Sri Dakshinamurthy Stotram In Marathi

॥ Sri Dakshinamurthy Stotram in Marathi Lyrics ॥

॥ दक्षिणामूर्ति स्तोत्रं ॥
॥ शांतिपाठः ॥

ॐ यो ब्रह्माणं विदधाति पूर्वम.ह
यो वै वेदांश्च प्रहिणोति तस्मै .
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्शुर्वै शरणमहं प्रपद्ये ॥

ॐ शांतिः शांतिः शांतिः

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद.ह्भूतं यदा निद्रया .
यः साक्शात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ १ ॥

बीजस्यान्तरिवाण्‍कुरो जगदिदं प्राण्‍निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम.ह .
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्च्हया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ २ ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्शात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान.ह .
यत्साक्शात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ ३ ॥

नानाच्च्हिद्रघटोदरस्थितहादीपप्रभाभास्वरं
घ्य़ानं यस्य तु चक्शुरादिकरणद्वारा बहिः स्पन्दते .
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत.ह
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ ४ ॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः .
मायाशक्तिविलासकल्पितमहा व्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ ५ ॥

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्च्हादनात.ह
सन्मात्रः करणोपसंहरणतो यो.अभूत्सुश्हुप्तः पुमान.ह .
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिघ्य़ायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ ६ ॥

See Also  Ishvara Prarthana Stotram In Marathi

बाल्यादिश्ह्वपि जाग्रदादिश्हु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा .
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ ७ ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिश्ह्याचार्यतया तयैव पितृपुत्राद्यात्मना भेदतः .
स्वप्ने जाग्रति वा य एश्ह पुरुश्हो मायापरिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ ८ ॥

भूरम्भांस्यनलो.अनिलो.अम्बरमहर्नाथो हिमांशुः पुमान.ह
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यश्ह्टकम.ह .
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये ॥ ९ ॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुश्ह्मिन.ह स्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सण्‍कीर्तनात.ह .
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरश्ह्टधा परिणतं चैश्वर्यमव्याहतम.ह ॥ १० ॥

वटविटपिसमीपे भूमिभागे निश्हण्णं
सकलमुनिजनानां घ्य़ानदातारमारात.ह .
त्रिभुवनगुरुमीशं दक्शिणामूर्तिदेवं
जननमरणदुःखच्च्हेददक्शं नमामि ॥

– Chant Stotra in Other Languages »

Sri Adi Shankara’s » Lord Shiva Slokam » Sri Dakshinamurthy Stotram in Lyrics in Sanskrit » English » Bengali » Kannada » Malayalam » Telugu » Tamil