Sri Ekadanta Stotram In English

॥ Sri Ekadanta Stotram English Lyrics ॥

॥ śrī ēkadanta stōtram ॥
madasuraṁ suśantaṁ vai dr̥stva visnumukhaḥ suraḥ ।
bhr̥gvadayaśca munaya ēkadantaṁ samayayuḥ ॥ 1 ॥

pranamya taṁ prapūjyadau punastaṁ nēmuradarat ।
tustuvurharsasamyukta ēkadantaṁ ganēśvaram ॥ 2 ॥

dēvarsaya ūcuḥ
sadatmarūpaṁ sakaladibhūta
-mamayinaṁ sō:’hamacintyabōdham ।
anadimadhyantavihīnamēkaṁ
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 3 ॥

anantacidrūpamayaṁ ganēśaṁ
hyabhēdabhēdadivihīnamadyam ।
hr̥di prakaśasya dharaṁ svadhīsthaṁ
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 4 ॥

viśvadibhūtaṁ hr̥di yōginaṁ vai
pratyaksarūpēna vibhantamēkam ।
sada niralamba-samadhigamyaṁ
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 5 ॥

svabimbabhavēna vilasayuktaṁ
bindusvarūpa racita svamaya ।
tasyaṁ svavīryaṁ pradadati yō vai
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 6 ॥

tvadīya-vīryēna samastabhūta
maya taya saṁracitaṁ ca viśvam ।
nadatmakaṁ hyatmataya pratītaṁ
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 7 ॥

tvadīya-sattadharamēkadantaṁ
ganēśamēkaṁ trayabōdhitaram ।
sēvanta apūryamajaṁ trisaṁstha-
stamēkadantaṁ śaranaṁ vrajamaḥ ॥ 8 ॥

tatastvaya prērita ēva nada-
stēnēdamēvaṁ racitaṁ jagadvai ।
anandarūpaṁ samabhavasaṁsthaṁ
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 9 ॥

tadēva viśvaṁ kr̥paya tavaiva
sambhūtamadyaṁ tamasa vibhatam ।
anēkarūpaṁ hyajamēkabhūtaṁ
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 10 ॥

See Also  Sri Krishna Ashtottara Shatanamavali In English

tatastvaya prēritamēva tēna
sr̥staṁ susūksmaṁ jagadēkasaṁstham ।
sattvatmakaṁ śvētamanantamadyaṁ
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 11 ॥

tadēva svapnaṁ tapasa ganēśaṁ
saṁsiddhirūpaṁ vividhaṁ babhūva ।
sadēkarūpaṁ kr̥paya tava:’pi
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 12 ॥

samprēritaṁ tacca tvaya hr̥disthaṁ
tatha sudr̥staṁ jagadaṁśarūpam ।
tēnaiva jagranmayamapramēyaṁ
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 13 ॥

jagratsvarūpaṁ rajasa vibhataṁ
vilōkitaṁ tatkr̥paya tathaiva ।
tada vibhinnaṁ bhavadēkarūpaṁ
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 14 ॥

ēvaṁ ca sr̥stva prakr̥tisvabhava-
ttadantarē tvaṁ ca vibhasi nityam ।
buddhipradata gananatha ēka-
stamēkadantaṁ śaranaṁ vrajamaḥ ॥ 15 ॥

tvadajñaya bhanti grahaśca sarvē
naksatrarūpani vibhanti khē vai ।
adharahīnani tvaya dhr̥tani
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 16 ॥

tvadajñaya sr̥stikarō vidhata
tvadajñaya palaka ēva visnuḥ ।
tvadajñaya saṁharakō harō:’pi
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 17 ॥

yadajñaya bhūrjalamadhyasaṁstha
yadajñaya:’paḥ pravahanti nadyaḥ ।
sīmaṁ sada raksati vai samudra-
stamēkadantaṁ śaranaṁ vrajamaḥ ॥ 18 ॥

yadajñaya dēvaganō divisthō
dadati vai karmaphalani nityam ।
yadajñaya śailaganō:’calō vai
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 19 ॥

See Also  108 Names Of Rama 5 – Ashtottara Shatanamavali In English

yadajñaya śēsa iladharō vai
yadajñaya mōhakaraśca kamaḥ ।
yadajñaya kaladharō:’ryama ca
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 20 ॥

yadajñaya vati vibhati vayu-
ryadajñaya:’gnirjatharadisaṁsthaḥ ।
yadajñaya vai sacara:’caraṁ ca
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 21 ॥

sarvantarē saṁsthitamēkagūdhaṁ
yadajñaya sarvamidaṁ vibhati ।
anantarūpaṁ hr̥di bōdhakaṁ vai
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 22 ॥

yaṁ yōginō yōgabalēna sadhyaṁ
kurvanti taṁ kaḥ stavanēna stauti ।
ataḥ pramanēna susiddhidō:’stu
tamēkadantaṁ śaranaṁ vrajamaḥ ॥ 23 ॥

gr̥tsamada uvaca –
ēvaṁ stutva ca prahlada dēvaḥ samunayaśca vai ।
tūsnīṁ bhavaṁ prapadyaiva nanr̥turharsasamyutaḥ ॥ 24 ॥

sa tanuvaca prītatma hyēkadantaḥ stavēna vai ।
jagada tanmahabhagandēvarsīnbhaktavatsalaḥ ॥ 25 ॥

ēkadanta uvaca –
prasannō:’smi ca stōtrēna suraḥ sarsiganaḥ kila ।
śr̥nu tvaṁ varadō:’haṁ vō dasyami manasīpsitam ॥ 26 ॥

bhavatkr̥taṁ madīyaṁ vai stōtraṁ prītipradaṁ mama ।
bhavisyati na sandēhaḥ sarvasiddhipradayakam ॥ 27 ॥

yaṁ yamicchati taṁ taṁ vai dasyami stōtra pathataḥ ।
putrapautradikaṁ sarvaṁ labhatē dhanadhanyakam ॥ 28 ॥

gajaśvadikamatyantaṁ rajyabhōgaṁ labhēddhruvam ।
bhuktiṁ muktiṁ ca yōgaṁ vai labhatē śantidayakam ॥ 29 ॥

See Also  1000 Names Of Mahaganapati – Sahasranama Stotram 2 In Malayalam

maranōccatanadīni rajyabandhadikaṁ ca yat ।
pathataṁ śr̥nvataṁ nr̥naṁ bhavēcca bandhahīnata ॥ 30 ॥

ēkaviṁśativaraṁ ca ślōkaṁścaivaikaviṁśatim ।
pathatē nityamēvaṁ ca dinani tvēkaviṁśatim ॥ 31 ॥

na tasya durlabhaṁ kiñcittrisu lōkēsu vai bhavēt ।
asadhyaṁ sadhayēnmartyaḥ sarvatra vijayī bhavēt ॥ 32 ॥

nityaṁ yaḥ pathatē stōtraṁ brahmabhūtaḥ sa vai naraḥ ।
tasya darśanataḥ sarvē dēvaḥ pūta bhavanti vai ॥ 33 ॥

ēvaṁ tasya vacaḥ śrutva prahr̥sta dēvatarsayaḥ ।
ūcuḥ karaputaḥ sarvē bhaktiyukta gajananam ॥ 34 ॥

itī śrī ēkadantastōtraṁ sampūrnam ॥

– Chant Stotra in Other Languages –

Sri Ekadanta Stotram in English – SanskritKannadaTeluguTamil