Sri Durga Manasa Puja Stotram In English

॥ Sri Durga Manasa Puja Stotram English Lyrics ॥

॥ śrī durga manasa pūja ॥
udyaccandanakuṅkumarunapayōdharabhiraplavitaṁ
nananarghyamanipravalaghatitaṁ dattaṁ gr̥hanambikē ।
amr̥staṁ surasundarībhirabhitō hastambujairbhaktitō
mataḥ sundari bhaktakalpalatikē śrīpadukamadarat ॥ 1 ॥

dēvēndradibhirarcitaṁ suraganairadaya siṁhasanaṁ
cañcatkañcanasañcayabhiracitaṁ caruprabhabhasvaram ।
ētaccampakakētakīparimalaṁ tailaṁ mahanirmalaṁ
gandhōdvartanamadarēna tarunīdattaṁ gr̥hanambikē ॥ 2 ॥

paścaddēvi gr̥hana śambhugr̥hini śrīsundari prayaśō
gandhadravyasamūhanirbharataraṁ dhatrīphalaṁ nirmalam ।
tatkēśan pariśōdhya kaṅkatikaya mandakinīsrōtasi
snatva prōjjvalagandhakaṁ bhavatu hē śrīsundari tvanmudē ॥ 3 ॥

suradhipatikaminīkarasarōjanalīdhr̥taṁ
sacandanasakuṅkumagurubharēna vibhrajitam ।
mahaparimalōjjvalaṁ sarasaśuddhakastūrikaṁ
gr̥hana varadayini tripurasundari śrīpradē ॥ 4 ॥

gandharvamarakinnarapriyatamasantanahastambuja-
prastarairdhriyamanamuttamataraṁ kaśmīrajapiñjaram ।
matarbhasvarabhanumandalalasatkantipradanōjjvalaṁ
caitannirmalamatanōtu vasanaṁ śrīsundari tvanmudam ॥ 5 ॥

svarnakalpitakundalē śrutiyugē hastambujē mudrika
madhyē sarasana nitambaphalakē mañjīramaṅghridvayē ।
harō vaksasi kaṅkanau kvanaranatkarau karadvandvakē
vinyastaṁ mukutaṁ śirasyanudinaṁ dattōnmadaṁ stūyatam ॥ 6 ॥

grīvayaṁ dhr̥takantikantapatalaṁ graivēyakaṁ sundaraṁ
sindūraṁ vilasallalataphalakē saundaryamudradharam ।
rajatkajjalamujjvalōtpaladalaśrīmōcanē lōcanē
taddivyausadhinirmitaṁ racayatu śrīśambhavi śrīpradē ॥ 7 ॥

amandataramandarōnmathitadugdhasindhūdbhavaṁ
niśakarakarōpamaṁ tripurasundari śrīpradē ।
gr̥hana mukhamīksatuṁ mukurabimbamavidrumai-
rvinirmitamadhacchidē ratikarambujasthayinam ॥ 8 ॥

kastūrīdravacandanagurusudhadharabhiraplavitaṁ
cañcaccampakapataladisurabhirdravyaiḥ sugandhīkr̥tam ।
dēvastrīganamastakasthitamaharatnadikumbhavrajai-
rambhaḥśambhavi sambhramēna vimalaṁ dattaṁ gr̥hanambikē ॥ 9 ॥

kalharōtpalanagakēsarasarōjakhyavalīmalatī-
mallīkairavakētakadikusumai raktaśvamaradibhiḥ ।
puspairmalyabharēna vai surabhina nanarasasrōtasa
tamrambhōjanivasinīṁ bhagavatīṁ śrīcandikaṁ pūjayē ॥ 10 ॥

See Also  Karya Siddhi Hanuman Mantra In English

maṁsīguggulacandanagururajaḥ karpūraśailēyajai-
rmadhvīkaiḥ sahakuṅkumaiḥ suracitaiḥ sarpibhiramiśritaiḥ ।
saurabhyasthitimandirē manimayē patrē bhavēt prītayē
dhūpō:’yaṁ surakaminīviracitaḥ śrīcandikē tvanmudē ॥ 11 ॥

ghr̥tadravaparisphuradruciraratnayastyanvitō
mahatimiranaśanaḥ suranitambinīnirmitaḥ ।
suvarnacasakasthitaḥ saghanasaravartyanvita-
stava tripurasundari sphurati dēvi dīpō mudē ॥ 12 ॥

jatīsaurabhanirbharaṁ rucikaraṁ śalyōdanaṁ nirmalaṁ
yuktaṁ hiṅgumarīcajīrasurabhirdravyanvitairvyañjanaiḥ ।
pakvannēna sapayasēna madhuna dadhyajyasammiśritaṁ
naivēdyaṁ surakaminīviracitaṁ śrīcandikē tvanmudē ॥ 13 ॥

lavaṅgakalikōjjvalaṁ bahulanagavallīdalaṁ
sajatiphalakōmalaṁ saghanasarapūgīphalam ।
sudhamadhuramakulaṁ ruciraratnapatrasthitaṁ
gr̥hana mukhapaṅkajē sphuritamamba tambūlakam ॥ 14 ॥

śaratprabhavacandramaḥ sphuritacandrikasundaraṁ
galatsurataraṅginīlalitamauktikadambaram ।
gr̥hana navakañcanaprabhavadandakhandōjjvalaṁ
mahatripurasundari prakatamatapatraṁ mahat ॥ 15 ॥

matastvanmudamatanōtu subhagastrībhiḥ sada:’:’ndōlitaṁ
śubhraṁ camaramindukundasadr̥śaṁ prasvēdaduḥkhapaham ।
sadyō:’gastyavasisthanaradaśukavyasadivalmīkibhiḥ
svē cittē kriyamana ēva kurutaṁ śarmani vēdadhvaniḥ ॥ 16 ॥

svargaṅganē vēnumr̥daṅgaśaṅkhabhērīninadairūpagīyamana ।
kōlahalairakalitatavastu vidyadharīnr̥tyakalasukhaya ॥ 17 ॥

dēvi bhaktirasabhavitavr̥ttē prīyataṁ yadi kutō:’pi labhyatē ।
tatra laulyamapi satphalamēkaṁ janmakōtibhirapīha na labhyam ॥ 18 ॥

ētaiḥ sōdaśabhiḥ padyairūpacarōpakalpitaiḥ ।
yaḥ paraṁ dēvataṁ stauti sa tēsaṁ phalamapnuyat ॥ 19 ॥

iti durgatantrē durgamanasapūja samapta ॥

– Chant Stotra in Other Languages –

Sri Durga Manasa Puja Stotram in English – SanskritKannadaTeluguTamil

See Also  Sri Vidyatirtha Ashtakam In English