥ 5 ॥

apasmaradirōganaṁ jvaradīnaṁ viśēsataḥ ।
naśanaṁ smr̥timatrēna mantrarajamimaṁ priyē ॥ 6 ॥

graharajabhayanaṁ ca naśanaṁ sukhavardhanam ।
snēhadvaksyami tē mantraṁ sarvasaramimaṁ priyē ॥ 7 ॥

sarvakamarthadaṁ mantraṁ rajyabhōgapradaṁ nr̥nam ।
pranavaṁ pūrvamuccarya dēvī pranavamuddharēt ॥ 8 ॥

batukayēti vai paścadapaduddharanaya ca ।
kuru dvayaṁ tataḥ paścadbatukaya punaḥ ksipēt ॥ 9 ॥

dēvī pranavamuddhr̥tya mantrarajamimaṁ priyē ।
mantrōddharamimaṁ dēvi trailōkyasyapi durlabham ॥ 10 ॥

aprakaśyamimaṁ mantraṁ sarvaśaktisamanvitam ।
smaranadēva mantrasya bhūtaprētapiśacakaḥ ॥ 11 ॥

vidravanti bhayarta vai kalarudradiva prajaḥ ।
pathēdva pathayēdvapi pūjayēdvapi pustakam ॥ 12 ॥

nagnicaurabhayaṁ vapi graharajabhayaṁ tatha ।
na ca marībhayaṁ tasya sarvatra sukhavan bhavēt ॥ 13 ॥

ayurarōgyamaiśvaryaṁ putrapautradisampadaḥ ।
bhavanti satataṁ tasya pustakasyapi pūjanat ॥ 14 ॥

śrīparvatyuvaca ।
ya ēsa bhairavō nama apaduddharakō mataḥ ।
tvaya ca kathitō dēva bhairavaḥ kalpa uttamaḥ ॥ 15 ॥

See Also  Varuvandi Tharuvandi Malayandi In English

tasya namasahasrani ayutanyarbudani ca ।
saramuddhr̥tya tēsaṁ vai namastaśatakaṁ vada ॥ 16 ॥

śrībhagavanuvaca ।
yastu sankīrtayēdētat sarvadustanibarhanam ।
sarvan kamanavapnōti sadhakaḥ siddhimēva ca ॥ 17 ॥

śr̥nu dēvi pravaksyami bhairavasya mahatmanaḥ ।
apaduddharakasyēha namastaśatamuttamam ॥ 18 ॥

sarvapapaharaṁ punyaṁ sarvapadvinivarakam ।
sarvakamarthadaṁ dēvi sadhakanaṁ sukhavaham ॥ 19 ॥

dēhanganyasanaṁ caiva pūrvaṁ kuryat samahitaḥ ।
bhairavaṁ mūrdhni vinyasya lalatē bhīmadarśanam ॥ 20 ॥

aksnōrbhūtaśrayaṁ nyasya vadanē tīksnadarśanam ।
ksētrapaṁ karnayōrmadhyē ksētrapalaṁ hr̥di nyasēt ॥ 21 ॥

ksētrakhyaṁ nabhidēśē ca katyaṁ sarvaghanaśanam ।
trinētramūrvōrvinyasya janghayō raktapanikam ॥ 22 ॥

padayōrdēvadēvēśaṁ sarvangē vatukaṁ nyasēt ।
ēvaṁ nyasavidhiṁ kr̥tva tadanantaramuttamam ॥ 23 ॥

namastaśatakasyapi chandō:’nustubudahr̥tam ।
br̥hadaranyakō nama r̥siśca parikīrtitaḥ ॥ 24 ॥

dēvata kathita cēha sadbhirvatukabhairavaḥ ।
dharmarthakamamōksēsu viniyōgaḥ prakīrtitaḥ ॥ 25 ॥

(astōttaraśatanama stōtram)
ōṁ bhairavō bhūtanathaśca bhūtatma bhūtabhavanaḥ ।
ksētradaḥ ksētrapalaśca ksētrajñaḥ ksatriyō virat ॥ 26 ॥

śmaśanavasī maṁsaśī kharparaśī makhantakr̥t ।
raktapaḥ pranapaḥ siddhaḥ siddhidaḥ siddhasēvitaḥ ॥ 27 ॥

karalaḥ kalaśamanaḥ kalakasthatanuḥ kaviḥ ।
trinētrō bahunētraśca tatha pingalalōcanaḥ ॥ 28 ॥

śūlapaniḥ khadgapaniḥ kankalī dhūmralōcanaḥ ।
abhīrurbhairavō bhīrurbhūtapō yōginīpatiḥ ॥ 29 ॥

dhanadō dhanaharī ca dhanapaḥ pratibhavavan ।
nagaharō nagakēśō vyōmakēśaḥ kapalabhr̥t ॥ 30 ॥

kalaḥ kapalamalī ca kamanīyaḥ kalanidhiḥ ।
trilōcanō jvalannētrastriśikhī ca trilōkapat ॥ 31 ॥

See Also  Shiva Kesadi Padantha Varnana Stotram In Kannada

trivr̥ttanayanō dimbhaḥ śantaḥ śantajanapriyaḥ ।
vatukō vatukēśaśca khatvangavaradharakaḥ ॥ 32 ॥

bhūtadhyaksaḥ paśupatirbhiksukaḥ paricarakaḥ ।
dhūrtō digambaraḥ saurirharinaḥ pandulōcanaḥ ॥ 33 ॥

praśantaḥ śantidaḥ śuddhaḥ śankarapriyabandhavaḥ ।
astamūrtirnidhīśaśca jñanacaksustamōmayaḥ ॥ 34 ॥

astadharaḥ kaladharaḥ sarpayuktaḥ śaśīśikhaḥ ।
bhūdharō bhūdharadhīśō bhūpatirbhūdharatmakaḥ ॥ 35 ॥

kankaladharī mundī ca vyalayajñōpavītavan ।
jr̥mbhanō mōhanaḥ stambhī maranaḥ ksōbhanastatha ॥ 36 ॥

śuddhanīlañjanaprakhyadēhō mundavibhūsitaḥ ।
balibhuk balibhūtatma kamī kamaparakramaḥ ॥ 37 ॥

sarvapattarakō durgō dustabhūtanisēvitaḥ ।
kamī kalanidhiḥ kantaḥ kaminīvaśakr̥dvaśī ।
sarvasiddhipradō vaidyaḥ prabhavisnuḥ prabhavavan ॥ 38 ॥

(phalaśrutiḥ)
astōttaraśataṁ nama bhairavasya mahatmanaḥ ।
maya tē kathitaṁ dēvi rahasyaṁ sarvakamikam ॥ 39 ॥

ya idaṁ pathati stōtram namastaśatamuttamam ।
na tasya duritaṁ kiñcanna rōgēbhyō bhayaṁ tatha ।
na śatrubhyō bhayaṁ kiñcit prapnōti manavaḥ kvacit ॥ 40 ॥

patakanaṁ bhayaṁ naiva pathēt stōtramananyadhīḥ ।
marībhayē rajabhayē tatha cauragnijē bhayē ॥ 41 ॥

autpatikē mahaghōrē yatha duḥsvapnadarśanē ।
bandhanē ca tatha ghōrē pathēt stōtram samahitaḥ ॥ 42 ॥

sarvē praśamanaṁ yanti bhayadbhairavakīrtanat ।
ēkadaśasahasraṁ tu puraścaranamucyatē ॥ 43 ॥

trisandhyaṁ yaḥ pathēddēvi saṁvatsaramatandritaḥ ।
sa siddhiṁ prapnuyadistaṁ durlabhamapi manusaḥ ॥ 44 ॥

sanmasan bhūmikamastu sa japtva labhatē mahīm ।
raja śatruvinaśaya japēnmasastakaṁ punaḥ ॥ 45 ॥

See Also  108 Names Of Lord Brahma In English

ratrau varatrayaṁ caiva naśayatyēva śatravan ।
japēnmasatrayaṁ ratrau rajanaṁ vaśamanayēt ॥ 46 ॥

dhanarthī ca sutarthī ca dararthī yastu manavaḥ ।
pathēdvaratrayaṁ yadva varamēkaṁ tatha niśi ॥ 47 ॥

dhanaṁ putraṁstatha daran prapnuyannatra saṁśayaḥ ।
rōgī rōgat pramucyēta baddhō mucyēta bandhanat ॥ 48 ॥

bhītō bhayat pramucyēta dēvi satyaṁ na saṁśayaḥ ।
yan yan samī hatē kamaṁstaṁstanapnōti niścitam ।
aprakaśyamidaṁ guhyaṁ na dēyaṁ yasya kasyacit ॥ 49 ॥

satkulīnaya śantaya r̥javē dambhavarjitē ।
dadyat stōtramidaṁ punyaṁ sarvakamaphalapradam ।
dhyanam vaksyami dēvasya yatha dhyatva pathēnnaraḥ ॥ 50 ॥

ōṁ śuddhasphatikasankaśaṁ sahasradityavarcasam ।
astabahuṁ trinayanaṁ caturbahuṁ dvibahukam ॥ 51 ॥

bhujangamēkhalaṁ dēvamagnivarnaśirōruham ।
digambaraṁ kumarīśaṁ vatukakhyaṁ mahabalam ॥ 52 ॥

khatvangamasipaśaṁ ca śūlaṁ caiva tatha punaḥ ।
damaruṁ ca kapalaṁ ca varadaṁ bhujagaṁ tatha ॥ 53 ॥

nīlajīmūtasankaśaṁ nīlañjanacayaprabham ।
daṁstrakaralavadanaṁ nūpurangadabhūsitam ॥ 54 ॥

atmavarnasamōpētasaramēyasamanvitam ।
dhyatva japēt susaṁhr̥staḥ sarvan kamanavapnuyat ॥ 55 ॥

ētacchrutva tatō dēvī namastaśatamuttamam ।
bhairavaya prahr̥stabhūt svayaṁ caiva mahēśvarī ॥ 56 ॥

iti viśvasarōddharatantrē apaduddharakalpē bhairava stavarajaḥ samaptaḥ ॥

– Chant Stotra in Other Languages –

Sri Shiva Slokam » Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) Lyrics in Sanskrit » Kannada » Telugu » Tamil