Sri Durga Stotram In English

॥ Sri Durga Stotram English Lyrics ॥

॥ śrī durga stōtram ॥
vaiśampayana uvaca ।
viratanagaraṁ ramyaṁ gacchamanō yudhisthiraḥ ।
astuvanmanasa dēvīṁ durgaṁ tribhuvanēśvarīm ॥ 1 ॥

yaśōdagarbhasaṁbhūtaṁ narayanavarapriyam ।
nandagōpakulē jataṁ maṅgalyaṁ kulavardhanīm ॥ 2 ॥

kaṁsavidravanakarīmasuranaṁ ksayaṅkarīm ।
śilatataviniksiptamakaśaṁ prati gaminīm ॥ 3 ॥

vasudēvasya bhaginīṁ divyamalyavibhūsitam ।
divyambaradharaṁ dēviṁ khadgakhētakadharinīm ॥ 4 ॥

bharavataranē punyē yē smaranti sada śivam ।
tanvai tarayasē papatpaṅkē gamiva durbalam ॥ 5 ॥

stōtuṁ pracakramē bhūyō vividhaiḥ stōtrasaṁbhavaiḥ ।
amantrya darśanakaṅksī raja dēvīṁ sahanujaḥ ॥ 6 ॥

namō:’stu varadē kr̥snē kumari brahmacarini ।
balarkasadr̥śakarē pūrnacandranibhananē ॥ 7 ॥

caturbhujē caturvaktrē pīnaśrōnipayōdharē ।
mayūrapicchavalayē kēyūraṅgadadharini ॥ 8 ॥

bhasi dēvi yatha padma narayanaparigrahaḥ ।
svarūpaṁ brahmacaryaṁ ca viśadaṁ tava khēcari ॥ 9 ॥

kr̥snacchavisama kr̥sna saṅkarsanasamanana ।
bibhratī vipulau bahū śakradhvajasamucchrayau ॥ 10 ॥

patrī ca paṅkajī ghantī strī viśuddha ca ya bhuvi ।
paśaṁ dhanurmahacakraṁ vividhanyayudhani ca ॥ 11 ॥

kundalabhyaṁ supūrnabhyaṁ karnabhyaṁ ca vibhūsita ।
candravispardhina dēvi mukhēna tvaṁ virajasē ॥ 12 ॥

See Also  Sri Shakambhari Ashtakam In Bengali

mukutēna vicitrēna kēśabandhēna śōbhina ।
bhujaṅgabhōgavasēna śrōnisūtrēna rajata ॥ 13 ॥

vibhrajasē cabaddhēna bhōgēnēvēha mandaraḥ ।
dhvajēna śikhipicchanamucchritēna virajasē ॥ 14 ॥

kaumaraṁ vratamasthaya tridivaṁ pavitaṁ tvaya ।
tēna tvaṁ stūyasē dēvi tridaśaiḥ pūjyasē:’pi ca ॥ 15 ॥

trailōkyaraksanarthaya mahisasuranaśini ।
prasanna mē suraśrēsthē dayaṁ kuru śiva bhava ॥ 16 ॥

jaya tvaṁ vijaya caiva saṅgramē ca jayaprada ।
mamapi vijayaṁ dēhi varada tvaṁ ca sampratam ॥ 17 ॥

vindhyē caiva nagaśrēsthē tava sthanaṁ hi śaśvatam ।
kali kali mahakali śīdhumaṁsapaśupriyē ॥ 18 ॥ [*khadgakhatvaṅgadharini*]

kr̥tanuyatra bhūtaistvaṁ varada kamacarinī ।
bharavatarē yē ca tvaṁ saṁsmarisyanti manavaḥ ॥ 19 ॥

pranamanti ca yē tvaṁ hi prabhatē tu nara bhuvi ।
na tēsaṁ durlabhaṁ kiñcitputratō dhanatō:’pi va ॥ 20 ॥

durgattarayasē durgē tattvaṁ durga smr̥ta janaiḥ ।
kantarēsvavasannanaṁ magnanaṁ ca maharnavē ।
dasyubhirva niruddhanaṁ tvaṁ gatiḥ parama nr̥nam ॥ 21 ॥

jalaprataranē caiva kantarēsvatavīsu ca ।
yē smaranti mahadēvi na ca sīdanti tē naraḥ ॥ 22 ॥

See Also  Gajavadana Beduve In English

tvaṁ kīrtiḥ śrīrdhr̥tiḥ siddhirhrīrvidya santatirmatiḥ ।
sandhya ratriḥ prabha nidra jyōtsna kantiḥ ksama daya ॥ 23 ॥

nr̥naṁ ca bandhanaṁ mōhaṁ putranaśaṁ dhanaksayam ।
vyadhiṁ mr̥tyuṁ bhayaṁ caiva pūjita naśayisyasi ॥ 24 ॥

sō:’haṁ rajyatparibhrastaḥ śaranaṁ tvaṁ prapannavan ।
pranataśca yatha mūrdhna tava dēvi surēśvari ॥ 25 ॥

trahi maṁ padmapatraksi satyē satya bhavasya naḥ ।
śaranaṁ bhava mē durgē śaranyē bhaktavatsalē ॥ 26 ॥

ēvaṁ stuta hi sa dēvī darśayamasa pandavam ।
upagamya tu rajanamidaṁ vacanamabravīt ॥ 27 ॥

dēvyuvaca ।
śr̥nu rajanmahabahō madīyaṁ vacanaṁ prabhō ।
bhavisyatyaciradēva saṅgramē vijayastava ॥ 28 ॥

mama prasadannirjitya hatva kauravavahinīm ।
rajyaṁ niskantakaṁ kr̥tva bhōksyasē mēdinīṁ punaḥ ॥ 29 ॥

bhatrr̥bhiḥ sahitō rajanprītiṁ prapsyasi puskalam ।
matprasadacca tē saukhyamarōgyaṁ ca bhavisyati ॥ 30 ॥

yē ca saṅkīrtayisyanti lōkē vigatakalmasaḥ ।
tēsaṁ tusta pradasyami rajyamayurvapuḥ sutam ॥ 31 ॥

pravasē nagarē capi saṅgramē śatrusaṅkatē ।
atavyaṁ durgakantarē sagarē gahanē girau ॥ 32 ॥

See Also  108 Names Of Viththala – Ashtottara Shatanamavali In English

yē smarisyanti maṁ rajan yatha:’haṁ bhavata smr̥ta ।
na tēsaṁ durlabhaṁ kiñcidasmin lōkē bhavisyati ॥ 33 ॥

idaṁ stōtravaraṁ bhaktya śr̥nuyadva pathēta va ।
tasya sarvani karyani siddhiṁ yasyanti pandavaḥ ॥ 34 ॥

matprasadacca vaḥ sarvanviratanagarē sthitan ।
na prajñasyanti kuravō nara va tannivasinaḥ ॥ 35 ॥

ityuktva varada dēvī yudhisthiramarindamam ।
raksaṁ kr̥tva ca pandūnaṁ tatraivantaradhīyata ॥ 36 ॥

iti śrīmanmahabharatē virataparvani dēvī stōtram ।

– Chant Stotra in Other Languages –

Sri Durga Stotram in Sanskrit – English । KannadaTeluguTamil