Sri Godadevi Ashtottara Shatanamavali In Sanskrit

॥ Sri Goda Devi Ashtottara Shatanamavali Sanskrit Lyrics ॥

॥ श्रीगोदाष्टोत्तरशतनामस्तोत्रम् ॥
ध्यानम् ।
शतमखमणि नीला चारुकल्हारहस्ता
स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः ।
अलकविनिहिताभिः स्रग्भिराकृष्टनाथा
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥

अथ स्तोत्रम् ।
श्रीरङ्गनायकी गोदा विष्णुचित्तात्मजा सती ।
गोपीवेषधरा देवी भूसुता भोगशालिनी ॥ १ ॥

तुलसीकाननोद्भूता श्रीधन्विपुरवासिनी ।
भट्टनाथप्रियकरी श्रीकृष्णहितभोगिनी ॥ २ ॥

आमुक्तमाल्यदा बाला रङ्गनाथप्रिया परा ।
विश्वम्भरा कलालापा यतिराजसहोदरी ॥ ३ ॥

कृष्णानुरक्ता सुभगा सुलभश्रीः सलक्षणा ।
लक्ष्मीप्रियसखी श्यामा दयाञ्चितदृगञ्चला ॥ ४ ॥

फल्गुन्याविर्भवा रम्या धनुर्मासकृतव्रता ।
चम्पकाशोक-पुन्नाग-मालती-विलसत्-कचा ॥ ५ ॥

आकारत्रयसम्पन्ना नारायणपदाश्रिता ।
श्रीमदष्टाक्षरीमन्त्र-राजस्थित-मनोरथा ॥ ६ ॥

मोक्षप्रदाननिपुणा मनुरत्नाधिदेवता ।
ब्रह्मण्या लोकजननी लीलामानुषरूपिणी ॥ ७ ॥

ब्रह्मज्ञानप्रदा माया सच्चिदानन्दविग्रहा ।
महापतिव्रता विष्णुगुणकीर्तनलोलुपा ॥ ८ ॥

प्रपन्नार्तिहरा नित्या वेदसौधविहारिणी ।
श्रीरङ्गनाथमाणिक्यमञ्जरी मञ्जुभाषिणी ॥ ९ ॥

पद्मप्रिया पद्महस्ता वेदान्तद्वयबोधिनी ।
सुप्रसन्ना भगवती श्रीजनार्दनदीपिका ॥ १० ॥

सुगन्धवयवा चारुरङ्गमङ्गलदीपिका ।
ध्वजवज्राङ्कुशाब्जाङ्क-मृदुपाद-लताञ्चिता ॥ ११ ॥

तारकाकारनखरा प्रवालमृदुलाङ्गुली ।
कूर्मोपमेय-पादोर्ध्वभागा शोभनपार्ष्णिका ॥ १२ ॥

वेदार्थभावतत्त्वज्ञा लोकाराध्याङ्घ्रिपङ्कजा ।
आनन्दबुद्बुदाकार-सुगुल्फा परमाऽणुका ॥ १३ ॥

तेजःश्रियोज्ज्वलधृतपादाङ्गुलि-सुभूषिता ।
मीनकेतन-तूणीर-चारुजङ्घा-विराजिता ॥ १४ ॥

See Also  Sri Lalitha Trisathi Namavali In Sanskrit

ककुद्वज्जानुयुग्माढ्या स्वर्णरम्भाभसक्थिका ।
विशालजघना पीनसुश्रोणी मणिमेखला ॥ १५ ॥

आनन्दसागरावर्त-गम्भीराम्भोज-नाभिका ।
भास्वद्बलित्रिका चारुजगत्पूर्ण-महोदरी ॥ १६ ॥

नववल्लीरोमराजी सुधाकुम्भायितस्तनी ।
कल्पमालानिभभुजा चन्द्रखण्ड-नखाञ्चिता ॥ १७ ॥

सुप्रवाशाङ्गुलीन्यस्तमहारत्नाङ्गुलीयका ।
नवारुणप्रवालाभ-पाणिदेश-समञ्चिता ॥ १८ ॥

कम्बुकण्ठी सुचुबुका बिम्बोष्ठी कुन्ददन्तयुक् ।
कारुण्यरस-निष्यन्द-नेत्रद्वय-सुशोभिता ॥ १९ ॥

मुक्ताशुचिस्मिता चारुचाम्पेयनिभनासिका ।
दर्पणाकार-विपुल-कपोल-द्वितयाञ्चिता ॥ २० ॥

अनन्तार्क-प्रकाशोद्यन्मणि-ताटङ्क-शोभिता ।
कोटिसूर्याग्निसङ्काश-नानाभूषण-भूषिता ॥ २१ ॥

सुगन्धवदना सुभ्रू अर्धचन्द्रललाटिका ।
पूर्णचन्द्रानना नीलकुटिलालकशोभिता ॥ २२ ॥

सौन्दर्यसीमा विलसत्-कस्तूरी-तिलकोज्ज्वला ।
धगद्ध-गायमानोद्यन्मणि-सीमन्त-भूषणा ॥ २३ ॥

जाज्वल्यमाल-सद्रत्न-दिव्यचूडावतंसका ।
सूर्यार्धचन्द्र-विलसत्-भूषणाञ्चित-वेणिका ॥ २४ ॥

अत्यर्कानल-तेजोधिमणि-कञ्चुकधारिणी ।
सद्रत्नाञ्चितविद्योत-विद्युत्कुञ्जाभ-शाटिका ॥ २५ ॥

नानामणिगणाकीर्ण-हेमाङ्गदसुभूषिता ।
कुङ्कुमागरु-कस्तूरी-दिव्यचन्दन-चर्चिता ॥ २६ ॥

स्वोचितौज्ज्वल्य-विविध-विचित्र-मणि-हारिणी ।
असङ्ख्येय-सुखस्पर्श-सर्वातिशय-भूषणा ॥ २७ ॥

मल्लिका-पारिजातादि दिव्यपुष्प-स्रगञ्चिता ।
श्रीरङ्गनिलया पूज्या दिव्यदेशसुशोभिता ॥ २८ ॥

॥ इति श्रीगोदाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Lakshmi Slokam » Sri Godadevi Ashtottara Shatanamavali Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil