Sri Hayagriva Sahasranama Stotram In English | 1000 Names

Hayagriva also spelled Hayagreeva, is a horse-headed avatar of the Supreme God Vishnu in Hinduism. In Sanskrit, Hayagrīva means haya=Horse, grīva=Neck. In Hinduism, Hayagriva is also considered an avatar of Vishnu. He is worshiped as the God of knowledge and wisdom, with a human body and a horse’s head, brilliant white, white garments, and seated on a white lotus. Symbolically, the story represents the triumph of pure knowledge, guided by the hand of God, over the demonic forces of passion and darkness.

Hayagriva Sahasranama Stotram is a sacred hymn dedicated to Lord Hayagriva, a divine incarnation of Lord Vishnu. The word “Sahasranama” means a thousand names, and this stotram consists of a thousand names praising the various attributes and qualities of Lord Hayagriva. Devotees recite this stotram to seek the blessings of Lord Hayagriva for wisdom, knowledge, and spiritual enlightenment. It is believed that chanting the Sahasranama Stotram with devotion can bring divine grace and remove obstacles from one’s life. This Mantra is also recited to get Score Good Marks In Exams.

॥ Hayagriva Sahasranama Stotram English Lyrics ॥

॥ srihayagrivasahasranamastotram ॥
॥ srih ॥

suklambaradharam visnum sasivarnam caturbhujam
prasannavadanam dhyayetsarvavighnopasantaye ।
yasya dviradavakradyah parisadyah parassatam
vighnam nighnanti satatam visvaksenam tamasraye ॥

srikasyapah –
tata me srihayagrivanamnam sahasramuttamam ।
adhyetum jayate kanksa tatprasida mayi prabho ॥ 1 ॥

itiprstastatovaca brahma loka pitamahah ।
sreyasamapi ca sreyah kasyapeha visampate ॥ 2 ॥

amatya vihitam papam mulato hi vinasyati ।
rahasyanam rahasyam ca pavananam ca pavanam ॥ 3 ॥

prayascitte krte tasya kartana nirayi bhavet ।
kamatastu krte pape prayascittasatena ca ॥ 4 ॥

tanna nasyati tatkarta vyavaharyastu jayate ।
evam durapanodanam buddhipurvamahamhasam ॥ 5 ॥

avarjanakaranamapyante niskrtiririta ।
pranamya manavataya mantraratnanukirtanam ॥ 6 ॥

hamsanamasahasrasyapathanam sirasanvaham ।
pranamya bhagavadbhaktapadodaka nisevanam ॥ 7 ॥

tadetatttritayam sarvapapasanghatanasanam ।
itidam paramam guhyam hamso hayasiraharih ॥ 8 ॥

vedopadesasamaye mam nibodhyopadistavana ।
anena mantraratnena mahasvasiraso hareh ॥ 9 ॥

sahasranamabhistulya niskrtirnetaramhasam ।
ananyabhagavadbhaktapadodakanisevanam ॥ 10 ॥

etaddvayopadesangamadau svikaryamisyate ।
ityuktva’nantagarudavisvaksenapadodakam ॥ 11 ॥

adau mam prasayannante parisosyekrtamhasi ।
atmano namasahasram sarsicchando’dhidaivatam ॥ 12 ॥

sanyasamudrikabhedam mahyam sangamupadisat ।
yathavattadidam vatsa dadyam te srnu tattvatah ॥ 13 ॥

yatprapyatyantiki vrttya nivrttya moksamesyati ।
hayasyanamasahasrastotrarajasya vaibhavam ॥ 14 ॥

rsissriman hayagrivo vidyamurtissvayam harih ।
devata ca sa evasya chandonustubiti srutam ॥ 15 ॥

hamso hamso’hamityete bijam saktistukilakam ।
hamsim hamso’hamityete pragjapya manavastrayah ॥ 16 ॥

ekaikasya dasavrttiritisankhyavidhiyate ।
pranavatrayamantram syatkavacam srissriyo bhavet ॥ 17 ॥

srivibhusana ityetaddhrdayam parikirtitam ।
parorajah param brahmetyapi yonirudahrta ॥ 18 ॥

vidyamurtiriti dhyanam visvatmeti ca gadyate ।
visvamangalanamno’sya viniyogo yatharuci ॥ 19 ॥

bhrunetrasrotranasahanvosthatalurade kramat ।
sodasasvaravinyaso daksinarambhamisyate ॥ 20 ॥

jihvatale’pi tanmule svaravantyau ca vinyaset ।
tada taludvayanyasasakhayostu parityajet ॥ 21 ॥

ayam hi vidyakamanamadyastvanya phalaisinam ।
dohpatsakthyangulisirse vargankacatatannyaset ॥ 22 ॥

parsvayostu vaphau prstodarayostu babhau nyaset ।
makaram hrdaye nyasya jive va pancavimsake ॥ 23 ॥

nabhipayudare guhye yaralavanviniksipet ।
sasau kundalayossirsam hare ca katisutrake ॥ 24 ॥

sahau hrdabje harde ca lamapadasikhe nyaset ।
ksanca sirsadi padantam matrkanyasa esa tu ॥ 25 ॥

asya srihayagrivasahasranama stotramahamantrasya srihayagriva rsih ।
anustup chandah । srihayagriva paramatma devata । hamsa iti bijam ।
hamsohamiti saktih । hamsam hamsimiti kilakam । Om Om omityastram ।
srih sriyah iti kavacam । srivibhusana iti hrdayam ।
parorajah param brahmeti yonih । vidyamurtirvisvatma iti dhyanam ।

hamsamangusthabhyam namah । hamsim tarjanibhyam namah ।
hamsum madhyamabhyam namah । hamsom anamikabhyam namah ।
hamsaum kanisthikabhyam namah । hamsah karatalakaraprsthabhyam namah ।
evam hrdayadinyasah ॥

hamsam jnanaya hrdayaya namah । hamsim aisvaryaya sirase svaha ।
hamsum saktayai sikhayai vasat । hamsom balaya kavacaya hum ।
hamsaum tejase netrabhyam vausat ।
hamsah viryayastraya phat omiti digbandhah ॥

atha matrkanyasah –
Om am am bhruvoh । im im netrayoh । um um srotrayoh । rm rm nasikayoh ।
lrm lrm kapolayoh । em aim osthayoh । Om aum dantapanktyoh ।
am jihvatale । ah jihvamule ।
kavargam daksine bahumule kurpare manibandhe karatale hastagre ।
cavargam vame bahumule kurpare manibandhe karatale hastagre ।
tavargam daksine padamule januni padaparsnau padatale padagre ।
tavargam vame padamule januni padaparsnau padatale padagre ।
paphau parsvayoh । babhau prsthodarayoh । mam hrdi ।
yam ram lam vam nabhau payau udare guhye । sasau hastayoh ।
sahau sirse katyam । laksau hrdabje harde uti matrkanyasah ॥

atha dhyanam ॥

vidyamurtimakhandacandravalayasvetaravindasthitam
hrdyabham sphatikadrinirmalatanum vidyotamanamsriya ।
vamankasthitavallabham prati sadavyakhyantamamnayava-
garthanadimapurusam hayamukham dhyayami hamsatmakam ॥ 1 ॥

See Also  108 Names Of Rama 5 – Ashtottara Shatanamavali In Sanskrit

visvatma visadaprabhapratilasadvagdevatamandalo
devo daksinapaniyugmavilasadbodhankacakrayudhah ।
vamodagrakare daram taditarenaslisya dosna ramam
hastagre dhrtapustakassa dayatam hamso hiranyacchadah ॥ 2 ॥

atha sahasranamastotraprarambhah ।
Om – srim hamso hamai mom klim srissriyassrivibhusanah ।
parorajah param brahma bhurbhuvassuvaradimah ॥ 1 ॥

bhasvanbhagasca bhagavansvastisvaha namassvadha ।
srausadvausadhalam hum phat hum hrim krom hlaum yatha tatha ॥ 2 ॥

karkagrivah kalanathah kamadah karunakarah ।
kamaladhyusitotsangah ksaye kalivasanugah ॥ 3 ॥

nisacchopanisaccatha nicairuccaissamam saha ।
sasvadyugapadahvaya sanaireko bahudhruvah ॥ 4 ॥

bhutabhrdbhuridassaksi bhutadih punyakirtanah ।
bhuma bhumiradhonnaddhah puruhutah purustutah ॥ 5 ॥

praphullapundarikaksah paramesthi prabhavanah ।
prabhurbhagahsatam bandhurbhayadhvamsi bhavapanah ॥ 6 ॥

udyannurusayahum krdurugaya urukramah ।
udarastriyugastryatma nidanam nalayo harih ॥ 7 ॥

hiranyagarbho hemango hiranyasmasrurisita ।
hiranyakeso himaha hemavasa hitaisanah ॥ 8 ॥

adityamandalantastho modamanassamuhanah ।
sarvatma jagadadharassannidhissaravansvabhuh ॥ 9 ॥

gopatirgohito gomi kesavah kinnaresvarah ।
mayi mayavikrtikrnmahesano mahamahah ॥ 10 ॥

mama mimi mumu mrmrm mlumlum memaim tathaiva ca ।
momaum bindurvisargasca hrasvodirghah plutassvarah ॥ 11 ॥

udattascanudattasca svaritah pracayastatha ।
kam kham gam gham nam ca cam cham jam jham nam tam thameva ca ॥ 12 ॥

dam dham nam tam tham ca dam ca dham nam pam pham bameva ca
bham mam yam ram lam ca vam ca sam sam sam ham ḷameva ca ॥ 13 ॥

ksam yamom vyanjano jihvamuliyo’rdhavisargavan ।
upadhmaniya iti ca samyuktaksara eva ca ॥ 14 ॥

padam kriya karakasca nipato gatiravyayah ।
sannidhiryogyata”kanksa parasparasamanvayah ॥ 15 ॥

vakyam padyam sampradayo bhavassabdarthalalitah ।
vyanjana laksana saktih pako ritiralankrtih ॥ 16 ॥

sayya phraudhadhvanistadvatkavyam sargah kriya rucih ।
nanarupaprabandhasca yasah punyam mahaddhanam ॥ 17 ॥

vyavaharaparijnanam sivetarapariksayah ।
sadah paramanirvanam priyapathyopadesakah ॥ 18 ॥

samskarah pratibha siksa grahanam dharanam sramah ।
asutasvadima citram vistarascitrasamvidhih ॥ 19 ॥

puranamitihasasca smrtisutram ca samhita ।
acara atmana tustiracaryajnanatikramah ॥ 20 ॥

srimansrigihsriyah kantassrinidhissriniketanah ।
sreyanhayananasridassrimayassritavatsalah ॥ 21 ॥

hamsassucisadadityo vasuscandro’ntariksasat ।
hota ca vedisadyoniratithirdronasaddhavih ॥ 22 ॥

nrsanmrtyusca varasadamrtam cartasadvrsah ।
vyomasadvividhaskotasabdarthavyangyavaibhavah ॥ 23 ॥

abja rasasvadutamo goja geyo manoharah ।
rtajassakalam bhadramadrijasthairyamuttamam ॥ 24 ॥

rtam samajnatvanrtam brhatsuksmavasanugah ।
satyam jnanamanantam yattatsadbrahmamayo’cyutah ॥ 25 ॥

agrebhavannago nityah paramah purusottamah ।
yoganidraparassvami nidhyanavaranirvrnah ॥ 26 ॥

raso rasyo rasayita rasavan rasikapriyah ।
anando nandayansarvananandi hayakandharah ॥ 27 ॥

kalah kalyasca kalatma kalabhyutthitajagarah ।
kalasacivyakrtkantakathitavyadhikaryakah ॥ 28 ॥

drnnyancanodancanodyallayasargo laghukriyah ।
vidyasahayo vagiso matrkamandalikutah ॥ 29 ॥

hiranyam hamsamithunamisanassaktiman jayi ।
grahamethi guni sribhunilalilaikalalasa ॥ 30 ॥

ankenoduhya vagdevimacaryakamupasrayah ।
vedavedantasastrarthatattvavyakhyanatatparah ॥ 31 ॥

lhaum hlam ham ham hayo ham sum hamsam hamsim hasum hasaum ।
hasum ham harino hari harikeso hareditah ॥ 32 ॥

sanatano nirbijassannavyakto hrdayesayah ।
aksarah ksarajivesah ksami ksayakaro’cyutah ॥ 33 ॥

kartakarayita’karyam karanam prakrtih krtih ।
ksayaksayamanamartho visnurjisnurjaganmayah ॥ 34 ॥

sankucanvikacansthanunirvikaro niramayah ।
suddho buddhah prabuddhasca snigdho mugdhassamuddhatah ॥ 35 ॥

sankalpado bahubhavatsarvatma sarvanamabhrt ।
sahasrasirsassarvajnassahasraksassahasrapat ॥ 36 ॥

vyaktoviratsvaratsamradvisvagrupavapurvidhuh ।
mayavi paramanando manyo mayatigo mahan ॥ 37 ॥

vatapatrasayo balo lalannamnayasucakah ।
mukhanyastakaragrastapadagrapatalah prabhuh ॥ 38 ॥

naidrihasasvasambhutajnajnasatvikatamasah ।
maharnavambuparyankah padmanabhah paratparah ॥ 39 ॥

brahmabhurbrahmabhayahrddhariromupadesakrt ।
madhukaitabhanirmata mattabrahmamadapahah ॥ 40 ॥

vedhovilasavaganirdayasaro mrsarthadah ।
narayanastranirmatamadhukaitabhamardanah ॥ 41 ॥

vedakarta vedabharta vedaharta vidamvarah ।
punkhanupunkhahesadhyah purnasadgunyavigrahah ॥ 42 ॥

lalamrtakanavyajavantanirdosavarnakah ।
ullolasvanadhirodyaduccairhalahaladhvanih ॥ 43 ॥

karnadarabhya kalkyatma kavih ksirarnavopamah ।
sankha cakragadi khadgi sarngi nirbhayamudrakah ॥ 44 ॥

cinmudracihnito hastatalavinyastapustakah ।
vidyanamnim sriyam sisyam vedayannijavaibhavam ॥ 45 ॥

astarnyamyo’stabhujovyastisrstikarah pita ।
astaisvaryapradohrsyadastamurtipitrstutah ॥ 46 ॥

anitavedapuruso vidhivedopadesakrt ।
vedavedangavedantapuranasmrtimurtiman ॥ 47 ॥

sarvakarmasamaradhyassarvavedamayo vibhuh ।
sarvarthatattvavyakhyata catussastikaladhipah ॥ 48 ॥

subhayuksumukhassuddhassurupassugatassudhih ।
suvratissamhrtissurassutapah sustutissuhrt ॥ 49 ॥

sundarassubhagassaumyassukhadassuhrdam priyah ।
sucaritrassukhatarassuddhasatvapradayakah ॥ 50 ॥

rajastamoharo virovisvaraksadhurandharah ।
naranarayanakrtya gurusisyatvamasthitah ॥ 51 ॥

paravaratma prabalah pavanah papanasanah ।
dayaghanah ksamasaro vatsalyaikavibhusanah ॥ 52 ॥

adikurmo jagadbharta mahapotri mahidharah ।
stadbhitsvami hariryakso hiranyaripuraicchikah ॥ 53 ॥

prahladapalakassarvabhayaharta priyamvadah ।
srimukhalokanasramsatkrauncakah kuhakancanah ॥ 54 ॥

chatri kamandaludharo vamano vadatam varah ।
pisunatma sanodrstilopano balimardanah ॥ 55 ॥

uruktamo balisironyastanghrirbalimardanah ।
jamadagnyah parasubhrtkrttaksattrakulottamah ॥ 56 ॥

ramo’bhiramassantatma harakodandakhandanah ।
saranagatasantrata sarvayodhyakamuktidah ॥ 57 ॥

sankarsanomadodagro balavanmusalayudhah ।
krsnaklesaharah krsno mahavyasanasantidah ॥ 58 ॥

angaritottaragarbhapranadah parthasarathih ।
gitacaryo dharabharahari satpuramardanah ॥ 59 ॥

kalki visnuyasassunuh kalikalusyanasanah ।
sadhuduskrtparitranavinasavihitodayah ॥ 60 ॥

vaikunthe parame tisthan sukumarayuvakrtih ।
visvodayasthitidhvamsasankalpena svayam prabhuh ॥ 61 ॥

madananam ca madano manikotiramanitah ।
mandaramalikapido manikundalamanditah ॥ 62 ॥

susnigdhanilakutilakuntalah komalakrtih ।
sulalatasstutilakassubhrukassukapolakah ॥ 63 ॥

siddhasadasadalokasudhasyandiradacchadah ।
tarakakorakakaravinirmitaradacchadah ॥ 64 ॥

sudhavartiparisphurtisobhamanaradacchadah ।
vistabdhovipulagrivonibhrtoccaissravasthitih ॥ 65 ॥

See Also  1000 Names Of Bhagavad – Sahasranamavali Stotram In Gujarati

samavrttavadatorumuktapralambabhusanah ।
ratnangadi vajraniski nilaratnankakankanah ॥ 66 ॥

harinmaniganabaddhasrnkhalakankanormikah ।
sitopavitasamslisyatpadmaksamanimalikah ॥ 67 ॥

sricurnavaddvadasordhvapundrarekhapariskrtah ।
pattatantugrathanavatpavitranarasobhitah ॥ 68 ॥

pinavaksamahaskandho vipulorukatitatah ।
kaustubhi vanamali ca kantyacandrayutopamah ॥ 69 ॥

mandaramalikamodi manjuvagamalacchavih ।
divyagandho divyaraso divyateja divaspatih ॥ 70 ॥

vacalo vakpatirvakta vyakhyata vadinam priyah ।
bhaktahrnmadhuro vadijihvabhadrananasthitih ॥ 71 ॥

smrtisannihitassnigdhassiddhidasiddhisannutah ।
mulakandomukundoglaussvayambhusambhuraindavah ॥ 72 ॥

isto manuryamah kalakalyah kambukalanidhih ।
kalyah kamayita bhimah kataryaharanah krtih ॥ 73 ॥

sampriyah pakkanastarkacarcanirdharanadayah ।
vyatireko vivekasca pravekah prakramah kramah ॥ 74 ॥

pramana pratibhuh prajnah prajnapatthyacadharanah ।
vidhirvidhata vyavadhirudbhavah prabhavasthitih ॥ 75 ॥

visayassamsayah purvah paksah kaksyopapadakah ।
raddhanto vihito nyayaphalanispattirudbhavah ॥ 76 ॥

nanarupani tantrani vyavaharyo vyavasthitih ।
sarvasadharano devassadhvasadhuhite ratah ॥ 77 ॥

sandha sanatano dharmo dharmairarcya mahatmabhih ।
chandomayastridhamatma svacchandaschandaseditah ॥ 78 ॥

yajno yajnatmako yasta yajnango’paghanohavih ।
samidajyam purodasassala sthali sruvassruca ॥ 79 ॥

pragvamso devayajanah paridhisca paristarah ।
vedirviharanam treta pasuh pasasca samskrtih ॥ 80 ॥

vidhirmantro’rthavadasca dravyamangam ca daivatam ।
stotram sastram sama gitirudgithassarvasadhanam ॥ 81 ॥

yajya puronukavya ca samidheni samuhanam ।
prayoktarah prayogasca prapancah prasubha sramah ॥ 82 ॥

sraddha pradhvamsana tustih pustih punyam pratirbhavah ।
sadassadasyasampatah prasnah prativacasthitih ॥ 83 ॥

prayascittam pariskaro dhrtirnirvahanam phalam ।
niyogo bhavana bhavyam hiranyam daksina nutih ॥ 84 ॥

asirabhyupapattisca trptissvam sarma kevalama ।
punyaksayah punah patabhayam siksasugardanah ॥ 85 ॥

karpanyam yatanam cinta nirvedasca vihastata ।
dehabhrtkarmasampatah kincitkarmanukulakah ॥ 86 ॥

ahetukataya prema sammukhyam capyanugrahah ।
sucissrimatkulajano neta sattvabhimanavan ॥ 87 ॥

antarayaharah pitroradustaharadayakah ।
suddhaharanurupangaparinamavidhayakah ॥ 88 ॥

sravapatadivipadam pariharta parayanah ।
sirahpanyadisandhata ksemakrtpranadah prabhu ॥ 89 ॥

anirghrnascavisamassaktitritayadayakah ।
svecchaprasangasampattivyajaharsavisesavan ॥ 90 ॥

samvitsandhayakassarvajanmaklesasmrtipradah ।
vivakesokavairagyabhavabhitividhayakah ॥ 91 ॥

garbhasyapyanukuladinasantadhyavasayadah ।
subhavaijananopetasadanehojanipradah ॥ 92 ॥

uttamayuhprado brahmanisthanugrahakarakah ।
svadasajananistirnatadvamsajaparamparah ॥ 93 ॥

srivaisnavotpadakrtasvastikavanimandalah ।
adharvanoktaikasatamrtyudurakriyaparah ॥ 94 ॥

dayadyastagunadhata tattatsamskrtisadhakah ।
medhavidhata sraddhakrt sausthyado jamitaharah ॥ 95 ॥

vighnanudvijayi dhata desakalanukulyakrt ।
vineta satpathaneta dosahrcchubhadassakha ॥ 96 ॥

hrido bhido rucikaro visvo visvahite ratah ।
pramadahrtpraptakari pradyumno balavattarah ॥ 97 ॥

sangavedasamayokta sarvasastrarthavittidah ।
brahmacaryantarayaghnah priyakrddhitakrtparah ॥ 98 ॥

cittasuddhipradaschinnaksacapalyah ksamavahah ।
indriyartharaticchetta vidyaikavyasanavahah ॥ 99 ॥

atmanukulyarucikrdakhilartivinasakah ।
titirsuhrttvaravedi gurusadbhaktitejasah ॥ 100 ॥

gurusambandhaghatako guruvisvasavardhanah ।
gurupasanasandhata gurupremapravardhanah ॥ 101 ॥

acaryabhimatairyokta pancasamskrtibhavanah ।
guruktavrttinaiscalyasandhata’vahitasthitih ॥ 102 ॥

apannakhilaraksarthamacaryakamupasritah ।
sastrapanipradanena bhavamagnansamuddharan ॥ 103 ॥

pancakalikadharmesu naiscalyam pratipadayan ।
svadasaradhanadyarthasuddhadravyapradayakah ॥ 104 ॥

nyasavidyavinirvodha nyastatmabhararaksakah ।
svakainkaryaikarucidassvadasyapremavardhanah ॥ 105 ॥

acaryarthakhiladravyasambhrtyarpanarocakah ।
acaryasya svasacchisyojjivanaikarucipradah ॥ 106 ॥

agatyayojayanasahitaikakrtijagarah ।
brahmavidyasamasvadasuhitah krtisamskrtih ॥ 107 ॥

satkare visadhidata tarunyam savabuddhidah ।
sabhampratyayayanvyalim sarvatra samabuddhidah ॥ 108 ॥

sambhavitasesadosahrtpunarnyasarocakah ।
mahavisvasasandhata sthairyadata madapahah ॥ 109 ॥

nadavyakhyasvasiddhantaraksahetusvamantradah ।
svamantrajapasamsiddhijanghalakavitodayah ॥ 110 ॥

adustagunavatkavyabandhavyamugdhacetanah ।
vyangyapradhanarasavadgadyapadyadinirmitih ॥ 111 ॥

svabhaktastutisantusto bhuyobhaktipradayakah ।
satvikatyagasampannasatkarmakrdatipriyah ॥ 112 ॥

nirantaranusmarananijadasaivadasyakrt ।
niskamavatsalo naicyabhavanesu vinirvisan ॥ 113 ॥

sarvabhutabhavadbhavam sampasyatsusadasthitah ।
karanatrayasarupyakalyanapatisadarah ॥ 114 ॥

kada kadeti kainkaryakaminam sesitambhajana ।
paravyuhadinirdosasubhasrayaparigrahah ॥ 115 ॥

candramandalamadhyasya svetambhoruhavistarah ।
jyotsnayamanangarucinirdhutantarbahistamah ॥ 116 ॥

bhavyo bhavayita bhadram parijatavanalayah ।
ksirabdhimadhyamadvipapalakah prapitamahah ॥ 117 ॥

nirantaranamovakasuddhayajihadasrayah ।
muktidasvetamrdrupasvetadvipavibhavanah ॥ 118 ॥

garudaharitasvetamrtputayadubhudharah ।
bhadrasvavarsanilayo bhayahari subhasrayah ॥ 119 ॥

bhadrasrivatsaharadhyah pancaratrapravartakah ।
bhaktatmabhavabhavano hardo’ngusthapramanavan ॥ 120 ॥

svadasasatkrtakrtye tanmitrarisu yojayan ।
prananutkramayannurikrtaprarabdhalopanah ॥ 121 ॥

ladhvyaiva siksayapapamasesamapi nirnudan ।
tristhunaksobhato bhutasuksmyaissuksmavapussrjan ॥ 122 ॥

nirankusakrpapuro nityakalyanakarakah ।
murdhanyanadya svandasanbrahmarandhradudancayan ॥ 123 ॥

upasanaparansarvan prarabdhamanubhavayan ।
sarvaprarabdhadehante’pyantimasmaranam disan ॥ 124 ॥

prapeyusam bhejusam ca yamadrstimabhavayan ।
divyadehapradassuryam dvarayanmoksameyusam ॥ 125 ॥

ativahikasatkaranadhvanyapadya manayan ।
sarvankratubhujassasvatprabhrtani pradapayan ॥ 126 ॥

durantamayakantaram drutam yogen langhayan ।
sphayatsudarsavividhavithyantenadhvana nayan ॥ 127 ॥

simantasindhuvirajam yogenottarayanvasi ।
amanavasya devasya karam sirasi dharayan ॥ 128 ॥

anadivasanam dhunvan vaikunthaptya salokayan ।
aheyamangalodaratanudanatsarupayana ॥ 129 ॥

surijustam sukhaikantam paramam padamapayan ।
araranyamrtambhodhi darsayan sramanasanah ॥ 130 ॥

divyodyanasarovapisarinmaninagannayana ।
airammadamrtasarogamayansupabrmhanah ॥ 131 ॥

asvattham somasavanam prapayanvistarasravah ।
divyapsarassamanitabrahmalankaradayakah ॥ 132 ॥

divyavaso’njanaksaumamalyaissvanbahumanayan ।
sviyamayodhyam nagarim sadaram sampravesayan ॥ 133 ॥

dasandivyarasalokagandhamsalasarirayan ।
svadasansurivargena sasneham bahumanayan ॥ 134 ॥

surisevoditanandanaicyansvanatisayayan ।
vacayansvam namovipsam kurvanprahvankrtanjalin ॥ 135 ॥

prakaragopuraramaprasadebhyah pranamayan ।
indraprajapatidvarapalasammanamapayan ॥ 136 ॥

malikancanmaharajavithimadhyam nivasayan ।
srivaikunthapurandhribhirnanasatkarakarakah ॥ 137 ॥

divyam vimanam gamayan brahmakantyabhipurayan ।
mahanandatmakasrimanmanimandapamapayan ॥ 138 ॥

hrsyatkumudacandadyairvisvaksenantikam nayan ।
senesacoditasthananayako hetinayakah ॥ 139 ॥

prapayandivyamasthanam vainateyam pranamayan ।
srimatsundarasurindradivyapanktim pranamayan ॥ 140 ॥

bhasvarasanaparyankaprapanena krtarthayan ।
paryankavidyasamsiddhasarvavaibhavasangatah ॥ 141 ॥

svatmanameva srikantam sadaram bhuri darsayan ।
sesataikaratim sesam sayyatmanam pranamayan ॥ 142 ॥

anantaksidvisahasrasadaralokapatrayan ।
akumarayuvakaram srikantam sampranamayan ॥ 143 ॥

See Also  108 Names Of Devasena 2 – Deva Sena Ashtottara Shatanamavali 2 In Odia

atatanandato heto rancayankilikincitam ।
dasanatyutthitamuhuhkrtisrstiprasannahrt ॥ 144 ॥

sriyam prapasvayam tatam jivam putram praharsayan ।
majjayan svamukhambhodhau svakam kirtirucim disan ॥ 145 ॥

dayardragangavalanakrtahladaih krtarthayan ।
paryankarohanaprahvam samam laksmyopapadayan ॥ 146 ॥

kastvamityanuyunjano daso’smityuktivismitah ।
aprthaktvaprakaro’smi vacasvasritavadbhavan ॥ 147 ॥

vidusam tatkratunayaddhayasyavapusabhavan ।
vasudevatmana bhuyo bhavanvaikunthanayakah ॥ 148 ॥

yatha tathaiva svam rupam jaganmohanamurtiman ।
dvimurti bahumurtisca atmanasca prakasayan ॥ 149 ॥

yugapatsakalam saksatsvatah kartum samarthayan ।
kavinamadisannityam muktanamadimah kavih ॥ 150 ॥

sadarnamanunisthanam svetadvipasthitim disan ।
dvadasaksaranisthanam lokam santanikam disan ॥ 151 ॥

astaksaraikanisthanam karyam vaikunthamarpayan ।
saranagatinisthanam saksadvaikunthamarpayan ॥ 152 ॥

svamantrarajanisthanam svasmardatesayam disan ।
sriya gadhopagudhatma bhutadhatrirucim disan ॥ 153 ॥

nilavibhutivyamugdho mahasvetasvamastakah ।
tryaksastripurasamhari rudrasskando vinayakah ॥ 154 ॥

ajo virinco druhino vyaptamurtiramurtikah ।
asango’nanyadhisangavihangovairibhangadah ॥ 155 ॥

svami svam svena santupyan sakrassarvadhikasyadah ।
svayamjyotissvayamvaidyassurassurakulodbhavah ॥ 156 ॥

vasavo vasuranyognirvasudevassuhrdvasuh ।
bhuto bhavi bhavanbhavyo visnusthanassanatanah ॥ 157 ॥

nityanubhavo nediyandaviyandurvibhavanah ।
sanatkumarassandhata sugandhissukhadarsanah ॥ 158 ॥

tirtham titiksustirthanghristirthasvadusubhassucih ।
tirthavaddidhitistigmatejastivramanamayah ॥ 159 ॥

isadyupanisadvedyah pancopanisadatmakah ।
idantahstho’pi durasthah kalyanatamarupavan ॥ 160 ॥

prananam prananah purnajnanairapi sudurgrahah ।
naciketopasanarcyastrimatrapranavoditah ॥ 161 ॥

bhutayonisca sarvajno’ksaro’ksaraparatparah ।
akaradipadajneyavyuhatararthapurusah ॥ 162 ॥

manomayamrto nandamayo dahararupadrt ।
nyasavidyavedyarupah adityantarhiranmayah ॥ 163 ॥

idandra atmodgithadi pratiko pasananvayi ।
madhuvidyopasaniyo gayatridhyanagocarah ॥ 164 ॥

divyakaukseyasajjyotih sandilyopastiviksitah ।
samvargavidyavedyatma tat sodasakalam param ॥ 165 ॥

upakosalavidyeksyah pancagnyatmasarirakah ।
vaisvanarah sadakhebhuma ca jagatkarma”dipurusah ॥ 166 ॥

murtamurtabrahma sarvaprestho’nyapriyatakarah ।
sarvantarascaparoksascantaryamyamrto’naghah ॥ 167 ॥

aharnamadityarupascahannamaksisamsritah ।
saturyagayatryarthasca yathopastyapyasadvapuh ॥ 168 ॥

candradisayujyapurvamoksadanyasagocarah ।
nyasanasyanabhyupetaprarabdhamso mahadayah ॥ 169 ॥

avatararahasyadijnaniprarabdhanasanah ।
svena svartham parenapi krte nyase phalapradah ॥ 170 ॥

asahaso’napayasrissahayassa sriyai vasan ।
srimannarayano vasudevo’vyadvisnuruttamah ॥ 171 ॥

॥ Om ॥

itidam paramam guhyam sarvapapapranasanam ।
vagisanamasahasram vatsa te’bhihitam maya ॥ 1 ॥

ya idam srnuyadbhaktya sravayedva svayam pathat ।
nasau prapnoti duritamihamutra ca kincana ॥ 2 ॥

tadidam prajapan svami vidyadhiso hayananah ।
ksatriyascenmaharudro vikramakrantasarvabhuh ॥ 3 ॥

mahodaro mahakirtirmahito vijayi bhavet ।
urujasceduruyasodhanadhanyasamrddhiman ॥ 4 ॥

asesabhogasambhuto dhanadhipasamo bhavet ।
srnuyadeva vrsalassvayam vipratsupujitat ॥ 5 ॥

mahimanamavapnoti mahitaisvaryabhajanam ।
srimato hayasirsasya namnam sahasramuttamam ॥ 6 ॥

srnvanpathannapi narassarvankamanavapnuyat ।
dharmarthakamasantanabhagyarogyottamayusam ॥ 7 ॥

prapane paramo hetuh stavarajo’yamadbhutah ।
hayagrive para bhaktimudvahan ya imam pathet ॥ 8 ॥

trisandhyam niyatassuddhasso’pavargaya kalpate ।
trih pathannamasahasram pratyaham vagadhisituh ॥ 9 ॥

mahatim kirtimapnoti nissimam preyasim priyam ।
viryam balam patitvam ca medhasraddhavalonnatih ॥ 10 ॥

sarasvatasamrddhim ca bhavyanbhogyannatansutan ।
abhirupam vadhum sadhvim suhrdasca hitaisinah ॥ 11 ॥

brahmavidyapravacanaih kalaksepam ca santatam ।
hayagrivapadambhoja salilasyanukulatah ॥ 12 ॥

labheta nirmalam santo hamsopasanatatparah ।
srimatparamahamsasya cittollasanasadvidhau ॥ 13 ॥

idam tu namnam sahasramistasadhanamuttamam ।
papi papadvimuktassyadrogi rogadvimucyate ॥ 14 ॥

baddho bandhadvimucyeta bhite bhitirvimucyate ।
mukto daridro daridryadbhavetpurnamanorathah ॥ 15 ॥

apanna apada mukto bhavatyeva na samsayah ।
hamsarcanaparo nityam hamsarcanaparayanah ॥ 16 ॥

nirdhutakalmaso nityam brahmasayujyamapnuyat ।
ye bhaktya parame hamse sriya mithunitangite ॥ 17 ॥

janmavyadhijaranasabhayabhajo na te janah ।
acaryattadidam stotramadhigatya pathennarah ॥ 18 ॥

tasyedam kalpate siddhyai nanyatha vatsa kasyapa ।
acaryam laksanairyuktamanyam va”tmaviduttamam ॥ 19 ॥

vrtvacaryam sada bhaktya siddhyai tadidamasnuyat ।
sa yati paramam vidyam sakunibrahmaharsanim ॥ 20 ॥

hayasyanamasahasrastutiramhovinasini ।
paramo hamsa evadau pranavam brahmane disat ॥ 21 ॥

upadisattato vedan srimana hayasiro harih ।
tenasau stavarajo hi hamsakhyahayagocarah ॥ 22 ॥

vidyasamrajyasampattimoksaikaphalasadhanam ।
sarvavitsvatmabhavena paramam padamapnuyat ॥ 23 ॥

na tatra samsayah kascinnipunam paripasyati ।
tathapi svatmani premasindhusandhuksanaksamah। ॥ 24 ॥

itidam namasahasram sangrhitam tathottaram ।
evam sangrhya devena hayagrivena palanam ॥ 25 ॥

stotraratnamidam dattam mahyam tat kathitam tava ।
hamsanamasahasrasya vaibhavam paramadbhutam ॥ 26 ॥

vaktum yathavatkassakto varsakotisatairapi ।
hayasyah paramo hamso harirnarayano’vyayah ॥ 27 ॥

karanam saranam mrtyuramrtam cakhilatmanam ।
satyam satyam punassatyam dhyeyo narayano harih ॥ 28 ॥

samanamadhikam vedanna daivam kesavatparam ।
tattvam vijnatukamanam pramanaissarvatomukhaih ॥ 29 ॥

tattvam sa paramo hamsa eka eva janardanah ।
idam rahasyam paramam mahapatakanasanam ॥ 30 ॥

na casusrusave vacyam nabhaktaya kadacana ।
napyanyadevatayapi na vacyam nastikaya ca ॥ 31 ॥

adhityaitadgurumukhadanvaham yah pathennarah ।
tadvamsya api sarve syussampatsarasvatonnatah ॥ 32 ॥

iti hayavadanananaravindanmadhulahariva nirargala galanti ।
jagati dasasatitadiyanamnam jayati jadanapi girsu yojayanti ॥ 33 ॥

॥ iti srihayagrivasahasranamastotram sampurnam ॥

– Chant Stotra in Other Languages –

Sri Vishnu Stotram » 1000 Names of Hayagreeva » Hayagriva Sahasranama Stotram in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil