Doorvesha Stotram In Marathi

॥ Sri Doorvesha Stotram in Marathi ॥

॥ श्रीदूर्वेश स्तोत्रम ॥
गणनाथषण्मुखयुक्तो गिरिजासंश्लेषतुष्टहृदयाञ्जः
दूर्वाभिख्यपुरस्थान लोकान परिपातु भक्तिविनययुतान ॥ 1 ॥

विद्यानाथ विनीतिभक्तिसहितान लोकान कृपावारिधे
दूर्वाभिख्यपुरस्थितान करुणया पाहीभवक्त्रं यथा ।
विद्यायुःसुखयुक्तिशक्तिभिरलं युक्तान विधायानिशं
शान्त्याद्यैरपि दिव्यमुक्तिपदवीसन्दर्शकैः शङ्कर ॥ 2 ॥

इति श्रीदूर्वेशस्तोत्रं संपूर्णम ॥

– Chant Stotra in Other Languages –

Doorvesha Stotram in Marathi – Gujarati । BengaliKannadaMalayalamTelugu

See Also  Upamanyukrutam Shivastotram In Kannada – Kannada Shlokas