Rama Raksha Stotram In English

॥ Ram Raksha Stotram English Lyrics ॥

॥ śrī rama raksa stōtram ॥
asya śrīramaraksastōtramantrasya budhakauśika r̥siḥ śrīsītaramacandrō dēvata anustup chandaḥ sīta śaktiḥ śrīmad hanumana kīlakam śrīramacandraprītyarthē ramaraksastōtrajapē viniyōgaḥ ॥

dhyanam-
dhyayēdajanubahuṁ dhr̥taśaradhanusaṁ baddhapadmasanasthaṁ
pītaṁ vasō vasanaṁ navakamaladalaspardhinētraṁ prasannam ।
vamaṅkarūdhasītamukhakamalamilallōcanaṁ nīradabhaṁ
nanalaṅkaradīptaṁ dadhatamurujatamandalaṁ ramacandram ॥

stōtram-
caritaṁ raghunathasya śatakōti pravistaram ।
ēkaikamaksaraṁ puṁsaṁ mahapatakanaśanam ॥ 1 ॥

dhyatva nīlōtpalaśyamaṁ ramaṁ rajīvalōcanam ।
janakīlaksmanōpētaṁ jatamakutamanditam ॥ 2 ॥

sasitūnadhanurbanapaniṁ naktañcarantakam ।
svalīlaya jagatratuṁ avirbhūtaṁ ajaṁ vibhum ॥ 3 ॥

ramaraksaṁ pathētprajñaḥ papaghnīṁ sarvakamadam ।
śirō mē raghavaḥ patu phalaṁ daśarathatmajaḥ ॥ 4 ॥

kausalyēyō dr̥śau patu viśvamitrapriyaḥ śrutī ।
ghranaṁ patu makhatrata mukhaṁ saumitrivatsalaḥ ॥ 5 ॥

jihvaṁ vidyanidhiḥ patu kanthaṁ bharatavanditaḥ ।
skandhau divyayudhaḥ patu bhujau bhagnēśakarmukaḥ ॥ 6 ॥

karau sītapatiḥ patu hr̥dayaṁ jamadagnyajit ।
madhyaṁ patu kharadhvaṁsī nabhiṁ jambavadaśrayaḥ ॥ 7 ॥

sugrīvēśaḥ katiṁ patu sakthinī hanumatprabhuḥ ।
ūrū raghūttamaḥ patu raksaḥkulavinaśakr̥t ॥ 8 ॥

janunī sētukr̥tpatu jaṅghē daśamukhantakaḥ ।
padau vibhīsanaśrīdaḥ patu ramō:’khilaṁ vapuḥ ॥ 9 ॥

See Also  Ishana Stuti In English

ētaṁ ramabalōpētaṁ raksaṁ yaḥ sukr̥tī pathēt ।
sa cirayuḥ sukhī putrī vijayī vinayī bhavēt ॥ 10 ॥

patalabhūtalavyōmacarinaśchadmacarinaḥ ।
na drastumapi śaktastē raksitaṁ ramanamabhiḥ ॥ 11 ॥

ramēti ramabhadrēti ramacandrēti va smaran ।
narō na lipyatē papaiḥ bhuktiṁ muktiṁ ca vindati ॥ 12 ॥

jagajjaitraikamantrēna ramanamnabhiraksitam ।
yaḥ kanthē dharayēttasya karasthaḥ sarvasiddhayaḥ ॥ 13 ॥

vajrapañjaranamēdaṁ yō ramakavacaṁ smarēt ।
avyahatajñaḥ sarvatra labhatē jayamaṅgalam ॥ 14 ॥

adistavanyatha svapnē ramaraksamimaṁ haraḥ ।
tatha likhitavanprataḥ prabuddhō budhakauśikaḥ ॥ 15 ॥

aramaḥ kalpavr̥ksanaṁ viramaḥ sakalapadam ।
abhiramastrilōkanaṁ ramaḥ śrīman sa naḥ prabhuḥ ॥ 16 ॥

tarunau rūpasampannau sukumarau mahabalau ।
pundarīka viśalaksau cīrakr̥snajinambarau ॥ 17 ॥

phalamūlaśinau dantau tapasau brahmacarinau ।
putrau daśarathasyaitau bhratarau ramalaksmanau ॥ 18 ॥

śaranyau sarvasattvanaṁ śrēsthau sarvadhanusmatam ।
raksaḥ kulanihantarau trayētaṁ nō raghūttamau ॥ 19 ॥

attasajyadhanusavisuspr̥śavaksayaśuganisaṅgasaṅginau ।
raksanaya mama ramalaksmanavagrataḥ pathi sadaiva gacchatam ॥ 20 ॥

sannaddhaḥ kavacī khadgī capabanadharō yuva ।
gacchanmanōrathō:’smakaṁ ramaḥ patu salaksmanaḥ ॥ 21 ॥ [*naśca*]

See Also  Azhagellam Murugane In English

ramō daśarathiḥ śūrō laksmananucarō balī ।
kakutthsaḥ purusaḥ pūrnaḥ kausalyēyō raghūttamaḥ ॥ 22 ॥

vēdantavēdyō yajñēśaḥ puranapurusōttamaḥ ।
janakīvallabhaḥ śrīman apramēya parakramaḥ ॥ 23 ॥

ityētani japannityaṁ madbhaktaḥ śraddhayanvitaḥ ।
aśvamēdhadhikaṁ punyaṁ samprapnōti na saṁśayaḥ ॥ 24 ॥

ramaṁ durvadalaśyamaṁ padmaksaṁ pītavasasam ।
stuvanti namabhirdivyaiḥ na tē saṁsarinō naraḥ ॥ 25 ॥

ramaṁ laksmanapūrvajaṁ raghuvaraṁ sītapatiṁ sundaram
kakutsthaṁ karunarnavaṁ gunanidhiṁ viprapriyaṁ dharmikam ।
rajēndraṁ satyasandhaṁ daśarathatanayaṁ śyamalaṁ śantamūrtim
vandē lōkabhiramaṁ raghukulatilakaṁ raghavaṁ ravanarim ॥ 26 ॥

ramaya ramabhadraya ramacandraya vēdhasē ।
raghunathaya nathaya sītayaḥ patayē namaḥ ॥ 27 ॥

śrīrama rama raghunandana rama rama
śrīrama rama bharatagraja rama rama ।
śrīrama rama ranakarkaśa rama rama
śrīrama rama śaranaṁ bhava rama rama ॥ 28 ॥

śrīramacandracaranau manasa smarami
śrīramacandracaranau vacasa gr̥nami ।
śrīramacandracaranau śirasa namami
śrīramacandracaranau śaranaṁ prapadyē ॥ 29 ॥

mata ramō matpita ramacandraḥ
svamī ramō matsakha ramacandraḥ ।
sarvasvaṁ mē ramacandrō dayaluḥ
nanyaṁ janē naiva janē na janē ॥ 30 ॥ [*daivaṁ*]

See Also  Sri Gayatri Stuti In English

daksinē laksmanō yasya vamē tu janakatmaja ।
puratō marutiryasya taṁ vandē raghunandanam ॥ 31 ॥

lōkabhiramaṁ ranaraṅgadhīraṁ
rajīvanētraṁ raghuvaṁśanatham ।
karunyarūpaṁ karunakaraṁ taṁ
śrīramacandraṁ śaranaṁ prapadyē ॥ 32 ॥

manōjavaṁ marutatulyavēgaṁ
jitēndriyaṁ buddhimataṁ varistham ।
vatatmajaṁ vanarayūthamukhyaṁ
śrīramadūtaṁ śaranaṁ prapadyē ॥ 33 ॥

kūjantaṁ rama ramēti madhuraṁ madhuraksaram ।
aruhya kavitaśakhaṁ vandē valmīkikōkilam ॥ 34 ॥

apadamapahartaraṁ dataraṁ sarvasampadam ।
lōkabhiramaṁ śrīramaṁ bhūyō bhūyō namamyaham ॥ 35 ॥

bharjanaṁ bhavabījanamarjanaṁ sukhasampadam ।
tarjanaṁ yamadūtanaṁ rama ramēti garjanam ॥ 36 ॥

ramō rajamaniḥ sada vijayatē ramaṁ ramēśaṁ bhajē
ramēnabhihata niśacaracamū ramaya tasmai namaḥ ।
ramannasti parayanaṁ parataraṁ ramasya dasōsmyahaṁ
ramē cittalayaḥ sada bhavatu mē bhō rama mamuddhara ॥ 37 ॥

śrī rama rama ramēti ramē ramē manōramē ।
sahasranama tattulyaṁ ramanama varananē ॥ 38 ॥

iti śrī ramaraksa stōtram ।

– Chant Stotra in Other Languages –

Ram Raksha Stotram in Sanskrit – English –  KannadaTeluguTamil