Gita Sara Gurva Ashtottara Shatanamavali Stotram In Sanskrit

॥ Sri Gitasara Guru Ashtottara Shatanamavali Stotram Sanskrit Lyrics ॥

॥ श्रीगीतासार गुर्वष्टोत्तरशतनामावलिस्तोत्रम् ॥
श्रीगणेशाय नमः ।
श्रीगुरुभ्यो नमः ।
गीतामध्यगतैरेव ग्रथितेयं पदैः शुभैः ।
आचार्येन्द्रपदाम्भोजे भक्त्या माला समर्प्यते ॥

वक्तुं ब्रह्मविदां श्रेष्ठं मनोवाचामगोचरम् ।
कथमन्याः समर्थाः स्युर्वाचो भागवतीर्विना ॥

प्रशान्तात्मा विगतभीर्योगी विगतकल्मषः ।
योगयुक्तो विशुद्धात्मा यतचित्तेन्द्रियक्रियः ॥ १ ॥

स्वकर्मनिरतः शान्तो धर्मात्माऽमितविक्रमः ।
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥ २ ॥

स्थिरबुद्धिरसंमूढो जितात्मा विगतस्पृहः ।
सर्वसङ्कल्पसंन्यासी भक्तः सङ्गविवर्जितः ॥ ३ ॥

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
एकाकी योगसंसिद्धो योगारूढोऽपरिग्रहः ॥ ४ ॥

ध्यानयोगपरो मौनी स्वस्थः संशुद्धकिल्बिषः ।
वीतरागभयक्रोधः स्थितधीर्विगतज्वरः ॥ ५ ॥

सर्वारम्भपरित्यागी कृत्स्नवित् कृत्स्नकर्मकृत् ।
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ॥ ६ ॥

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
अनिकेतः स्थिरमतिर्महात्मा दृढनिश्चयः ॥ ७ ॥

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ ८ ॥

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥ ९ ॥

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
निस्त्रैगुण्यो वशी ज्ञानी समलोष्टाश्मकाञ्चनः ॥ १० ॥

तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ ११ ॥

See Also  Kali Shatanama Stotram » Brihan Nila Tantra In Odia

विद्वानात्मरतिर्मुक्तो नित्यतृप्तो निराश्रयः ।
अन्तस्सुखोऽन्तरारामः सन्तुष्टः सर्ववित् पुमान् ॥ १२ ॥

सर्वभूतात्मभूतात्मा तत्त्ववित् समदर्शनः ।
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ॥ १३ ॥

आत्मतृप्तो गुरुः पूज्यो गरीयान् पुरुषोत्तमः ।
ब्रह्मभूतः प्रसन्नात्मा लोकानुग्रहकाम्यया ॥ १४ ॥

स्थितप्रज्ञो गुणातीतः चन्द्रशेखरभारती ।
शारदायाश्चरा मूर्तिः श‍ृङ्गशैले विराजते ॥ १५ ॥

इति श्रीचन्द्रशेखरभारतीशिष्येण श्री आर. कृष्णस्वामिना
रचितं श्रीगीतासार गुर्वष्टोत्तरशतनामावलिस्तोत्रम् ॥

– Chant Stotra in Other Languages –

Sri Gitasara Guru Ashtottara Shatanamavali Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil