Sri Ganapati Atharvashirsha Upanishat In English

॥ Sri Ganapati Atharvashirsha Upanishat English Lyrics ॥

॥ śrī gaṇapatyatharvaśīrṣōpaniṣat ॥
ōṁ bha̲draṁ karṇḗbhiḥ śr̥ṇu̲yāmá dēvāḥ ।
bha̲draṁ páśyēmā̲kṣabhi̲ryajátrāḥ ।
sthi̲rairaṅgaìstuṣṭu̲vāgṁ sásta̲nūbhíḥ ।
vyaśḗma dē̲vahíta̲ṁ yadāyúḥ ।
sva̲sti na̲ indrṓ vr̥̲ddhaśrávāḥ ।
sva̲sti náḥ pū̲ṣā vi̲śvavḗdāḥ ।
sva̲sti na̲stārkṣyō̲ aríṣṭanēmiḥ ।
sva̲sti nō̲ br̥ha̲spatírdadhātu ।
ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ॥

ōṁ namástē ga̲ṇapátayē ।
tvamē̲va pra̲tyakṣa̲ṁ tattvámasi ।
tvamē̲va kē̲vala̲ṁ kartā́:’si ।
tvamē̲va kē̲vala̲ṁ dhartā́:’si ।
tvamē̲va kē̲vala̲ṁ hartā́:’si ।
tvamēva sarvaṁ khalvidáṁ brahmā̲si ।
tvaṁ sākṣādātmā́:’si ni̲tyam ॥ 1 ॥

ŕ̥taṁ va̲cmi । sátyaṁ va̲cmi ॥ 2 ॥

avá tva̲ṁ mām । avá va̲ktāram̀ ।
avá śrō̲tāram̀ । avá dā̲tāram̀ ।
avá dhā̲tāram̀ । avānūcānamáva śi̲ṣyam ।
avá pa̲ścāttā̀t । avá pu̲rastā̀t ।
avōtta̲rāttā̀t । avá dakṣi̲ṇāttā̀t ।
avá cō̲rdhvāttā̀t । avādha̲rāttā̀t ।
sarvatō māṁ pāhi pāhí sama̲ntāt ॥ 3 ॥

tvaṁ vāṅmayástvaṁ cinma̲yaḥ ।
tvamānandamayástvaṁ brahma̲mayaḥ ।
tvaṁ saccidānandādvítīyō̲:’si ।
tvaṁ pra̲tyakṣa̲ṁ brahmā́si ।
tvaṁ jñānamayō vijñānámayō̲:’si ॥ 4 ॥

sarvaṁ jagadidaṁ tváttō jā̲yatē ।
sarvaṁ jagadidaṁ tváttasti̲ṣṭhati ।
sarvaṁ jagadidaṁ tvayi layámēṣya̲ti ।
sarvaṁ jagadidaṁ tvayí pratyē̲ti ।
tvaṁ bhūmirāpō:’nalō:’nílō na̲bhaḥ ।
tvaṁ catvāri vā̀kpadā̲ni ॥ 5 ॥

See Also  Ekashloki Bhagavatam In English

tvaṁ gu̲ṇatráyātī̲taḥ ।
tvamavasthātráyātī̲taḥ ।
tvaṁ dē̲hatráyātī̲taḥ ।
tvaṁ kā̲latráyātī̲taḥ ।
tvaṁ mūlādhārasthitṓ:’si ni̲tyam ।
tvaṁ śaktitráyātma̲kaḥ ।
tvāṁ yōginō dhyāyánti ni̲tyam ।
tvaṁ brahmā tvaṁ viṣṇustvaṁ rudrastvamindrastvamagnistvaṁ
vāyustvaṁ sūryastvaṁ candramāstvaṁ brahma̲ bhūrbhuva̲ḥ sva̲rōm ॥ 6 ॥

ga̲ṇādìṁ pūrvámuccā̲rya̲ va̲rṇādī̀ṁstadana̲ntáram ।
anusvāraḥ párata̲raḥ । ardhḕndula̲sitam ।
tārḗṇa r̥̲ddham । ētattava manúsvarū̲pam ।
gakāraḥ pū̀rvarū̲pam । akārō madhyámarū̲pam ।
anusvāraścā̀ntyarū̲pam । binduruttárarū̲pam ।
nādáḥ sandhā̲nam । sagṁhítā sa̲ndhiḥ ।
saiṣā gaṇḗśavi̲dyā । gaṇáka r̥̲ṣiḥ ।
nicr̥dgāyátrīccha̲ndaḥ ।
gaṇapatírdēva̲tā । ōṁ gaṁ ga̲ṇapátayē namaḥ ॥ 7 ॥

ēkada̲ntāyá vi̲dmahḗ vakratu̲ṇḍāyá dhīmahi ।
tannṓ dantiḥ pracō̲dayā̀t ॥ 8 ॥

ēkada̲ntaṁ cáturha̲sta̲ṁ pā̲śamáṅkuśa̲ dhāríṇam ।
radáṁ ca̲ varádaṁ ha̲stai̲rbi̲bhrāṇáṁ mūṣa̲kadhvájam ।
raktáṁ la̲ṁbōdáraṁ śū̲rpa̲ka̲rṇakáṁ rakta̲vāsásam ।
raktága̲ndhānúliptā̲ṅga̲ṁ ra̲ktapúṣpaiḥ su̲pūjítam ।
bhaktā́nu̲kampínaṁ dē̲va̲ṁ ja̲gatkā́raṇa̲macyútam ।
āvírbhū̲taṁ cá sr̥̲ṣṭyā̲dau̲ pra̲kr̥tḕḥ puru̲ṣātpáram ।
ēváṁ dhyā̲yatí yō ni̲tya̲ṁ sa̲ yōgī́ yōgi̲nāṁ váraḥ ॥ 9 ॥

namō vrātapatayē । namō gaṇapatayē । namaḥ pramathapatayē । namastē:’stu laṁbōdarāyaikadantāya vighnanāśinē śivasutāya varadamūrtayē̲ namáḥ ॥ 10 ॥

See Also  Rudrayamala 1000 Names In English – Lord Shiva Mantra

ētadatharvaśīrṣáṁ yō:’dhī̲tē ।
sa brahmabhūyā́ya ka̲lpatē ।
sa sarvavighnaìrna bā̲dhyatē ।
sa sarvatra sukhámēdha̲tē ।
sa pañcamahāpāpā̀t pramu̲cyatē ।
sā̲yamádhīyā̲nō̲ divasakr̥taṁ pāpáṁ nāśa̲yati ।
prā̲tarádhīyā̲nō̲ rātrikr̥taṁ pāpáṁ nāśa̲yati ।
sāyaṁ prātaḥ práyuñjā̲nō̲ pāpō:’pā́pō bha̲vati ।
sarvatrādhīyānō:’pavíghnō bha̲vati ।
dharmārthakāmamōkṣáṁ ca vi̲ndati ।
idamatharvaśīrṣamaśiṣyāyá na dē̲yam ।
yō yadi mṓhāddā̲syati । sa pāpī́yān bha̲vati ।
sahasrāvartanādyaṁ yaṁ kāmámadhī̲tē ।
taṁ tamanḗna sā̲dhayēt ॥ 11 ॥

anēna gaṇapatimábhiṣi̲ñcati । sa vā́gmī bha̲vati ।
caturthyāmanáśnan ja̲pati sa vidyā́vān bha̲vati ।
ityatharváṇa vā̲kyam ।
brahmādyā̲varáṇaṁ vi̲dyānna bibhēti kadā́canē̲ti ॥ 12 ॥

yō dūrvāṅkúrairya̲jati sa vaiśravaṇōpámō bha̲vati ।
yō lā́jairya̲jati sa yaśṓvān bha̲vati । sa mēdhā́vān bha̲vati ।
yō mōdakasahasrḗṇa ya̲jati sa vāñchita phalamávāpnō̲ti ।
yaḥ sājya samídbhirya̲jati sa sarvaṁ labhatē sa sárvaṁ la̲bhatē ॥ 13 ॥

aṣṭau brāhmaṇān samyag grā́hayi̲tvā sūryavarcásvī bha̲vati ।
sūryagrahē máhāna̲dyāṁ pratimā sannidhau vā ja̲ptvā siddhamántrō bha̲vati ।
mahāvighnā̀t pramu̲cyatē । mahādōṣā̀t pramu̲cyatē ।
mahāpratyavāyā̀t pramu̲cyatē ।
sa sarvavidbhavati sa sarvávidbha̲vati ।
ya ḗvaṁ vē̲da । ityúpa̲niṣát ॥ 14 ॥

See Also  Sri Radha Krishna Ashtakam In English

ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ॥

ōṁ bha̲draṁ karṇḗbhiḥ śr̥ṇu̲yāmá dēvāḥ ।
bha̲draṁ páśyēmā̲kṣabhi̲ryajátrāḥ ।
sthi̲rairaṅgaìstuṣṭu̲vāgṁ sásta̲nūbhíḥ ।
vyaśḗma dē̲vahíta̲ṁ yadāyúḥ ।
sva̲sti na̲ indrṓ vr̥̲ddhaśrávāḥ ।
sva̲sti náḥ pū̲ṣā vi̲śvavḗdāḥ ।
sva̲sti na̲stārkṣyō̲ aríṣṭanēmiḥ ।
sva̲sti nō̲ br̥ha̲spatírdadhātu ॥
ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ॥

– Chant Stotra in Other Languages –

Sri Ganesha Upanisat » Sri Ganapati Atharvashirsha Upanishat in Lyrics in Sanskrit » Kannada » Telugu » Tamil