Sri Guru Gita (Truteeya Adhyaya) In English

॥ Sri Guru Gita (Truteeya Adhyaya) English Lyrics ॥

॥ śrī gurugīta tr̥tīyō:’dhyayaḥ ॥
atha tr̥tīyō:’dhyayaḥ ॥

atha kamyajapasthanaṁ kathayami varananē ।
sagarantē sarittīrē tīrthē hariharalayē ॥ 236 ॥

śaktidēvalayē gōsthē sarvadēvalayē śubhē ।
vatasya dhatrya mūlē va mathē br̥ndavanē tatha ॥ 237 ॥

pavitrē nirmalē dēśē nityanusthanatō:’pi va ।
nirvēdanēna maunēna japamētat samarabhēt ॥ 238 ॥

japyēna jayamapnōti japasiddhiṁ phalaṁ tatha ।
hīnaṁ karma tyajētsarvaṁ garhitasthanamēva ca ॥ 239 ॥

śmaśanē bilvamūlē va vatamūlantikē tatha ।
siddhyanti kanakē mūlē cūtavr̥ksasya sannidhau ॥ 240 ॥

pītasanaṁ mōhanē tu hyasitaṁ cabhicarikē ।
jñēyaṁ śuklaṁ ca śantyarthaṁ vaśyē raktaṁ prakīrtitam ॥ 241 ॥

japaṁ hīnasanaṁ kurvan hīnakarmaphalapradam ।
gurugītaṁ prayanē va saṅgramē ripusaṅkatē ॥ 242 ॥

japan jayamavapnōti maranē muktidayika ।
sarvakarmani siddhyanti guruputrē na saṁśayaḥ ॥ 243 ॥

gurumantrō mukhē yasya tasya siddhyanti na:’nyatha ।
dīksaya sarvakarmani siddhyanti guruputrakē ॥ 244 ॥

bhavamūlavinaśaya castapaśanivr̥ttayē ।
gurugītambhasi snanaṁ tattvajñaḥ kurutē sada ॥ 245 ॥

sa ēvaṁ sadguruḥ saksat sadasadbrahmavittamaḥ ।
tasya sthanani sarvani pavitrani na saṁśayaḥ ॥ 246 ॥

sarvaśuddhaḥ pavitrō:’sau svabhavadyatra tisthati ।
tatra dēvaganaḥ sarvē ksētrapīthē caranti ca ॥ 247 ॥

asanasthaḥ śayana va gacchantastisthatō:’pi va ।
aśvarūdha gajarūdhaḥ susupta jagratō:’pi va ॥ 248 ॥

śucirbhūta jñanavantō gurugītaṁ japanti yē ।
tēsaṁ darśanasaṁsparśat divyajñanaṁ prajayatē ॥ 249 ॥

samudrē vai yatha tōyaṁ ksīrē ksīraṁ jalē jalam ।
bhinnē kumbhē yatha:’:’kaśaṁ tatha:’:’tma paramatmani ॥ 250 ॥

tathaiva jñanavan jīvaḥ paramatmani sarvada ।
aikyēna ramatē jñanī yatra kutra divaniśam ॥ 251 ॥

ēvaṁvidhō mahayuktaḥ sarvatra vartatē sada ।
tasmatsarvaprakarēna gurubhaktiṁ samacarēt ॥ 252 ॥

gurusantōsanadēva muktō bhavati parvati ।
animadisu bhōktr̥tvaṁ kr̥paya dēvi jayatē ॥ 253 ॥

samyēna ramatē jñanī diva va yadi va niśi ।
ēvaṁvidhō mahamaunī trailōkyasamataṁ vrajēt ॥ 254 ॥

atha saṁsarinaḥ sarvē gurugīta japēna tu ।
sarvan kamaṁstu bhuñjanti trisatyaṁ mama bhasitam ॥ 255 ॥

satyaṁ satyaṁ punaḥ satyaṁ dharmasaraṁ mayōditaṁ ।
gurugītasamaṁ stōtraṁ nasti tattvaṁ gurōḥ param ॥ 256 ॥

gururdēvō gururdharmō gurau nistha paraṁ tapaḥ ।
gurōḥ parataraṁ nasti trivaraṁ kathayami tē ॥ 257 ॥

dhanya mata pita dhanyō gōtraṁ dhanyaṁ kulōdbhavaḥ ।
dhanya ca vasudha dēvi yatra syadgurubhaktata ॥ 258 ॥

akalpajanma kōtīnaṁ yajñavratatapaḥ kriyaḥ ।
taḥ sarvaḥ saphala dēvi gurūsantōsamatrataḥ ॥ 259 ॥

śarīramindriyaṁ pranamarthaṁ svajanabandhuta ।
matr̥kulaṁ pitr̥kulaṁ gururēva na saṁśayaḥ ॥ 260 ॥

mandabhagya hyaśaktaśca yē jana nanumanvatē ।
gurusēvasu vimukhaḥ pacyantē narakē:’śucau ॥ 261 ॥

vidya dhanaṁ balaṁ caiva tēsaṁ bhagyaṁ nirarthakam ।
yēsaṁ gurūkr̥pa nasti adhō gacchanti parvati ॥ 262 ॥

See Also  108 Names Of Sri Vedavyasa – Ashtottara Shatanamavali In Malayalam

brahma visnuśca rudraśca dēvaśca pitr̥kinnaraḥ ।
siddhacaranayaksaśca anyē ca munayō janaḥ ॥ 263 ॥

gurubhavaḥ paraṁ tīrthamanyatīrthaṁ nirarthakam ।
sarvatīrthamayaṁ dēvi śrīgurōścaranambujam ॥ 264 ॥

kanyabhōgarata mandaḥ svakantayaḥ paraṅmukhaḥ ।
ataḥ paraṁ maya dēvi kathitaṁ na mama priyē ॥ 265 ॥

idaṁ rahasyamaspastaṁ vaktavyaṁ ca varananē ।
sugōpyaṁ ca tavagrē tu mamatmaprītayē sati ॥ 266 ॥

svamimukhyaganēśadyan vaisnavadīṁśca parvati ।
na vaktavyaṁ mahamayē padasparśaṁ kurusva mē ॥ 267 ॥

abhaktē vañcakē dhūrtē pasandē nastikadisu ।
manasa:’pi na vaktavya gurugīta kadacana ॥ 268 ॥

guravō bahavaḥ santi śisyavittapaharakaḥ ।
tamēkaṁ durlabhaṁ manyē śisyahr̥ttapaharakam ॥ 269 ॥

caturyavan vivēkī ca adhyatmajñanavan śuciḥ ।
manasaṁ nirmalaṁ yasya gurutvaṁ tasya śōbhatē ॥ 270 ॥

guravō nirmalaḥ śantaḥ sadhavō mitabhasinaḥ ।
kamakrōdhavinirmuktaḥ sadacaraḥ jitēndriyaḥ ॥ 271 ॥

sūcakadiprabhēdēna guravō bahudha smr̥taḥ ।
svayaṁ samyak parīksyatha tattvanisthaṁ bhajētsudhīḥ ॥ 272 ॥

varnajalamidaṁ tadvadbahyaśastraṁ tu laukikam ।
yasmin dēvi samabhyastaṁ sa guruḥ sucakaḥ smr̥taḥ ॥ 273 ॥

varnaśramōcitaṁ vidyaṁ dharmadharmavidhayinīṁ ।
pravaktaraṁ guruṁ viddhi vacakaṁ tviti parvati ॥ 274 ॥

pañcaksaryadimantranamupadēsta tu parvati ।
sa gururbōdhakō bhūyadubhayōrayamuttamaḥ ॥ 275 ॥

mōhamaranavaśyaditucchamantrōpadēśinam ।
nisiddhagururityahuḥ panditastattvadarśinaḥ ॥ 276 ॥

anityamiti nirdiśya saṁsaraṁ saṅkatalayam ।
vairagyapathadarśī yaḥ sa gururvihitaḥ priyē ॥ 277 ॥

tattvamasyadivakyanamupadēsta tu parvati ।
karanakhyō guruḥ prōktō bhavarōganivarakaḥ ॥ 278 ॥

sarvasandēhasandōhanirmūlanavicaksanaḥ ।
janmamr̥tyubhayaghnō yaḥ sa guruḥ paramō mataḥ ॥ 279 ॥

bahujanmakr̥tat punyallabhyatē:’sau mahaguruḥ ।
labdhva:’muṁ na punaryati śisyaḥ saṁsarabandhanam ॥ 280 ॥

ēvaṁ bahuvidha lōkē guravaḥ santi parvati ।
tēsu sarvaprayatnēna sēvyō hi paramō guruḥ ॥ 281 ॥

nisiddhaguruśisyastu dustasaṅkalpadūsitaḥ ।
brahmapralayaparyantaṁ na punaryati martyatam ॥ 282 ॥

ēvaṁ śrutva mahadēvī mahadēvavacastatha ।
atyantavihvalamanaḥ śaṅkaraṁ paripr̥cchati ॥ 283 ॥

parvatyuvaca ।
namastē dēvadēvatra śrōtavyaṁ kiñcidasti mē ।
śrutva tvadvakyamadhuna bhr̥śaṁ syadvihvalaṁ manaḥ ॥ 284 ॥

svayaṁ mūdha mr̥tyubhītaḥ sukr̥tadviratiṁ gataḥ ।
daivannisiddhaguruga yadi tēsaṁ tu ka gatiḥ ॥ 285 ॥

śrī mahadēva uvaca ।
śr̥nu tattvamidaṁ dēvi yada syadviratō naraḥ ।
tada:’savadhikarīti prōcyatē śrutimastakaiḥ ॥ 286 ॥

akhandaikarasaṁ brahma nityamuktaṁ niramayam ।
svasmin sandarśitaṁ yēna sa bhavēdasyaṁ dēśikaḥ ॥ 287 ॥

jalanaṁ sagarō raja yatha bhavati parvati ।
gurūnaṁ tatra sarvēsaṁ raja:’yaṁ paramō guruḥ ॥ 288 ॥

mōhadirahitaḥ śantō nityatr̥ptō niraśrayaḥ ।
tr̥nīkr̥tabrahmavisnuvaibhavaḥ paramō guruḥ ॥ 289 ॥

sarvakalavidēśēsu svatantrō niścalassukhī ।
akhandaikarasasvadatr̥ptō hi paramō guruḥ ॥ 290 ॥

dvaitadvaitavinirmuktaḥ svanubhūtiprakaśavan ।
ajñanandhatamaśchētta sarvajñaḥ paramō guruḥ ॥ 291 ॥

yasya darśanamatrēna manasaḥ syat prasannata ।
svayaṁ bhūyat dhr̥tiśśantiḥ sa bhavēt paramō guruḥ ॥ 292 ॥

siddhijalaṁ samalōkya yōginaṁ mantravadinam ।
tucchakaramanōvr̥ttiḥ yasyasau paramō guruḥ ॥ 293 ॥

See Also  Sri Dakshinamurthy Stotram In English

svaśarīraṁ śavaṁ paśyan tatha svatmanamadvayam ।
yaḥ strīkanakamōhaghnaḥ sa bhavēt paramō guruḥ ॥ 294 ॥

maunī vagmīti tattvajñō dvidha:’bhūcchr̥nu parvati ।
na kaścinmauninaṁ lōbhō lōkē:’sminbhavati priyē ॥ 295 ॥

vagmī tūtkatasaṁsarasagarōttaranaksamaḥ ।
yatō:’sau saṁśayacchētta śastrayuktyanubhūtibhiḥ ॥ 296 ॥

gurunamajapaddēvi bahujanmarjitanyapi ।
papani vilayaṁ yanti nasti sandēhamanvapi ॥ 297 ॥

śrīgurōssadr̥śaṁ daivaṁ śrīgurōsadr̥śaḥ pita ।
gurudhyanasamaṁ karma nasti nasti mahītalē ॥ 298 ॥

kulaṁ dhanaṁ balaṁ śastraṁ bandhavassōdara imē ।
maranē nōpayujyantē gururēkō hi tarakaḥ ॥ 299 ॥

kulamēva pavitraṁ syat satyaṁ svagurusēvaya ।
tr̥ptaḥ syussakala dēva brahmadya gurutarpanat ॥ 300 ॥

gururēkō hi janati svarūpaṁ dēvamavyayam ।
tad-jñanaṁ yatprasadēna nanyatha śastrakōtibhiḥ ॥ 301 ॥

svarūpajñanaśūnyēna kr̥tamapyakr̥taṁ bhavēt ।
tapōjapadikaṁ dēvi sakalaṁ balajalpavat ॥ 302 ॥

śivaṁ kēciddhariṁ kēcidvidhiṁ kēcittu kēcana ।
śaktiṁ daivamiti jñatva vivadanti vr̥tha naraḥ ॥ 303 ॥

na jananti paraṁ tattvaṁ gurudīksaparaṅmukhaḥ ।
bhrantaḥ paśusama hyētē svaparijñanavarjitaḥ ॥ 304 ॥

tasmatkaivalyasiddhyarthaṁ gurumēva bhajētpriyē ।
guruṁ vina na jananti mūdhastatparamaṁ padam ॥ 305 ॥

bhidyatē hr̥dayagranthiśchidyantē sarvasaṁśayaḥ ।
ksīyantē sarvakarmani gurōḥ karunaya śivē ॥ 306 ॥

kr̥taya gurubhaktēstu vēdaśastranusarataḥ ।
mucyatē patakadghōrat gurubhaktō viśēsataḥ ॥ 307 ॥

dussaṅgaṁ ca parityajya papakarma parityajēt ।
cittacihnamidaṁ yasya tasya dīksa vidhīyatē ॥ 308 ॥

cittatyaganiyuktaśca krōdhagarvavivarjitaḥ ।
dvaitabhavaparityagī tasya dīksa vidhīyatē ॥ 309 ॥

ētallaksanayuktatvaṁ sarvabhūtahitē ratam ।
nirmalaṁ jīvitaṁ yasya tasya dīksa vidhīyatē ॥ 310 ॥

kriyaya canvitaṁ pūrvaṁ dīksajalaṁ nirūpitam ।
mantradīksabhidhaṁ saṅgōpaṅgaṁ sarvaṁ śivōditam ॥ 311 ॥

kriyaya syadvirahitaṁ gurusayujyadayinīm ।
gurudīksaṁ vina kō va gurutvacarapalakaḥ ॥ 312 ॥

śaktō na capi śaktō va daiśikaṅghri samaśrayēt ।
tasya janmasti saphalaṁ bhōgamōksaphalapradam ॥ 313 ॥

atyantacittapakvasya śraddhabhaktiyutasya ca ।
pravaktavyamidaṁ dēvi mamatmaprītayē sada ॥ 314 ॥

rahasyaṁ sarvaśastrēsu gītaśastramidaṁ śivē ।
samyakparīksya vaktavyaṁ sadhakasya mahatmanaḥ ॥ 315 ॥

satkarmaparipakacca cittaśuddhiśca dhīmataḥ ।
sadhakasyaiva vaktavya gurugīta prayatnataḥ ॥ 316 ॥

nastikaya kr̥taghnaya dambhikaya śathaya ca ।
abhaktaya vibhaktaya na vacyēyaṁ kadacana ॥ 317 ॥

strīlōlupaya mūrkhaya kamōpahatacētasē ।
nindakaya na vaktavya gurugīta svabhavataḥ ॥ 318 ॥

sarvapapapraśamanaṁ sarvōpadravavarakam ।
janmamr̥tyuharaṁ dēvi gītaśastramidaṁ śivē ॥ 319 ॥

śrutisaramidaṁ dēvi sarvamuktaṁ samasataḥ ।
nanyatha sadgatiḥ puṁsaṁ vina gurupadaṁ śivē ॥ 320 ॥

bahujanmakr̥tatpapadayamarthō na rōcatē ।
janmabandhanivr̥ttyarthaṁ gurumēva bhajētsada ॥ 321 ॥

ahamēva jagatsarvamahamēva paraṁ padam ।
ētad-jñanaṁ yatō bhūyattaṁ guruṁ pranamamyaham ॥ 322 ॥

alaṁ vikalpairahamēva kēvalaṁ
mayi sthitaṁ viśvamidaṁ caracaram ।
idaṁ rahasyaṁ mama yēna darśitaṁ
sa vandanīyō gururēva kēvalam ॥ 323 ॥

yasyantaṁ nadimadhyaṁ na hi karacaranaṁ namagōtraṁ na sūtraṁ ।
nō jatirnaiva varnō na bhavati purusō nō napuṁsō na ca strī ॥ 324 ॥

See Also  Gauri Dasakam In English

nakaraṁ nō vikaraṁ na hi janimaranaṁ nasti punyaṁ na papaṁ ।
nō:’tattvaṁ tattvamēkaṁ sahajasamarasaṁ sadguruṁ taṁ namami ॥ 325 ॥

nityaya satyaya cidatmakaya
navyaya bhavyaya paratparaya ।
śuddhaya buddhaya nirañjanaya
namō:’stu nityaṁ guruśēkharaya ॥ 326 ॥

saccidanandarūpaya vyapinē paramatmanē ।
namaḥ śrīgurunathaya prakaśanandamūrtayē ॥ 327 ॥

satyanandasvarūpaya bōdhaikasukhakarinē ।
namō vēdantavēdyaya guravē buddhisaksinē ॥ 328 ॥

namastē natha bhagavan śivaya gururūpinē ।
vidyavatarasaṁsiddhyai svīkr̥tanēkavigraha ॥ 329 ॥

navaya navarūpaya paramarthaikarūpinē ।
sarvajñanatamōbhēdabhanavē cidghanaya tē ॥ 330 ॥

svatantraya dayakluptavigrahaya śivatmanē ।
paratantraya bhaktanaṁ bhavyanaṁ bhavyarūpinē ॥ 331 ॥

vivēkinaṁ vivēkaya vimarśaya vimarśinam ।
prakaśinaṁ prakaśaya jñaninaṁ jñanarūpinē ॥ 332 ॥

purastatparśvayōḥ pr̥sthē namaskuryaduparyadhaḥ ।
sada maccittarūpēna vidhēhi bhavadasanam ॥ 333 ॥

śrīguruṁ paramanandaṁ vandē hyanandavigraham ।
yasya sannidhimatrēna cidanandaya tē manaḥ ॥ 334 ॥

namō:’stu guravē tubhyaṁ sahajanandarūpinē ।
yasya vagamr̥taṁ hanti visaṁ saṁsarasañjñakam ॥ 335 ॥

nanayuktōpadēśēna tarita śisyasantatiḥ ।
tatkr̥pasaravēdēna gurucitpadamacyutam ॥ 336 ॥

[**pathabhēdaḥ
acyutaya namastubhyaṁ guravē paramatmanē ।
svaramōktapadēcchūnaṁ dattaṁ yēnacyutaṁ padam ॥

**]

acyutaya namastubhyaṁ guravē paramatmanē ।
sarvatantrasvatantraya cidghananandamūrtayē ॥ 337 ॥

namō:’cyutaya guravē:’jñanadhvantaikabhanavē ।
śisyasanmargapatavē kr̥papīyūsasindhavē ॥ 338 ॥

ōmacyutaya guravē śisyasaṁsarasētavē ।
bhaktakaryaikasiṁhaya namastē citsukhatmanē ॥ 339 ॥

gurunamasamaṁ daivaṁ na pita na ca bandhavaḥ ।
gurunamasamaḥ svamī nēdr̥śaṁ paramaṁ padam ॥ 340 ॥

ēkaksarapradataraṁ yō guruṁ naiva manyatē ।
śvanayōniśataṁ gatva candalēsvapi jayatē ॥ 341 ॥

gurutyagadbhavēnmr̥tyuḥ mantratyagaddaridrata ।
gurumantraparityagī rauravaṁ narakaṁ vrajēt ॥ 342 ॥

śivakrōdhadgurustrata gurukrōdhacchivō na hi ।
tasmatsarvaprayatnēna gurōrajñaṁ na laṅghayēt ॥ 343 ॥

saṁsarasagarasamuddharanaikamantraṁ
brahmadidēvamunipūjitasiddhamantram ।
daridryaduḥkhabhavarōgavinaśamantraṁ
vandē mahabhayaharaṁ gururajamantram ॥ 344 ॥

saptakōtimahamantraścittavibhramakarakaḥ ।
ēka ēva mahamantrō gururityaksaradvayam ॥ 345 ॥

ēvamuktva mahadēvaḥ parvatīṁ punarabravīt ।
idamēva paraṁ tattvaṁ śr̥nu dēvi sukhavaham ॥ 346 ॥

gurutattvamidaṁ dēvi sarvamuktaṁ samasataḥ ।
rahasyamidamavyaktaṁ na vadēdyasya kasyacit ॥ 347 ॥

na mr̥sa syadiyaṁ dēvi maduktiḥ satyarūpinī ।
gurugītasamaṁ stōtraṁ nasti nasti mahītalē ॥ 348 ॥

gurugītamimaṁ dēvi bhavaduḥkhavinaśinīm ।
gurudīksavihīnasya puratō na pathēt kvacit ॥ 349 ॥

rahasyamatyantarahasyamētanna papina labhyamidaṁ mahēśvari ।
anēkajanmarjitapunyapakadgurōstu tattvaṁ labhatē manusyaḥ ॥ 350 ॥

yasya prasadadahamēva sarvaṁ
mayyēva sarvaṁ parikalpitaṁ ca ।
itthaṁ vijanami sadatmarūpaṁ
tasyaṅghripadmaṁ pranatō:’smi nityam ॥ 351 ॥

ajñanatimirandhasya visayakrantacētasaḥ ।
jñanaprabhapradanēna prasadaṁ kuru mē prabhō ॥ 352 ॥

iti śrīskandapuranē uttarakhandē umamahēśvara saṁvadē śrī gurugīta samapta ॥

maṅgalaṁ –
maṅgalaṁ gurudēvaya mahanīyagunatmanē ।
sarvalōkaśaranyaya sadhurūpaya maṅgalam ॥

– Chant Stotra in Other Languages –

Sri Guru Gita (Truteeya Adhyaya) in English – SanskritKannadaTeluguTamil